________________
(५३४) अनिधानराजेन्द्रः।
परभव
परभव
यदि प्रत्यक्षम्।तदयुक्तम्। प्रत्यक्षस्याऽषिचारकत्वेन पर्यनुयोग- स्तबाङ्गीक्रियते पूर्वोक्तन्यायेन तवा कथमनुमानं नाऽभ्युपगम्वरूपविचाररचनाऽचतुरत्वात्।न च प्रत्यक्षस्यापि प्रमाणत्वं म्यते प्रमाणतया? तथाहि-यत्किश्चिद्रएं, तस्य यत्रा. युक्तम् । भवदभ्युपगमेन तल्लक्षणाऽसंभवात् । तदसंभषश्च, विनाभावस्तद्विदस्तस्य तद्गमकं तत्रेत्येतावन्मात्रमेवाऽनुमा. स्वरूपव्यवस्थापकधमेस्य लक्षणत्वाता तत्र प्रत्यक्षस्य प्रामाः । नस्याऽप लक्षणम्। तच्च प्रत्यक्षप्रामाण्यलक्षणमभ्युपगच्छएयस्वरूपव्यवस्थापको धर्मोऽविसंवादित्वलक्षणोऽभ्युपगन्त. ताऽभ्युपगम्यते देवानां प्रियेण । तथा-प्रामाण्यमप्यनुमानव्यः । तथाऽविसंवादित्वं प्रत्यक्षप्रामाण्येनाऽविनाभूतमभ्यु: स्याभ्युपगतमेव, यतो यदेवाविसंवादित्वलक्षणं प्रत्यक्षस्य पगम्यम | अन्यथाभूतात्ततः प्रत्यक्षप्रामाण्याऽसिद्धेः। सि. प्रामाण्यं, अनुमानस्याऽपि तदेव । तदुक्तम्-"अर्थस्या:दौ वा यतः कुतश्चिद्यत्किञ्चिदनभिमतमपि सिद्धयेदित्यति- सम्भवेऽभावात्., प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य, प्रसङ्गः । स चाऽविनाभावस्तस्य कुतश्चित्प्रमाणादवगन्तव्यः। तद्धेतुत्वे समं द्वयम् ॥१॥” इति । अर्थाऽसंभवेऽभावः अनवगतप्रतिबन्धादर्थान्तरप्रतिपत्ती नालिकरद्वीपवासिनो. प्रत्यक्षस्य संवादस्वभावः प्रामाण्यनिमित्तम् । स च साऽप्यनवगतप्रतिबन्धात् धूमात्.धूमध्वजप्रतिपत्तिः स्यात् । श्र. ध्याऽर्थाऽभावेऽभाविनो लिङ्गादुपजायमानस्यानुमानस्यापि विनाभावावगमश्चाखिलदेशकालव्याप्त्या प्रमाणतोऽभ्युपग- समान इति कथं न तस्यापि प्रामाण्याऽभ्युपगमः । किश्चमनीयः। अन्यथा यस्यामेव प्रत्यक्षव्यक्तौ संवादित्वप्रामा- अयं चार्वाकः प्रत्यक्षकप्रमाणवादी यदि परेभ्यः प्रत्यक्षराययोरसाववगतस्तस्पामेवाविसंवादित्वात्तत्सिद्धयेत् न व्य- लक्षणमनवबुध्यमानेभ्यस्तत्प्रतिपादयति, तदा तेषां ज्ञानपत्यन्तरे । तत्र तस्यानवगमात् । न चावगतलक्यलक्ष. संबन्धित्वं कुतः प्रमाणादवगच्छति। न तावत्प्रत्यक्षात्। पएसंबन्धा व्याक्तिर्देशकालान्तरमनुवर्तते । तस्याः प्रत्यक्षव्य रचेतोवृत्तीनां प्रत्यक्षतो ज्ञातुमशक्यत्वात् ; किं तर्हि स्वाssकेस्तदेव ध्वंसात्, व्यक्त्यन्तराननुगमात् । अनुगमे या स्मनि शानपूर्वको व्यापारव्याहारौ प्रमाणतो निश्चित्य परेव्यक्तिरूपताविरहाऽनुगतस्य सामान्यरूपत्वात् तस्य च प्वपि तथाभूतात्तदर्शनात्तत्संबन्धित्वलक्षणमवबुध्यते, तत. भवताऽनभ्युपगमात् । श्रभ्युपगमे वा न सामान्यलक्षणा- स्तेभ्यस्तत्प्रतिपादयति । तथाऽभ्युपगमे च व्यापारव्या. उनुमानविषयाऽभावप्रतिपादनेन तत्प्रतिक्षेपो युक्तः । स च हाराऽऽदर्लिङ्गस्य ज्ञानसंबन्धित्वलक्षणस्वसाध्याऽव्यभिचाप्रमाणत प्रत्यक्ष लक्ष्यलक्षणयोाप्त्याऽविनाभावावगमो य- रित्वं पक्षधर्मत्वं चाऽभ्युपगतं भवतीति कथमनुमानोत्था. दि प्रत्यक्षादभ्युपगम्यते । तदयुक्तम् । प्रत्यक्षस्य सन्निहित- पकस्याऽर्थस्य भैरूप्यमसिद्धं, येन नाऽस्माभिरनुमानप्रस्वविषयप्रतिभासमात्र एव भवता व्यापाराऽभ्युपगमात् ।
तिक्षेपः क्रियते, किंतु त्रिलक्षणं यदनुमानयादिभिर्लिङ्गमअथैका व्यक्ती प्रत्यक्षेण तयोरविसंवादित्वप्रामाण्ययोरवि- भ्युपगतं, तन्न लक्षणभाग्भवतीति प्रतिपाद्यत इति वचः नाभावाऽवगमादन्यत्नाऽप्येवंभूतं प्रत्यक्षं प्रमाणमिति प्रत्य- शोभामनुभवति । प्रत्यक्षलक्षणप्रतिपादनार्थ परचेतोवृत्तिक्षेणाऽपि लक्ष्यलक्षणयोाप्त्या प्रतिबन्धाऽवगमः, ती परिज्ञानाऽभ्युपगमे,त्रिलक्षणहेत्वभ्युपगमस्याऽवश्यंभावित्य. न्यताऽप्येवंभूतं ज्ञानलक्षणं कार्यमेवंभूतशानकार्यप्रभवमि. प्रतिपादनात् । अथ नाऽस्माभिः प्रत्यक्षमपि प्रमाणत्वेनाति तेनैव कथं न सर्वोपसंहारेण कार्यलक्षणहेतोः स्वसा- ऽभ्युपगम्यते; येन तल्लक्षणप्रणयनेऽवश्यंभाव्यनुमान-प्रामा. ध्याऽविनाभावाऽवगमः । येनाऽनुमानमप्रमाणमधिनाभाव- ण्याऽभ्युपगम इत्यस्मान्प्रति भवद्भिः प्रतिपाद्येत । यन्तु सम्बन्धस्य व्याप्त्या प्रहीतुमशक्यत्वादिति दूपणमनुमानवा- प्रत्यक्षमेवैकं प्रमाणमिति वचनं तत्तान्त्रिकलक्षणालक्षितदिनं प्रति भवता सज्यमानं शोभते । किञ्च-अविसंवादि- लोकसंव्यवहारिप्रत्यक्षापेक्षया । अत एव लक्षणलक्षितप्रत्यत्वलक्षणो धर्मः प्रत्यक्षप्रामाण्य लक्ष्यव्यवस्थापकः प्रत्यक्षप्र- क्षपूर्वकाऽनुमानस्य, अनुमानमप्रमाणमित्यादिप्रन्थसंदर्भणातिबद्धत्वेन निश्चयः । अन्यथा तवैव ततः प्रामाण्यलक्षणल- ऽप्रामाण्यप्रतिपादनं विधीयते न पुनर्गोपालाऽऽद्यक्षलोकव्यच्यव्यवस्था न स्यात् । असंबद्धस्य केनचित्सह प्रत्यासत्ति- बहाररचनाचतुरस्य धूमदर्शनमात्राऽऽविर्भूताउनलप्रतिपसि. विप्रकर्षाऽभावात्, तदन्यत्राऽपि ततस्तद्यवस्थाप्रसङ्गः । रूपस्य। नैतचारु। तस्यापि महानसाऽऽदिदृष्टान्त-धर्मिप्रवृत्ततथाऽभ्युपगमे च यथा संवादित्वलक्षणो धर्मो लक्यानव
प्रमाणाऽवगतस्वसाध्यप्रतिबन्धनिश्चितसाध्यमिधर्मधूमबगमेऽपि प्रत्यक्षर्मिसंबन्धित्वेनाऽवगम्यते, तथा धूमोअप
लोद्भतत्वेन तान्त्रिकलक्षणलक्षितप्रत्यक्षपूर्वकत्वस्य वस्तुतः पर्वतैकदेशे अनलानवगतावपि प्रदेशसंबन्धितयाऽवगम्यत
प्रदर्शितत्वात् । एतत्पक्षधर्मत्वमियं चाऽस्य धूमस्य व्याप्तिरइति कथं समुदायः साध्या, तदपेक्षया च पक्षधर्मत्वं हेतोरव
ति साङ्केतिकव्यवहारस्य गोपालाऽऽदिमूर्खलोकाऽसम्भयि. गन्तव्यम् । न च पक्षधर्मत्वाऽप्रतिपसौ साध्यधर्मानलविशि
नोऽकिञ्चित्करत्वात् । प्रत्यक्षस्य चाऽविसंवादित्वं प्रामाण्यपृतप्रदेशप्रतिपत्तिः । प्रतिपत्तौ वा पक्षधर्मत्वाऽऽद्यनुसरणं
लक्षणं तद्यथा सम्भवति, तथा परतः प्रामाण्यं व्यवस्थाव्यर्थम् । तत्प्रतिपत्तेः प्रागेव तदुत्पत्तेः। समुदायस्य साध्यत्वे
पयद्भिः" सिद्धं" इत्येतत्पदव्याख्यायां दर्शितं, न पुनरु. नोपचारात्तदेकदेशर्मिधर्मत्वावगमेऽपि पक्षधर्मत्वाऽवगमा
च्यते । तत् स्थितमतन्न प्रत्यक्षस्य भवदभिप्रायेण प्रामाददोषे उपचरितं पक्षधर्मत्वं हेतोः स्यादित्यनुमानस्य गौण- एयव्यवस्थापकलक्षणसंभवः । तद्भावे चाऽनुमानस्यापि त्वाऽपत्तेःप्रमाणस्यागौणत्वादनुमानादर्थनिर्मयो दुर्लभ इति प्रामाण्यप्रसिद्धिरिति न प्रत्यक्ष पर्यनुयोगविधायि नाप्यनु. चोद्यावसरः । प्रत्यक्षप्रामाण्यलक्षणेऽपि क्रियमाणेऽस्य स
मानादिकं पर्यनुयोगकारि । अनुमानाऽऽदेः प्रमाणत्वेना. र्वस्य समानत्वेन प्रतिपादितत्वात् । यदा चाविसंवादित्वल- नभ्युपगमात् अथाऽस्माभिर्यद्यप्यनुमानाऽऽदिकं न प्रमाणत. क्षणप्रत्यक्षप्रामाण्य लक्ष्ययोः सर्वोपसंहारेण व्याप्तिरभ्युपग- याऽभ्युपगम्यते, तथापि परेण तत्प्रमाणतयाऽभ्युपगतमिति म्पते; अविसंवादित्वलक्षणश्च प्रामाण्यव्यवस्थापको धर्मतत्मसिद्धेन तेन परस्य पर्यनुयोगो विधीयते । ननु परस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org