________________
परभव अनिधानराजेन्धः।
परमव तानुमानयोर्भेदाभावादतीन्द्रियपरलोकाऽऽद्यर्थसाधकत्वमपि
प्यते । यथाऽगुरुकर्पूरोर्णादिवाह्यदाहकपावकगतसुरभिगतस्यैवेति तत्प्रामाण्याऽनभ्युपगमे इहलोकस्यापि अभ्यु- न्धाऽऽद्यन्वयव्यतिरेकानुविधायी धूमस्तस्कार्यतया व्यवस्थिपगमाभावप्रसमान व किमत्र निर्विकल्पकं मानसं यो.
तः । एकसन्तत्यनुपतितशाखसंस्काराऽऽदिसंस्कृतप्राक्तन. गिप्रत्यक्षमूहो वा प्रतिबन्धनिश्चायक, प्रतिबन्धोऽपि नियत
विज्ञानधर्मान्धयव्यतिरेकाऽनुविधायि च प्रज्ञामेधाऽऽत्तरसाहचर्यलक्षण, कार्यकारणभावाऽऽदिवेति चिन्ताऽत्रोपयो
विज्ञानमिति कथं न तत्कार्यमभ्युपगम्यते । तदनभ्युपगमे गिनी। धूमादग्निप्रतिपत्तिवत्प्रक्षामेधाऽऽदिविज्ञानकार्यविशेषा- धूमाऽऽदेरपि प्रसिद्धबहयादिकार्यस्य तत्कार्यत्वाप्रसिद्धिरिनिजजन्मान्तरविज्ञानस्वभावपरलोकप्रतिपत्तिसिद्धाश्रतो- ति पुनरपि सकलव्यवहारोच्छेदः । तस्माद्यस्यैव संस्कार, ऽनुमानाऽप्रामाण्यप्रतिपादनाय पूर्वपक्षवादिना यातिजाल
नियमेनाऽनुवर्तते । तन्नान्तरीयकं चित्त-मतश्चित्तसमाधि. मुपन्यस्तं, तन्निरस्तं द्रष्टव्यम् । प्रतिपदमुच्चार्य न दृष्यते,
तम्" ॥१॥ प्रतिपादितश्च प्रमाणतः प्रतिनियतः कार्यकारण ग्रन्थगीरवभयात् । यदप्युक्तम्-परलोके प्रत्यक्षस्याप्रवृत्तरी
भावः सर्वक्षसाधने “कुसमयविसासणं” इति पदव्याख्या ऽऽपत्तिरेवेयमिहजन्मान्यथाऽनुपपया परलोकसद्भाव इति ।
कुर्वद्भिर्न पुनरिहोच्यते । योऽपि शालूकदृष्टान्तेन व्यभिः तदपि न सम्यक् । पूर्वानुसारेण सर्वस्य नियतप्रत्ययस्य प्र. चारः । यथा गोमयादपि शालूका, कश्चित्तमानजातीयाघृत्तेरनुमानत्वप्रतिपादनात् । अविनाभावसम्वन्धस्य प्रहीतु- दपि शालू कादेव तथा केचित्प्रशामेधाऽदयस्तदभ्यासात् । मशक्यत्वासात्रानुमानमिति चेत् । नम्वेवं तदेवाद्वैतं शून्य- कोचतु रसायनोपयोगात् । अपरे मातापितृशुक्रशोणितवित्वं वा कस्य केन दोषाऽभिधानम् । तस्मात्संव्यवहारकारि- शेषादेवेति । सोऽपि न सम्यक् । तत्राऽपि समानजातीयपूपा प्रत्यक्षेणोहेन वा प्रतिबन्धसिद्धिरिति कथं नानुमाना- lऽभ्याससम्भवात् अन्यथा समानेऽपि रसायनाऽऽशुपयोगे त्परलोकसिद्धिः? यदप्युक्तम्-मातापितृसामग्रीमात्रेणेहजन्म- यमलकयोः कस्यचित् क्वाऽपि प्रज्ञामेधाऽऽदिकमिति प्रतिनिसम्भवान सज्जन्मव्यतिरिक्तभूतपरलोकसाधनं युक्तमिति ।। यमो न स्यात्। रसायनाऽऽपयोगस्य साधारणत्वादिति।न तदपि प्रतिविहितमेव । समनन्तरप्रत्यक्षस्य भावात् । स्वमा- च प्रशाऽऽदीनां जन्माऽऽदौ,रसायनाभ्यासेच विशेषः। शालूऽऽविप्रत्ययवा प्रत्यक्षा बाह्यार्थसिद्धिरपीति बौवाभिमत- कगोमयजन्यस्य तु शालूकाऽऽदेस्तदन्यस्माद्विशेषो रश्यते,कपक्षसिद्धिप्रसङ्गः । अतस्तयात् । यदपि प्रतिपादितम्-सचि- चिजातिस्मरणं च दर्शनमिति न युक्ता दृष्टकारणादेव माताहितमानविषयत्वात् प्रत्यक्षस्य देशकालव्याप्त्या प्रतिबन्धः। पितृशरीरात्प्रज्ञामेधाऽऽदिकार्यविशेषोत्पत्तिः । न च गोमयप्रहणाऽसामर्थ्य मिति । तदपि न किञ्चित्। एवं सति प्रतिस- शालूकाऽऽदेर्व्यभिचारविषयत्वेन प्रतिपादितस्यात्यन्तपैलक्षनिहितविषयत्वेन प्रत्यक्षस्य स्वरूपमात्र एव प्रवृत्तिप्रसङ्गः।
एयम्। रूपरसगन्धस्पर्शवत्पुद्गलपरिणामत्वेन द्वयोरपि अवैल. इति तदेव बौद्धाऽऽद्यभिमतं स्वसंवेदनमात्र सर्वव्यवहारोच्छे. क्षण्यात् । विज्ञानशरीरयोश्चान्तर्वहिर्मुखाऽऽकारविज्ञानग्राह्य. दकारि प्रसक्नमिति प्रतिपादितत्वात्। तस्मालोकव्यवहारप्रव. तया खपरसंवेद्यतया स्वसंवेदनबाह्यकरणाऽऽदिजन्यप्रत्यया. तनक्षमसविकल्पकप्रत्यक्षबलादृहाऽऽख्यप्रमाणाद्वा देशकाल- ऽनुभूयमानतया च परस्पराऽननुयाय्यनेकविरुद्धधर्माभ्यासव्याप्त्या यथोक्तलक्षणस्य हेतोःप्रतिबन्धग्रहणे प्रवृत्तिरनुमा
तोऽत्यन्तवलक्षण्यस्य प्रतिपादितत्वात्, नोपादानोपादेयभानस्येति न व्याहतिःप्रकृतस्येति । एतदपि निरस्तम्। केबित्प्र- वो युक्तः शरीरवृद्ध्यादेश्चैतन्यवृद्धयादिलक्षण उपादानोपाशाऽऽदय इति इत्यादि।न च प्रज्ञामेधाऽऽदयः शरीरस्वभावा- देयभावधर्मोपलम्भः प्रतिपद्यते । असौ महाकायस्यापि मातमतगता इत्यादि चोयं युक्तम् तदन्तर्गतत्वेऽपि परिहारसम्भ- शाजगराऽऽदेश्चैतन्याल्पत्वेन व्याभिचारीतिन ताबसाधकः। वादन्वयव्यतिरेकाभ्यां तेषां मातापित्रोः पितृशरीरजन्यत्वस्य यस्तु शरीरविकाराचैतन्यविकारोपलम्भलक्षणस्तद्धर्मभावः पितृशरीरंतहि हेतुमेदान्नभेदोमातापितृशरीरादपत्यप्रशाss- प्रतिपाद्यतेऽसावपि साविकसत्वानामन्यगतचित्तानां वा छे. दीनाम् । अयमपरो वृहस्पतिमतानुसारिण एव दोषोऽस्तु, यः दाऽऽदिलक्षणशरीरविकारसद्भावेऽपि तचित्तविकारानुपलकार्यभेदेऽपि कारणभेदं नेच्छति।अस्माकंतुहर्षविषादाऽऽध. म्धेसिद्धः। दृश्यते च सहकारिविशेषादपि जलभूम्यानेकविरुद्धधर्माऽऽक्रान्तस्य विज्ञानस्यान्तर्मुखाऽऽकारतया वे. दिलक्षणाद्वीजोपादानस्यादुराऽऽदेर्विशेष इति सहकारिघस्य रूपरसगन्धस्पर्शाऽऽदियुगपजाविबालकुमारयौवनवृ- कारणत्वेऽपि शरीराऽऽदेर्विशिष्टाहाराऽऽधुपयोगाssखावस्थाऽचनेकक्रमभाविविरुद्धधर्माध्यासिततच्छरीरा35- दौ, यौवनावस्थायां वा शास्त्राऽऽादेसंस्कारोपात्तविशेषदेवाधेन्द्रियप्रभवविज्ञानसमधिगम्याद्भेद: सिद्ध एव । विरुद्ध. पूर्वज्ञानोपादानस्य विज्ञानस्य विवृद्धिलक्षणो विशेषो नाधर्माध्याला,कारण भेदश्च पदार्थानां भेदकः। स च जलाऽनल | संभवी । यदप्युक्तम्-अनादिमातापितृपरम्परायां तथायोरिवशरीरविज्ञानयोर्विद्यत एवेति कथं न तयोर्मेदः। तद्रे. भूतस्यापि बोधस्य व्यवहितमातापितृगतस्य सद्भादादप्यभेदे ब्रह्माद्वैतवादाऽऽपत्तेस्तदयस्थ एव पृथिव्यादितव- वात्ततो वासनाप्रबोधेन युक्त एव प्रशामेधाऽऽदिविशेषस्य चतुण्याभावाऽऽपल्या व्यवहारोच्छेदः । अथवा मातापितृपू- संभव इति। तदप्ययुक्तम् । अनन्तरस्यापि मातापितृपाण्डि
जन्मैकसामग्रीजन्यमेतत्कार्यम् । एतत् न दोषो व्यतिरिक्त- त्यस्य प्रायःप्रबोधसंभवात्। ततश्चक्षुरादिकरण जनितस्य स्व. पक्षेप विज्ञानशरीरयोः । पूर्वमप्युक्तं विलक्षणादयन्व- रूपसंवेदनस्य चक्षुरादिज्ञानस्य वा युगपत्क्रमेण चोत्पत्ती यव्यतिरेकाभ्यां मातापितृशरीराद्विज्ञानमुपजायतां न हि मयैवोपलब्धमेतदिति प्रत्यभिज्ञानं सन्तानान्तरतदपत्यज्ञा. कारणाऽऽकारमेव सकलं कार्यमिति । तदप्यसत् । यतो न नानामपि स्यात् । न च मातापितृशानोपलब्धेः तदपत्या:हि कारणविलक्षणं कार्य न भवतीत्युच्यते, अपि तु तवन्ध- देः कस्यचित्प्रत्यभिज्ञानमुपलभ्यते । अनेनैकस्मात् ब्रह्मणःप्र. यव्यतिरेकाऽनुविधानात् तत्कार्यत्वम् । तथाहि-यव यत् वि. जोत्पतिः प्रत्यक्ता । एकप्रभवस्वे हि सर्वप्राणिनां परम्परं प्र. काराम्बयव्यतिरेका सुविधायि तत् तत् कार्यमिति व्यवस्था त्यभिज्ञाप्रसङ्गः । एकसन्तानोद्भूतदर्शनस्पर्शनप्रत्यययो
१३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org