________________
परवादिया
था नष्टः - श्रपगतः, सत्यथः- सद्भावः- सन्मार्गः परमार्थी ये भ्यस्ते तथा । एवंस्ताच यूयं संसारस्य चतुर्गतिभ्र मणलक्षणस्य अपारगाः ' अतीरगामिन इति ॥ १० ॥ अयं तावत् पूर्वपक्षः, श्रस्य च दूध सावाऽऽहग्रह ते परिभासेज, भिक्खू मोक्खविसारए ।
एवं तुभे पभाता, दुपचे सेव ।। ११ ।।
(२४६) अभिधानराजडः |
( अह ते परिभासे जा इत्यादि ) ' अथ' अनन्तरं ' तान् ' एवं प्रतिकूलत्वेनोपस्थितान् भिक्षुः 'परिभाषेत ब्रूयात्, किंभूतः ?- मोज्ञविशारदः '- मोक्षमार्गस्य- सम्यग्ज्ञानदर्शनचारित्ररूपस्य प्ररूपकः, 'एवम्' अनन्तरोक्तं यूयं प्रभाषमाणाः सन्तः दुधः पक्षी दुष्यते । समतिचपगमः तमेव च यूवन् । यदि वा गरम पक्ष व यूयम् । तथाहि - सदोषस्याप्यात्मीयपक्षस्य समर्थनाद्रागो, निष्कलइस्याव्यस्मादभ्युपगतस्य दूषणान् देवः असे वध्वं यूयम् । तद्यथा वच्यमाणवीत्या वीजोद कोद्दिष्टकृतभोजित्वा गृहाः पतिलिङ्गाभ्युपगनाकिल पाय भवामि । यदि यासा सदनुष्ठा नमपरं च सद्गुष्ठायिनां निन्दनमिति भावः ॥ ११ ॥ किन परतीर्थानां विभम्बराणां या सदाचारतिरूप गायाऽऽहतुजपासु, गिलाणो अन्य । तं च बीओ मोबा, तमु दिस्सादि में कई ॥ १२ ॥ (तुम्मे भुंजह इत्यादि) फिल वयमपरि
ना एवमभ्युपगमं कृत्या सूर्य पात्रे कांस्यपा व्यादिषु गृहस्थानेषु तत्परिभोगाच तत्परिवोऽव श्यंभावी, तथा आहाराऽऽदिषु मूर्च्छां कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति । श्रन्यच्च-ग्लानस्प भिक्षाटनं कर्तुमसमर्थस्य यदपरे हरभ्याहतं कार्य भवद्भिः पतेरानयनाधिकाराभावा गृहस्थानयने च यो
द्भावः स भवतामवश्यंभावीति तमेव दर्शयति-यथ गृहस्वकायम रैना 33वादितमाहारं मुखा तं ग्ला नमुद्दिश्यो देशकाऽऽदि 'यत्कृतं' यन्निष्पादितं तदवश्यं युष्मत् परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनाऽऽदिषु भुखानास्तथा ग्लानस्य च गृहस्थैरेव वैयावृत्यं कारयन्तो यूयमवश्यं बीजोदकादिमोजिन उद्देशिका ऽऽदिकृतभो जिनश्चेति ॥ १२ ॥
फिचाम्पत् लिचा विब्बाभितावे, उकिया असमाहिया । नातिकंडूइयं सेयं, अस्वस्सावरज्यती ॥ १३ ॥
योग्यं षडजीवनिकायविराधनयोद्दिप्रभोजित्वेनाभिगृहीतमिथ्यादतिया च वापरापत्रकर्म बन्यरूपस्तोलाः संवेदितास्तवा (ति) स वेकशून्या भिक्षापात्रादित्यागात्पर गुह मोजिलोका55 दिभोजित्वात् । तथा-'असमाहिताः शुभाध्यवसायरहिताः सत्साधुद्वेषित्वात् । साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोषाभिधित्सयाssa - यथा ' श्ररुषः ' व्रणस्यातिकण्डूयतं नखैलेखन-न शोभयनि आपे स्वपराध्यति
Jain Education International
परयादिव्यव
तत्कण्डूयनं ब्रणस्य दोषमावहति, एवं भवन्तोऽपि सद्विवेकरहिता वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतया षड्जीवनिकायरक्ष एवं भिक्षापात्रादिकमपि संयमीप तदभावाभावश्यंभावी अशुद्धाहार परिभोग इत्येवं पक्ष काल नावानंपक्ष नाति श्रेयो भवतीति भावः ॥ १३ ॥
परि
श्रपि च
तत्ते असा ते अपडित्रेण जाणया ।
स एस थियए मणे, उपसमिखाबती किती ।। १४ ।।
तत्त्वेन परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्र रूपया ते गोशालकमतानुसारिण आजीविका या यो टिका या 'अनुशासिताः तदभ्युपगमदोपदर्शनद्वारेण शि क्षां ग्राहिताः केन ? ' श्रप्रतिज्ञेन ' नास्य मयेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिशो रागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थपरिच्छेदकेनेस्वर्थः कथमनुशासिता इत्याह योऽयं भवद्भिरभ्युपगतो मार्गों यथा यतीनां निष्कियोपकरणाभावात् परस्प रत उपकार्योपकारकभाव इत्येष न नियतो न निश्चितो न युक्तिसङ्गतः श्रतो येयं वाग् यथा ये पिण्डपातं ग्लानस्याssनीय ददति ते गृहस्थकल्पा हत्येषा असमीक्ष्यामिहितापर्यायोक्ता तथा कृतिः करणमपि भवदीयमस मीक्षितमेव यथा चाडपर्यालोचितकरणता भवति भवदनुष्ठानस्व तथा नाति इत्यनेन प्रदेश प्रतिपादितं पुनरपि सदृशन्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञानमाहएरिसा जावई एसा गवेणुव्व फरिसिता । गिहिरो अभिर्द से, इंजिन तु भिक्खु ।। १५ ।।
,
मीक्षा बाकू यथा यतिना ग्लानस्वाऽऽनीय न देयमित्येषा अग्रे वेणुवत् वंशवत्कर्षिता तन्वी युक्त्यक्षमत्वात् दुर्बलेत्यर्थः । तामेव वाचं दर्शयति- गृहिणाम् ' गृहस्थानां यस्याह तच श्रेयः परं न तु भि संबन्धीति अतनुत्वं वास्या वाच एवं द्रष्टव्यम्-यथा गृहस्थाभ्याहतं जीवोपमदेन भवति यतीनां तुङ्गमादि परहितमिति ॥ १५ ॥
"
किचधम्मपन्नत्रणा जा सा, सारंभा ण विसोहिया । एयाहि दिडीहिं पुष्यमासं पगवियं ।। १६ ।।
6
धर्मस्य प्रज्ञापना देशमा, यथा-यतीनां दानाऽऽदिनोपकर्तव्यमित्येवम्भूता या सा 'साम्यां स्थानां विशो चिका. यतवस्तु खानुष्ठानैनेय विशुध्यन्ति न तु ते दानाधिकारोऽस्तीति तु नैवैताभिर्य था स्थनेच पिडदानादिना बजेग्लीनाऽऽययस्थायामुक्कर्त्तव्यम्, न तु यतिभिरेव परस्परमित्येवंभूताभिर्युपादीयाभिः दृष्टिभिः पर्तप्रज्ञापनाऽऽदिनिः पूर्वमादी सर्वज्ञैः 'प्रकल्पितं ' प्ररूपितं प्रख्यापितमासीऽऽदिति, यतो न हि सर्वशा एवंभूतं परिपन्ति यथा असंय तैपायनुपयुगलांना दयावृष्यं विधेयं न तूपयुक्रेन संयतेनेति । अपि च भवद्भिरपि सानोपकारोऽभ्युपगत ए
·
For Private & Personal Use Only
www.jainelibrary.org