________________
(५८) परमहि (ण) भन्निधानराजेन्छः ।
परमहम्म चितियं-महमेयं बिम्ब नियघरे भाणिऊण देषयावसरे पूर- सबाउलो तपधेति । जिनाय तिलाकाऽऽयाभरणदानसारे स्सामि।" ती०२७ कल्प ।
चित्रतपसि । पश्चा० १६ विव० । प्रव० । परमणाणि (ए)-परमज्ञानिन्-पुं० । सर्वेभ्योऽधिकहाने,
परमभूषणतपः प्राऽऽहयस्मात्परोहानी नास्ति । सूत्र.१६०६०।
सो परमभूसणो हो- जम्मि भायंबिलाणि पचीस । परमणिरुद्ध-परमनिरुडू-वि•। परमनिकृष्टे, ज्यो०१ पाहु।।
अंतरपारणयाई, भूसणदाणं च देवस्स ।। १५६०॥ परमम-परमान-न पायसे, जी० ३ प्रति०४ अधिः । प.। परमाणि शक्रचक्रवाशुचितानि प्रकृष्टानि हारकेयूरकुचा। प्रा०म० । क्षरेय्याम्, भ० १५ श० ।
एडलाऽऽदीनि भूषणान्याभरणानि यस्मादसौ परमभूषणः त.
स्मिन् द्वात्रिंशवाचाम्लानि पारणकान्तरितानि शक्तिसनापरमतिलोगणाह-परमत्रिलोकनाय-पुं०। परमाश्च ते दुर्ग
वे निरन्तराणि पा करोति तत्समाप्तौ च देवस्य मुकुटतिल. तिभयसंरक्षणन त्रिलोकनाथाश्च। अत्र त्रिलोकवासिनो दे.
काऽऽचाभरणवितरणं यथाशक्ति यतिदानाऽऽदिकं च कर्तवाऽऽवयः परिगृह्यन्ते, तन्नाथाश्च उपदेशदानेन तीर्थकृत्सु, व्यमिति ॥ १५६० ॥प्रव०२७१द्वार। पं० सं०१द्वार।
| परममंगल-परममङ्गल-न० । प्रधानमगले, दश०१०। परमत्थ-परमार्य-1०। तथ्ये, पाइ० ना० २६० गाथा।
| परममुत्ति-परममुक्ति-स्त्री.। सकलकर्माशप्रहाणी, पञ्चा०२ परमत्यसंथव-परमार्यसंस्तव-पुं० । 'परमट्ठसंथव ' शब्दार्थे, |
विव। ध० १ अधिक।
परमरहस्स-परमरहस्य-न । प्रधानतके, “परमरहस्समिपरमदंसि (ए)-परमदर्शिन-पुं० । परमो मोक्षस्तत्कारणं वा | सीणं, संमत्त गणिपिडगतत्तसाराणं। परिणामियं पमाणं, संयमस्तं द्रष्टुं शीलमस्येति परमदर्शी । मोक्षकारणद्रष्टार, | णिच्छयमवलम्बमाणाणं ॥१॥" जी०१४ अधिः। आचा०१श्रु० ३ १०२ उ०।
परमरिसि-परमर्षि-पु० । तीर्थकरे, गणधरे च । पा०। परमदुचरिय-परमश्वर-वि० । अत्यन्तदुष्करे, दश० ६ ०।
परमरिसदेसिय-परमर्षिदेशित-पुं। परमर्षिभिस्तीर्थकरापरमपय-परमपद-न०। मोक्षे, पं० २० १द्वार । पाहना।। दिभिरेव देशितं भव्योपकाराय कथितम् । पा• । तीर्थकराप्राचा।
ऽऽदिकथिते, "इमस्स धम्मस्स परमरिसिदेसियस्स।" ध० मोक्ष एषाम्यैः परमपदसंशयाऽभिहित इति तल्लक्षणमाह- ३ अधिक। या दुःखेन संभित्रं, न च भ्रष्टमनन्तरम् ।
परमरुद्द-परमरुद्र-त्रिका प्रत्यर्थदारुणे, प्रश्न०३ आश्रद्वार। अभिलाषापनीतं च, तज्ज्ञेयं परमं पदम् ॥ २॥
परमवच्छल्ल-परमवात्सल्य - न०। प्रधानगौरवे,पश्चा०८विव० । यत् पदं न नैव दुःखेनासुखेन संभिन्न व्यामिश्रं, न च नैव | परमसिद्धि-परमसिद्धि-स्त्री० । अणिमाऽऽदिसिद्धयपेक्षया प्रच भ्रष्ट क्षीणम् अनन्तरमुत्पत्तिलक्षणानन्तरम् । अथवा-अन- | धाना पुरुषार्थनिष्पत्तिः । निर्वाणे, पञ्चा०३ विव० । संथा। न्तरमव्यवच्छिन्नम् । तथा-अभिलाषेभ्यो विविधवाञ्छा
परमसुइभ्य-परमशुचिभूत-त्रि० । अत्यन्तं शुचिभूते, विपा. भ्योऽपनीतमपेतमाभिलाषापनीतं यत् पदं तदिति तदेव थे
१ श्रु०६०।ौ० । भ० । प्रत्यर्थ शुचीकृते, औ० । रा.। यं सातव्यं परमं सर्वोत्तम पदमास्पदं सर्वगुणानामिति ग
परमसुक्किय-परमशौक्लिक-न । परमशुक्लप्रधानध्याने, म्यम् । हा० ३२ अष्ट।
संथा। परमपयवीय-परमपदबीज-नग निर्वाणहेतौ,पश्चा०१४ विवण
परमसुहसाग-परमसुखसाधक-त्रि०। पारम्पर्येण निर्वाणापरमपसाहग-परमप्रसाधक-त्रि० । मुक्लिनिर्वर्तके, पश्चा०४
ऽऽवहे. पं० सू०१ सूत्र०।। विव०।
| परमसोमणस्सिय-परमसौमनस्थित-त्रि० । शोभनं मनो परमप्पय-परमाऽऽत्मन्-पुं० । केवलझानभाजिनि ध्यानभाव्ये |
यस्य सुमनास्तस्य भावः सौमनस्यं परमं च सौमनस्य च वा आत्मनि, द्वा०२०द्वा०।
परमसौमनस्यम् । तत्सम्जातमस्येति परमसौमनस्थितः। परमफल-परमफल-ज० । प्रकृष्टफले, पो०७ विष०।
रा। कल्प। परमबंधु-परमबन्धु-पुं० । परमोपकारिणि, आव० २ अ० । परमसौमनस्थिक-त्रि०। परमसौमनस्यं तद्वाऽस्येति परम"जो बोहेर सुपंतं, सो तस्ल जणो परमबंधू ।" सूत्र० १॥ सौमनस्थिका लाभ दशा । सन्तुष्टचित्ततां गते,कल्प श्रु. १४ मा
१ अधि०१ क्षण। परमवलभ-परमबलभ-पुं० । सवोथेसंप्राप्तिकारके, तं०। परमांस-परमहंस-पुं० । वानप्रस्थभेदे, ये नदीपुलिनपरमभाव-परमभाव-पुं० ।शानाऽऽदिपरमतवभाषे, द्रव्या०२] समागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्रा.
णान् परित्यजन्ति । ०। अध्या। परमभूसातव-परमभूषणतपस्-न। परमाण्युत्तमानि भूष-परमहम्म परमधर्मन-त्रि०। परमं सुखं तशर्मा । सुखधर्मणि णान्याभरणानि यतोऽसौ परमभूषणः । पञ्चा० १६ विव० ।। सुखाभिलाषिणि, वश०४०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org