________________
(५४१) अभिधानराजेन्द्रः ।
परमाणु
गङ्गाया महानद्याः प्रतिस्रोतः 'हव' शीघ्रमागच्छेत्, पूर्वाभिमुखे गङ्गाप्रवाहे वहति सति पश्चिमाऽऽयभिमुखः स आगच्छेत् साध्येनेति भावः । (पिणिहायमित्यादि) वि. निपातः तर प्रतिस्थापयेत जुयात्। शेष पूर्ववत् । ( से णं भंते ! उदगावत्तमित्यादि) उदकाssवर्तोदविन्दोर्मध्ये अवगाह्य तिष्ठेदित्यर्थः। स च तत्रोदकसंपर्कात् कुत्थ्येद्वा-पूतिभावं यायात् पर्यापद्येत वा जलरूपतया परिण मेदित्यर्थः। शेर्पा तथैव पूर्वोक्रमेवार्थ संक्षेपतः प्राह-सत्थे गाहा ।" गतार्थ, नवरं लक्षणमेवास्येदमभिधीयते, न पुनस्तं कोऽपि मेनुमारभते इत्येतरिकलशब्देन सूचयति (सिद्ध त्ति ) ज्ञानसिद्धाः केवलिनो न तु सिद्धाः सिद्धिगताः, तेषां वदनस्यासम्भवादिति । श्रतु० । जी० ॥ ज्यो० | प्रब० । स्था० । “ कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाखुः । एकरसगन्धी द्विस्पर्शः कार्यलिङ्गख १ ॥ " स्था० १ ठा० । जीः । भ० । उत्त । विशे० । ( परमाणूनां चलनम् 'चरमंत' शब्दे तृतीयभागे ११४० पृष्ठे गतम् ) गमनसामर्थ्यं परमार्थस्तवास्वनायश्वाद् मन्तव्यमिति । भ० १६ श०८ उ० । आचा० । परमारसूनां प्रत्यक्षविषयत्वम्न च चराविज्ञाने परमाणवी नावासन्तु ल्यातुल्यरूपत्वात्, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात् न च तुल्यं रूपं नास्त्येव तदभावे सस्येकपरमारपुत्र्यतिरेकेणान्येषामत्वाभावप्रसङ्गात् । न च तदन्यव्यावृत्तिमानं परिकल्पितमेव रूपाभावेऽन्यव्यावृतिमात्र सायां तरूप खपुष्यकल्पत्वप्रसङ्गात् तथा यशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव जातखाधारणं तदन्यध्यासितस्य तेभ्यः स्य भावभेदेन व्यावृतेः, स्वभावमेवानभ्युपगमे च सजातीयेतरमेवानुपपत्तेः सजातीयैकान्तव्यावृती व विजातीयव्या वृतायनत्यत्वाभावप्रसङ्गः भावे च तुल्यरूपसिद्धिरि नियमनिमिता देश 55 नियमेन च स्वमबुद्धया व्यभिचारः, तस्या श्रध्यनेकविधिनिमित्तवलेनैव भावात् । श्राह च भाष्यकारः - "अणुभूय दिट्ठ चिंतिय, पविवार देवाभ्या सुमित निर्मिताई पा
3
व नाभावो ॥१॥ " ॥ ६१२ ॥ श्र० १ श्र० । उत्त० । श्र० क० । मानुपलभ्ये परमायुदाती 'माणुसन्तशब्दे परमाणुषोग्गल - परमाणुपुङ्गल-पुं० परमाश्च ते यश्च परमाणवः निर्विभागद्रव्यरूपास्ते च ते पुद्गलाश्च परमाणुलाः । त्वमाचमनापचेषु केवलेषु परमाणु प्र०१ पत्र स्था० भ० । सूत्र० ।
करविहे थे भंते! परमाणुपले पत्ते ? गोवमा ! चवि परमाणुपले पण ते । तं जहा - दव्यपरमाणू खेतपरमाणु कालपरमाणू भावपरमाणू ४ । दव्वपरमागुणं भंते ! कविहे पणते ? । गोयमा ! चउत्रिपते । तं जहा - अच्छेजे, अभेजे, अज्झे, अगेज्के । खेतपरमाणू णं भंते! करविहे पण ? गोयमा चउ बिहे पण यचे । तं जहा अवड़े, अमर, अपसे, अविभागे । फालपरमाणू पुच्छा ? गोममा ! चाब्वहे
१३६
Jain Education International
परमाहुम्मिय
पतं जदा अवले, अगंधे, अरसे, अकासे भावपरमायूयं भंते! कवि पसते ? गोयमा ! चधिपते तं जाते, गंधमंते, रसमंते, फासमंते ।
|
( क इत्यादि) तत्र व्यरूप परमासुर्दव्यपरमारेको5पूर्वर्णाऽऽदिभावानामविवक्षणाद् द्रव्यत्वस्यैव च विवक्षणादिति । एवं क्षेत्र परमाणुराकाशप्रदेशः कालपरमाणुः समयः, भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्पविवक्षसात्सर्वजधन्यकालत्वाऽऽदिर्वा (उबिदेसिएको इ व्यपरमाणुपिया चतु खभावः । ( अच्छे सि) शस्त्राऽऽदिमा लतादिवत् तनिषेधादयः (अमेि भेद्यः सूच्यादिना चर्म्मवत्तनिषेधादभेद्यः । (अडज् ति) श्रदाह्योऽग्निना सूक्ष्मत्वात् श्रत एवाग्राह्यो हस्ताऽऽदिना (अणद्धे त्ति ) समसख्याऽवयवाभावात् ( श्रमज्झे ति ) विषमसंरूपाऽवयवाभावात् (अपति) निरंशोऽवयवाभावात् । (अविभाति) अविभागेन निर्वृतो अविभागिमः एकरूप इत्यर्थः। विभाजयितुमशक्यो वेति भ० २० शु०५४० "चलना चलिए " इति 'कम्म' शब्दे चिन्तितम् 'अरण उत्थिय शब्दे प्रथमभागे ४५० पृष्ठ तद्विप्रतिपतिरुक्का) परमाणुवग्गणा - परमाणुवर्गणा श्री० असंख्यातानामनन्तानां च परमातूनां समुदाये, क० प्र०१ प्रक० | पं० सं० । परमाणुसंजोग परमाणु संयोग- पुं० परमानामितरेतरसं योगे, उत्त० १ ० । ( 'संजोग' शब्देऽस्य व्याख्या दर्शयिच्यते)
"
परमार परमार पुं० । क्षत्रियजातिविशेषे, “महारस्य नेतारः, परमारनरेश्वराः पुरीद्रावती तेषां राजधानी नि धिः श्रियाम् ॥ १ ॥ " ती० ७ कल्प ।
-
परमाराम - परमाऽऽराम पुं० । श्रारामयतीत्यारामः, परमश्चासावारामश्च परमाऽऽरामः । शाततश्वस्य जनस्य दासविलासापाङ्गनिरीक्षणाऽऽदिभिर्वियोकै मह के स्त्रीजने, ब्रह्माऽऽनन्दे च । श्राचा० १ ० ४ ०५ उ० ।
परमाहम्मिय परमाधार्मिक-पुं० परमाथ ते प्रथामिकारव संक्लिष्टपरिणामत्वात् परमाधार्मिकाः। श्रसुरविशेषेषु ये ति सृषु पृथिवीषु नारकान् कदर्थयन्ति । स० १५ सम० भ० । तेर्सि वा जमकाइपाणं देवार्थ सकस्स जमस्स इमे देवा महावच्या अभिलाषा होत्या । तं जहा
" अंबे १ बरसे चैव २, सामे ३ सबले त्ति यावरे ४ । रुदे परे ६ काले व ७, महाकाले नि बावरे ८ ॥१॥ असिपत्ते १० कुम्भे ११, बालुया १२ वेवरणी नि य १३ । खरस्सरे १४ महाघासे १५, एमे पारसाहिया || २ || अन्य इत्यादयः पञ्चादशाऽसुरनिकायान्वर्तिनः परमा धार्मिकनिकायाः, तत्र यो देवो नारकानम्बरतले नीत्वा वि. मुञ्चत्यसावम् इत्यभिधीयते । ( एमे पसरसाहिय त्ति ) एवमुक्कन्यायेन एते यमापत्यदेवाः पञ्चदश श्रा ख्याता इति । भ० ३ ० ७ ० | प्रब० । उत्त० । श्राव० ।
For Private & Personal Use Only
www.jainelibrary.org