________________
परमब अभिधानराजेन्धः।
परमठि (ण) रिख । सम्मकाएड। (अप्रे'परलोग' शब्दो वीक्ष्यः), टलेखकरणाविना परवचने,मायाप्रत्यायिन्याः क्रियायाभेदे, (यादृश एवेहलोके ताडश एव परलोके, अन्यथा तिह- "तं तं भावमायरह, जेण परो चिजा रहकरणाईभव' शब्दे द्वितीयभागे ६४७ पृष्ठे गतम्)
हिं।" इति वृद्धव्याख्यानात् स्था० २ ठा० १ उ०। परभवविणिवाय-परभवविनिपात-पुं० । पराभिभवसंपर्के, परभोयण-परभोजन-न । पराऽऽहारे,सूब०१७०७०। प्रश्न. ३ माघ• द्वार।
| परम परम-त्रि० उत्कटे,डा०१७ द्वा०। प्रकृष्टे,पश्चा०१८ विपरभवसंकमकारभ-परभवसंक्रमकारक-पुं० । प्राणातिपाते, बासूत्र। उत्त० । जीत० । प्रधाने, दश.१० माचा। प्राणधियोजितस्यैव परभवे संक्रान्तिसभावात् । प्रश्न०१ विशे० । प्रधानसूते मोजे, संयमे च । सूत्र० १ श्रु०६०। आश्रद्वार।
परमत्थे परमउलं, परमाययणं ति परमकप्पो ति। परभावियाउय-परभाविकाऽऽयुष-म० । परभवो विद्यते यस्मि- परमुत्तमतित्थयरो, परमगई परमसिद्धि त्ति ।। १७ ।। स्तत्परमविकम् । तब तदायुश्चेति परभविकाऽऽयुः । स्था। परमार्थे मोक्षे परं प्रकृष्टमतुलं तुलनाऽतिक्रान्तं सांसारि
णेरइया छम्मासावसेसाउया परभवियाउयं पगरेंति । कलक्षणं कारणं (परमायणं ति) परममायतनं स्थानं ज्ञाना. एवमसुरकुमारा वि० जाव पणियकुमारा । असंखेजवासा- दीनामेतदित्यर्थः । ( परमकप्पो त्ति) स्थविराऽऽदीनामेष
प्रधानकल्पः पर्यन्तकृत्यविधिः संस्तारक इत्यर्थः।(परमुत्तमउया सत्रिपंचेंदियतिरिक्खजोणिया णियमं छम्मासावसे
तित्थयरो परमगई परमसिद्धि त्ति) पूर्ववत् ॥१७॥ संथा। साउया परभवियाउयं पगरेंति । असंखञ्जवासाउया स-1
| परमंग-परमाङ्ग-न० । मानुष्यधर्मश्रद्धाधर्मश्रुतिसंवेगलक्षणेत्रिमणुस्साणियमं०जाव पगरेति । वाणमंतरजाइसिया वेमा
पु मोक्षाङ्गेषु, ध०र०१ अधि० १८ गुण । ('चउरंग' शब्दे णिया जहा णेरइया ।
तृतीयभागे १०५ पृष्ठे व्याख्याऽपि) (नियमं ति) अवश्यभावादित्यर्थः। (छम्मासावसेसाउय त्ति)
परमगुण-परमगुण-पुं। प्रधाने गुणे, पं० २०१द्वार । परमासा अवशेषा अवशिष्टा यस्य तत्तथा तदायुर्वेषां तेषएमासावशेषाऽऽयुष्काः। परभवो विद्यते यस्मिँस्तत्परमविकं, परमगुरु-परमगुरु-पुं० । तीर्थकृति, पं० २०४ द्वार। तश्च तदायुश्चेति परभविका युः, प्रकुर्वन्ति बघ्नन्ति । असं- परमग्गमूर-परमानशूर-पुं० । दानसंग्रामशूरापेक्षया प्रधानख्येयानि वर्षाण्यायुर्येषां ते तथा, ते च ते संशिनश्च समन
| शूरे जितेन्द्रिये, दश० ६ ०३ उ.। स्काः पश्चेन्द्रियतिर्यग्योनिकाश्चेत्यसंख्येयवर्षाऽयुष्कसंशिपचन्द्रियतिर्यग्योनिकाः । इह च संशिग्रहणमसंख्येयवर्षाऽऽयु.
परमघोर-परमघोर-न० । क्लीवैषुरनुचरे, संथा। कासंशिन एव भवन्तीति नियमदर्शनार्थ,न त्वसंख्येयवर्षा परमचक्खु-परमचतुष्-न । परमं ज्ञानं चक्षुर्यस्याऽसौ परपायुमसंमिनाम् व्यवच्छेदार्थ तेषामसंभवादिति । इह च गाथे- मचतुः । मोक्षकदृष्टी, प्राचा०१ श्रु०५१०२ उ० । "निरह सुर असंखाऊ, तिरि मणुया सेसए उ छम्मासे। परमचरणपुरिस-परमचरणपुरुष पुं०। प्रधानचारित्रलक्षणइग विगला निरुवक्कम, तिरि मणुया पाउयतिभागे ॥१॥ नरे, पञ्चा० १६ विव०। अवसेसा सोवक्कम, तिभागनवभागसत्सवीस इमे। बंधंति परभवाश्रो, निययभवे सव्वजीवावो ॥२॥" इति ।
परमट्ट-परमार्थ-पुं० । सद्भतार्थे अकृत्रिमपदाणे, पा० । इदमेवान्यैरित्थमुक्तमिह-तिर्यग्मनुष्या आत्मीयाऽऽयुषस्तृती.
" परमणिट्टिअत्था।" परमार्थेन न कल्पनामात्रेण निष्ठिता यत्रिभाग परभवायुऽऽषो बन्धयोग्या भवन्ति । देवनारकाःपु.
अर्था येषां ते तथा । ध०२ अधि० । मोते, उत्त० २१ अ०। नः षण्मासे शेषे, तत्र तिर्यग्मनुष्यैर्यदि तृतीयत्रिभागे आयुन- सारे, आव०४०। ब्रह्मणि, श्रा० म.१०। यचं, ततः पुनः तृतीयत्रिभागस्य तृतीयत्रिभागे शेषे बध्न- परमट्ठपय परमार्थपद-न० । परमार्थस्य मोक्षम्य पदानि स्थान्ति । एवं तावत् संक्षिपन्स्यायुर्यावन्सर्वजघन्य आयुर्वन्ध- नानि परमार्थपदानि । शानदर्शनचारित्रेषु, उत्त०१८ अ०। कालः, उत्तरकालश्च शेषस्तिष्ठति । इह तिर्यग्मनुष्या आयु: परमदभेयग-परमार्थभेदक-त्रि० । मोक्षप्रातिघातके, प्रश्न. ३ बध्नन्ति अयं वा संक्षेपकाल उच्यते । तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत आत्मीयस्थाss.
आश्र० द्वार। युषः षण्मासशेषं तावत्संक्षिपन्ति यावत्सर्वजघन्य आयुर्व
परमहसंथव-परमार्थसंस्तव-पुं० । परमार्था जीवाऽऽदयस्तेषां न्धकाल उत्तरकालश्चावशेषोऽवतिष्ठते, इहपरभवाऽऽयुर्देव- संस्तवः परिचयः। ध०१ अधि० । जीवाऽऽदिभावानां स्वनैरयिका बध्नन्तीत्ययमसंक्षेपकालः । स्था० ६ ठा० । पूर्वभ. रूपशादुत्पन्नपरिचये, उत्त० २८ अ०। वबद्ध परभवप्रायोग्ये आयुषि, परभवप्रायोग्यं यद् वर्तमा
परमवाणुगामिय-परमार्थानुगामुक-पुं० । परमः प्रधानभूतो नमवे निबद्धं तच्च परभवे गतो यदावेदयति तदा व्यपदि
मोक्षः संयमो वा तमनुगच्छतीति तच्छीलश्च परमार्थानुश्यते । भ०५ श०३ उ०।
गामुकः । सम्यग्दर्शनाऽऽदौ. सूत्र० १ श्रु० अ०॥ परभाष-देशी-सुरते, देना०६ वर्ग २७ गाथा।
परमट्टि (ण)-परमार्थिन्-त्रिका कल्याणकटकनगरराजे. "पुपरभावकणया-परभाववङ्कनता-खी । परभावस्य वङ्कनता | व्वं किर कल्लाणकडए नयरे परमट्ठी नाम राया रजं करे । वश्वनता या कूटलेखकरणाऽदिभिः सा परभाषषङ्कनता।क-तेण जिणभत्तेण तत्थ पासाए चंदकंतमणिविबं सोऊण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org