________________
(५३५) अभिधानराजेन्द्रः |
परभव
तरप्रमाणतः प्रामाण्याऽभ्युपगमविषयः अथाऽप्रमाणतः । य दि प्रमाणतः, तदा भवतोऽपि प्रमाणविषयस्तत्स्यात् । न हि प्रमाणतोऽभ्युपगमः कस्यचिद्भयति, कस्यविति युक्तम् अ थाऽप्रमाणतोऽनुमानाऽऽदिकं प्रमाण तयाऽभ्युपगम्यते परेण, तदाप्रमाणेन न तेन पर्यनुयोगो युक्तः श्रममाणस्य परलोक साधनपतत्साधकप्रमाणपर्यनुयोगे ऽप्यसामर्थ्यात् । अथ तेन प्रमाणलक्षणाऽपरिज्ञानात्प्रामाण्यमभ्युपगतमिति तत्सिद्धे नैव तेन परलोकादिसाधनाभिमतप्रमाणपर्यनुयोगः क्रियते। नन्वज्ञानात्तत्परस्य प्रमाणत्वेनाऽभिमतं न चाऽज्ञानादन्यथात्वेनाऽभिमन्यमानं वस्तु तत्साभ्यामर्थकियां निर्वर्त्तयति । अन्यथा विषत्वेनाऽशैर्मन्यमानं महौषधाऽऽदिकमपि तान्मारवितुकामेन दीयमानं स्वकार्यकरणक्षमं स्यात् । अथ नाऽखा निः परलोकप्रसाधकप्रमाणपर्यनुयोगोऽनुमानाऽऽदिना स्वत
सिद्धप्रामाख्येन पराभ्युपगमावगतप्रामाण्येन वा क्रियते कि त यदि परलोका 55दिको द्रयर्थः परेणाभ्युपगम्य ते तदा तत्प्रतिपादकं प्रमाणं वक्तव्यम् । प्रमाणनिबन्धना हि प्रमेयव्यवस्थितिः । तस्य च प्रमाणस्य तल्लक्षणाऽऽद्यसम्भवेन तद्विषयाभिमतस्याप्यभाव इति एवं विचारणालक्षणः पर्यनुयोगः क्रियते इति न स्वतन्त्राऽनुमानोपन्याखपक्षधर्म्यसिद्धया दिलक्षणदोषाऽवकाशो बृहस्पतिमताऽनुसारिणाम् । नन्वेवमप्यनया भङ्ग्या भवता परलोकाऽऽद्यतीन्द्रियार्थप्रसाधकप्रमानुयोगे प्रसङ्गसाधनाऽयमनुमानं तद्विपर्ययस्वरू पंच स्वचाचैव प्रतिपादितं भवति । तथाहि प्रमाणनिबन्धना । प्रमेययवस्थितिरिति एवं पदता प्रमेयव्यवस्था प्रमानिमि लैव प्रतिपादिता भवति । एतच्च प्रसङ्गसाधनम् । तच्च व्याप्यव्यापकभावे सिद्धे यत्र व्याप्याऽभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदवंत इत्येवंलक्षणम्। तेन प्रमेयव्यवस्था प्रमाणप्रवृत्या व्याप्ता प्रमाणतो भवता प्रदर्शनीया । अन्यथा प्रमाणप्रवृत्तिमन्तरेणापि प्रमेयव्यवस्था स्यात् । ततश्च कथं परलोका - दिसाधकप्रमाणपर्यनुयोगेऽपि परलोकव्यवस्था न भवेत् ? । व्याप्यव्यापकभावनाहकप्रमाणाऽभ्युपगमे च कथं कार्यहेतोः स्वभावहेतोर्वा परलोका 55दिसाधकत्वेन प्र मानस्य प्रतिशेषः १ व्याप्तिप्रसाधकप्रमाणसङ्गावेऽनुमान प्रवृत्तेरनायाससिद्धत्वात् प्रमाणाभावे तनिबन्धनायाः प्र theoretथाया श्रयभाव इति प्रसङ्गविपर्ययः । स च व्यापhtsभावे व्याप्यस्याऽप्यभाव इति एवम्भूतव्यापकाऽनुपलधिसमुद्भूताऽनुमानस्वरूपम् । एतदपि प्रसङ्गविपर्ययरूपमनुमानं प्रमाणती व्याप्यव्यापसिडी प्रवर्तत इति व्याप्ति
परभव
मानमुपलभ्यते स एव न्यायः परलोकसाधने ऽप्यनुमान. स्प किमित्यो हो वा तथाहि यत्कार्य तत्कार्यात रोहूर्त यथा पठाऽऽदिलक्षणं कार्य, कार्य वेदं जन्म इति भवत्यतो देतोः परलोकसिद्धिः । तथाहि नित्यं सत्यमसस्था. हेतोरन्यानपेक्षणात्यपेतो हि भावानां कादाचित्कत्वसम्भवः ॥ १॥ " इति न तायत्कार्यत्वमिद जन्मनो न सिद्धम् अकार्यत्वे हेतुनिरपेक्षस्य नित्यं सग्याऽसस्वप्रसङ्गात् । श्रथ स्वभावत एव कादाचित्कत्वं पदार्थानां भविष्यति । न हि कार्यस्य कारणभावपूर्वकत्वं प्रत्यक्षत उपलब्धं येन तदभावान्निवर्तेत, प्रत्यक्षतः कार्यकारणभावस्यैवाऽसिये। यद्येवं वाहनाच्यर्थेन सह कार्यकारणभावस्पाऽलिये स्वसंवेदनमात्वे सत्पद्वैतं विचारतस्तस्याऽप्यभावे सर्वऽपत्यमिति सकलव्यवहारोच्छेदसहित स्माद्यथा प्रत्यक्षेण बाह्यार्थप्रतिबद्धत्वमात्मनः प्रतीयते, श्र न्यथे हले कस्याप्यप्रसिद्धेः, प्रत्यक्षतस्तज्जन्यस्वभावत्वानवगमे तस्य तदूग्राहकत्वाऽसंभवात् तथा चेहलोकसाधनामकर्तव्ये प्रत्यक्षं स्वार्थेनाऽऽत्मनः प्रतिबन्धसाधकम्, तथा परलोक साधनार्थमपि तदेव साधनमिति सिद्धः पर लोकोऽनुमानतः । यथा च याद्यार्थमतिवद्धत्वं प्रत्यक्षस्य कादाचित्कत्वेन साध्यते धूमस्यापि वह्निप्रतिषत्यम्। तथे इजन्मनोऽपि कादाचित्कत्वेन जन्मान्तरप्रतिबद्धत्वमपि । ततोऽनल बाह्यार्थवत्परेलोकेऽपि सिद्धमनुमानम् । अवेदज म्माऽविभूतमातापितृसामग्रीमा वाइप्युत्पत्तेः कादाचित्कत्वं युक्तमेवेहजन्मनः । नन्वेवं प्रदेश समनन्तरप्रत्ययमात्रसामग्रीविशेषादेय धूमप्रत्यक्ष संवेदनयोः कादाचित्कत्वमिति न सि यति वह्निवाह्यार्थप्रतीतिरिति सकलव्यवहाराऽभावः । अथाकारवशेपादेवानम्यथात्वसंभविनो नलवाह्यार्थसिद्धि तर्दिजन्मनोऽपि महामेधाऽऽद्याकारविशेपत एव मातापि तृव्यतिरिक्त निजजन्मान्तरसिद्धिः । तथा यथाऽऽकारविशेष एवाऽयं तैमिरिकाऽऽविज्ञानव्यावृत्तः प्रत्यक्षस्य बाह्यार्थमन्तरेण न भवतीति निश्चीयते, अन्यथा बाह्यार्थासिद्धाऽनि मतसंवेदनाऽद्वैतमेवेति पुनरपि व्यवहाराऽभावः। तथेह जम्मा ऽऽविभूतप्रज्ञाविशेषादिजन्मविशेषाऽऽकारी निजजन्मान्त रप्रतिबद्ध इति निश्चीयतामनुमानतः । श्रथ प्रत्यक्षमेव सविकल्पकं परमार्थतः प्रतिपतुः "ततः परं पुनर्वस्तुधर्मैः" इत्या दि मीमांसकादिप्रसिद्ध साधकं पहिबाह्यर्धपूर्वकत्वस्य धू मजाप्रत्पुरावृत्तिस्तम्भाऽऽदिप्रत्ययस्याः नाभ्युपगमे, परलोकवादिनः खपक्षमनायाससिद्धमेव मन्यन्ते । न हि दृष्टेऽनुपपन्नम्" इति न्यायात् । यचैव हि विरूपा मातृपितृजन्मप्रतियउत्वसिद्धिः, तथैवेह जन्मसंस्कारव्यावृत्ताऽऽदिजन्मप्रशाऽऽद्याकारविशेषानिजजन्मान्तरमतिवद्धत्यसिद्धिरपि प्रत्यक्षनिधि ता स्थादिति न परलोकइति न व निश्चयप्रत्ययो ऽनभ्यास दशायामनुमानतामातेकामति, पूर्वरूपसाधम्यांत तथा साचितां नानुमेयतामतिपतति" इतिन्यायात् अन्ययम्यति रेक पक्षधर्मताऽनुसरणस्याऽनभ्यासदशायामुपलब्धेः । श्रभ्या
प्रसाधकस्य प्रमाणस्य तत्प्रसादलभ्यस्य चाग्नुमानस्य प्रा. मारये स्ववाचैव भवता दत्तः स्वहस्त इति नानुमानाऽऽदिप्रामाण्यप्रतिपादनेऽस्माभिः प्रयस्यते । श्रतो यदुक्तम्- " सयंत्र पर्यनुयोगपराये मणि हृदस्यते " इति तदभिषे यशून्यमिच लक्ष्यते । उक्तन्यायात् । यनृक्तम्- प्रत्यक्षं सन्निहि तविषयत्वेन चक्षुरादिप्रभवं परलोका 55दिग्राहकत्वेन न प्रयर्त्तते । तत्र सिद्धसाधनम् । यच्चोक्तम्-नाप्यतीन्द्रियं योगिप्रत्यक्षं परलेोकयनस्यासिद्धेरिति तस्मिरणशीलस्य भसदशायां च पराधम्र्मत्वाऽऽधनुसरणस्याऽन्यत्राप्यसंवेद
“
।
यतो वचनम् । श्रतीन्द्रियार्थप्रवृतिप्रवणस्य योगिप्रत्यक्षस्या नन्तरमेव प्रतिपादितत्वात् । यत् पुनरिदमुच्यते ना पि प्रत्यक्षपूर्वकमनुमानं तदभावे प्रवर्तत। तदसङ्गतम् । प्रत्यक्षेण हि संबन्धग्रहणपूर्व परीक्षे पावकाऽऽदौ यथाऽनुमानं प्रवर्त-'
Jain Education International
"
"
नात् सिद्धमनुमानप्रतीतत्वं परलोकस्य । अथेतरेतरा 55यदोषानुमानं नास्त्वेवंविधे विषय इत्युच्येत । नन्वये सति सर्वनेदाभावतो व्यवहारोच्छे र इति तदुच्छे इमनभ्युपगच्छता व्यवहारार्थनापश्यमनुमानमभ्युपगन्तव्यम् । एतेन प्रत्यक्ष
For Private & Personal Use Only
www.jainelibrary.org