________________
परभव
भनिधानराजेन्द्रः।
परभव
पूर्वकत्वाभावेऽप्यनुमानस्य प्रामाण्यं प्रतिपादितम् । म चानु- शकालविक्षिप्तानां व्यक्तीनामनवभासेऽनुपपत्तिः। मत एकत्र मानपूर्वकत्वेऽपीतरेतराऽऽश्रयदोषानुषङ्गः । तस्यैषेतरेतरा- क्षणे योगित्वं प्रतिवन्धमाहिणः, एतत्पूर्वस्मादविशिएं, तल्लो
श्रयदोषस्य व्यवहारप्रवृत्तितो निराकरणात् । यदप्युक्तम्- के अर्थान्तरदर्शनात् । अर्थान्तरसुदृढप्रतीता तार्किकाणां मनुमानपूर्वकत्वेऽनवस्थाप्रसङ्गामानुमानप्रवृत्तिरिति । तद- निमित्तचिन्तायां पक्षधर्मत्वाऽऽद्यभिधानम् अतोनतान्त्रिक प्यसङ्गतम् । एवं हिसति प्रत्यक्षगृहीतेऽप्यर्थे विप्रतिपत्तिविष- लक्षणप्रतिक्षेपोआप। उत्पाप्रतीतीनामस्तु प्रामाण्यम् । उत्पाये नानुमानप्रवृत्तिमन्तरेण तमिरास इति बाहोऽर्थे प्रत्यक्षस्या- पप्रतीतीनां तुप्रतीन्द्रियारष्टपरलोकसर्वज्ञाऽऽयनुमानानांप्र. व्यापारात्पुनरप्यद्वैताऽऽपत्ते,शून्यताऽऽपत्तेर्वा व्यवहारोच्छेद तिक्षेप इति चेत् । तदसत् । यद्यनषगतसंबन्धान प्रतिपनीनइति व्यवहारवलासैवानषस्था परिद्रियत इत्यभ्युपगमवादेन धिकृत्यैतदुच्यते,तदाधूमाऽऽविष्वपि तुल्यम्।पथ गृहीताविबैतदुक्तम् । अन्यथा वाह्यार्थव्यवस्थापनाय प्रत्यक्ष प्रवर्तते,तथा नाभावानामप्यतीन्द्रियपरलोकाऽऽदिप्रतिभासानुत्पत्तेरेवमु. प्रदर्शितहेतोाप्तिप्रसाधनार्थ केषाञ्चिन्मतेन निर्विकल्पकम्, च्यते । तदसत्। ये हि कार्यविशेषस्य तविशेषेण गृहीताविअन्येषां तु सविकल्पकं चक्षुरादिकरणव्यापारजन्यम् , म. नाभावास्ते तस्मात्परलोकाऽऽद्यषगच्छन्त्येव । अतोनहायते परेषां मानसं केषाशिघ्यावृत्तिग्रहणोपयोगि ज्ञानम्, अन्येषां केन विशेषणातीन्द्रियार्थानुमानप्रतिक्षेपः। साहवर्याविशेषेऽ. प्रत्यक्षानुपलम्भवलोजूतालिङ्गजोहाऽऽख्यं परोक्षं प्रमाणं तत्र पि व्याप्यगता नियतता प्रयोजिका,न व्यापकगता। अतः सग्याप्रियत इति कथमनुमानेन प्रतिबन्धग्रहणेऽनषस्थेतरेत. मव्याप्तिकानामपि व्याप्यमुखेनैव प्रतिपत्तिः नियतताऽबगराअभयदोषप्रसक्तिः परलोकवादिनःप्रति भवता प्रेर्येत । य- मे चार्थान्तरप्रतिपत्ती न बाधान प्रतिबन्धः । एकस्य रूपदप्युक्तम्-सर्वमप्यनुमानमस्मान्प्रति प्रमाणत्वेनासिद्धमि- भेदानुपपत्तेः, ततो न विशेषविरुद्धसम्भवः, नाऽपि विरुद्धा. त्यादि । तदप्यसङ्गतम् । यतः किमनुमानमात्रस्याप्रामाण्यं व्यभिचारिण इति।यदुक्तम्-विरुद्धाऽनुमानविरोधयोःसर्वत्र भवता प्रतिपादयितुमभिप्रेतम् , अनुमानमप्रमाणमित्यादिन- सम्भवात्, कचिच्च विरुद्धाव्यभिचारिण इति । एतदप्यग्येनः अथ तान्त्रिकलक्षणक्षेपोऽतीन्द्रियार्थानुमानप्रतिक्षेपो पास्तम् । अविनाभावसंबन्धस्य प्रहीतुमशक्यत्वात् । अववा। न तावदनुमानमानप्रतिषेधो युक्त लोकव्यवहारोच्छे- स्थादेशकालाऽऽदिभेदादित्यादेश्व पूर्वनील्याऽनुमानप्रमाणत्वेदप्रसङ्गात् । यतः प्रतियन्ति कोविदाः कस्यचिदर्थस्य दर्शने उनुपपत्तिः। परोक्षस्यार्थस्य सामान्याऽऽकारेणाऽन्यतःप्रतिनियमतः किश्चिदर्थान्तरं, न तु सर्वस्मात्सर्वस्वावगमः । । पसौ लोकप्रतीतायां बौस्तु कार्यकारणभावादिलक्षण: उक्तं चान्येन-" स्वगृहानिर्गतो भूयो, न तदाऽऽगन्तुमर्हति।" | प्रतिबन्धस्तनिमित्तत्वेन कल्पितः। तदुक्तम्अतःकिञ्चिद्रष्टा कस्यचिदवगमे निमित्तं कल्पनीयम्। तच
"कार्यकारणभावाद्वा, स्वभावाद्वा नियामकात्। नियतसाहचर्यमविनाभावशब्दवाच्यं नैयायिकाऽऽदिभिःप
अविनाभावनियमो, दर्शनान्न न दर्शनात् ॥१॥” इत्यादि। रिकल्पितम्। तदवगमश्च प्रत्यक्षानुपलम्भसहायमानसप्रत्यक्षतःप्रतीयते।सामान्यद्वारेण प्रतिबन्धावगमाद्देशाऽऽदिव्यभि
तथाचारोन बाधकः। नाऽपि व्यक्त थानन्त्यम् । उभयत्रापि सामा
"अवश्यंभावनियमः, कः परस्यान्यया परैः। म्यस्यैकत्वात्। सामान्याऽऽकृष्टाशेषव्यक्रिप्रतिभानंचमानसे अर्थान्तरनिमित्तो वा,धर्मो वाससि रागवत् ॥१॥"इति च। प्रत्यक्ष यथा शतसंख्याऽबच्छेदेन शतमिति प्रत्यये विशे- तथाहि-कचित्पर्वताऽऽदिदेशे धूम उपलभ्यमानो यद्यग्निमपणाऽऽकृष्टानां पूर्वगृहीतानां शतसंख्याविषयपदार्थानाम् । न्तरेणैव स्यात्तदा पावकधर्मानुवृत्तितस्तस्य तत्कार्यन्वं यनितथाहि-एते शतमिति प्रत्ययो भवत्येष । सामान्यस्य
श्चितं विशिष्टप्रत्यक्षाऽनुपलम्भाभ्यां तदेव न स्यादित्यहेतोच सवमनुगताऽबाधितप्रत्ययविषयत्वेन व्यवस्थापितं, स्तस्याऽसत्वात् कचिवप्युपलम्भो न स्यात्, सर्वदा सर्वत्र तदेवं नियतसाहचर्यमर्थमर्थान्तरं प्रतिपादयदुपलब्धं सत्य- सर्वाऽऽकारेण वोपलम्भः स्यात् । अहेतोः सर्वदा सत्वात् । तिपादयति । उपलम्भाश्चावश्यं कचित्स्थितस्य, सैव पक्ष- स्वभावश्च यदि भावव्यतिरेकेण स्यात् , ततो भावस्य नि:धर्मता । ततः सम्बन्धानुस्मृतौ ततः साध्यावगमः । यस्तु
स्वभावत्वाऽऽपत्तेः स्वभावस्याप्यभावाऽऽपत्ति तत्प्रतिबन्ध प्रतिबन्धं नोपैति, तस्यापि कथं न सर्वस्मात्सर्वप्रतिपत्तिः। साधकं च प्रमाणं कार्यहेतोर्विशिष्टप्रत्यक्षानुपलम्भशब्दवाच्यं अभ्युपगमे चाऽप्रतिपन्नेऽपि संबन्धे प्रतिपत्तिप्रसङ्गः । प्रमा- प्रत्यक्षमेव,सर्वसाधकहेतुप्रतिबन्धनिश्चयप्रम्सावे प्रदर्शितम्। तृसंस्कारकारकाणां पूर्वदर्शनानामभावादित्यनुत्तरम् । संव- स्वभावहेतोस्तु कस्यचिद्विपर्यये वाधकं प्रमाणं व्यापकानुग्धाप्रतिपत्तौ प्रमातृसंस्कारानुपपत्तेः । दर्शनजः संस्का. पलब्धिस्वरूपं, कस्यचितु विशिष्टं प्रत्यक्षमभ्युपगतम् । सर्वरोऽप्यनभिव्यक्तः सत्तामात्रेण न प्रतिपायुपयोगी । न च था सामान्यद्वारेण व्यक्तीनामतपपरावृत्तव्यक्तिरूपेण वा स्मृतिमन्तरेण तत्सद्भावोऽपि । न चानुभवप्रध्वंसनिबन्ध- तासां प्रतिबन्धोऽभ्युपगन्तव्यः । अन्यथा प्रतिबद्धादन्यतोऽ. ना स्मृतिः।कचिद्विषये संस्कारमन्तरेण तदनुपपत्तेः । प्रध्वं- न्यप्रतिपत्तावतिप्रसङ्गात् । प्रतिबन्धप्रसाधकं च प्रमाणमवसम्य च निर्हेतुकतासंभवात् । यत्राप्यभ्यस्ते विषये वस्त्व- श्यमभ्युपगमनीयम् । अन्यथाऽगृहीतप्रतिबन्धत्वादन्यतोsम्तरदर्शनादव्यवधानेन वस्त्वन्तरप्रतिपत्तिा,तत्राऽपि प्राक्तन न्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव यत्र गृहीतप्रतिबन्धोऽकमायणेन वस्त्वन्तरावगमः । इयांस्तु विशेषः-एकत्रा- सावर्थ उपलभ्यमानः साध्यसिद्धि विदधाति, तद्धर्मता नभ्यस्तत्वादन्तराले स्मृतिसंवेदनम् अन्यत्राऽभ्यासाद्विद्यमा- तस्य पक्षधर्मत्वस्वरूपा; तद्ग्राहकं च प्रमाणे प्रत्यक्षमनुमाया अप्यसंवित्तिः। केचित्तु योगिप्रत्यक्षं संबन्धग्राहकमा- मानं वा । तदुक्तं धर्मकीर्तिना-“ पक्षधर्मतानिश्चयः प्रत्यक्षहुः । व्याप्तेः सकलाऽऽक्षेपेणावगमात्। तथा च यत्र यत्रेति दे। तोऽनुमानतो वा" अतो लोकप्रसिद्धतान्त्रिकलक्षणलक्षि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org