________________
(५३३) परभय भभिधानराजेन्द्रः ।
परभव ग्रावाऽऽवेदकमनुमानं स्वविषयाऽभिमतेनार्थेनाऽऽत्मोत्पाद
| सिद्ध इति कुतस्तेन दृष्टान्तेन जन्मान्तरस्वरूपपरलोकसाधकलिङ्गसंबन्धग्राहक, तदेतरेतराऽऽश्रयत्वदोषः । अथाऽनु
नम् । तस्मात्केचित्तशामेधाऽऽदयस्तथाभूताभ्यासपूर्वकाः, के. मानान्तरादू गृहीतप्रतिबन्धालिङ्गादुपजायमानं तद्विषयं त.
चिन्मातापितृशरीरपूर्वका इति।नच प्रशाऽऽदयःशरीरतोव्यदभ्युपगम्यते, तदाऽनवस्था तथा सर्वमप्यनुमानमस्मान्प्र
तिरिच्यमानस्वभावाः संवेदन विषयतामुपयान्ति । शरीरश्च स्यसिद्धम् । तथाहि-वृहस्पतिसूत्रम्-" अनुमानमप्रमाणमि
तदन्वयव्यातरकानुवृत्तिमदेव इष्टमिति कथमन्यथा व्यवति।" अनेन प्रतिज्ञाप्रतिपादनं कृतम् । अनिश्चिताऽर्थ
स्थामर्हति । अथ पूर्वोपात्तादृष्टमन्तरेण कथं माता-पितृ-विलप्रतिपादकत्वाद् , असिद्धप्रमाणाभासवदिति हेतुडपान्ता
क्षणं शरीरम् , न त्वेतेनैव व्यभिचारी रश्यते । न हि सर्वदा यभ्यूछी। विषयविचारेण वाऽनुमानप्रामाण्यमयुक्तम् । धर्म
कारणाऽनुरूपमेव कार्यम् । तेन विलक्षणादपि मातापितृशधर्म्युभयस्वतन्त्रसाधने सिद्धसाध्यता यतः । अतो विशेष.
रीरापदि प्रशामेधाऽऽदिभिर्विलक्षणं तदपत्यस्य शरीरमुपणविशेष्यभावः साभ्यः प्रमेय विशेष-विषयां प्रमां कुर्यत्प्र
जायेत, कदाचित्तदाकारानुकारि तत्कथं वाऽत्र विरोधः । माणं प्रमाणतामश्नुते । इतरेतराऽवच्छिन्नश्व समुदायो
यथा कश्चिच्छालूकादेव शालूकः, कश्चिद्रोमयात् तथा कश्चि. उज प्रमेयः तदपेक्षया च पक्षधर्मत्वाऽऽदीनामन्यतमस्याऽपि
दुपदेशाद्विकल्पः, कश्चित्तदाकारपदार्थदर्शनात् । अथ दर्शनारूपस्याऽप्रसिद्धिः । न हि समुदायधर्माता हेतोः । नापि
दपि विकल्पः पूर्वविकल्प-वासनामन्तरेण कथं भवेत्, तर्हि समुदायेनान्वयो व्यतिरेको वा, धम्मिमात्राऽपेक्षया पक्षधर्मत्वे साध्यधर्माऽपेक्षया च व्याप्ती गौणतेति । उक्तं च
गोमयादपि शालूकः कथं शालूकमन्तरेणेति एतदपि प्रष्टव्यम्।
तस्मात्कार्यकारणभावमात्रमेव तत् । तत्र च नियमाभावा"प्रमाणस्याऽगौणत्वादनुमानादर्थनिश्चयो दुर्लभः।" इति ध. मिधर्मताग्रहणेऽपि न गौणतापरिहारः । प्रतीयमानापे
दविज्ञानादपि मातापितृशरीराद्विज्ञानमुपजायताम् । अथवा.
यथा विकल्पाद्यवहितादपि विकल्प उपजायते, तथा व्यक्षया गौणमुख्यव्यवहारस्य चिन्स्यत्वात्। समुदायश्च प्र.
बहितादपि मातापितृशरीरत एवेति न भेदं पश्यामः । य. तीयते । एकदेशाऽऽश्रयणेनापि त्रैरूप्यमयुक्तम् । व्याप्स्यसिद्धेः । न हि सत्तामात्रेणाऽविनाभावो गमकः अपि त्वष.
था चैकमातापितृशरीरादनेकापत्योत्पत्तिस्तथैकस्मादेव ब्रह्म
णः प्रजोत्पत्तिरिति न जात्यन्तरपरिग्रहः कस्यचिदिति न परगतः। अन्यथाऽतिप्रसङ्गात् । स च सकलसपक्षविपक्षाऽप्रत्यक्षीकरणे दुर्विज्ञानोऽसर्वविदा । न चात्र भूयोदर्शनं
लोकसिद्धिान हि मातापितृसंबन्धमात्रमेव परलोक तथेष्टा शरणम् । सहस्रशोऽपि दृष्टसाहचर्यस्य व्यभिचारात् । प्रत.
वभ्युपगमविरोधात् । अथानाद्यनन्त आत्माऽस्ति,तमाथित्य एव दर्शनादर्शनमपि । तदुक्तम्-" गोमानित्येव मत्यैन, भा
परलोकः साध्यते । नोकानुभवितव्यतिरेकेणाऽनुसंधानं स.
म्भवति।भिन्नानुभवितर्यनुसन्धानादृष्टेः। तदयुक्तम् । “परलो. व्यमश्ववताऽपि किम् ?।" इति । देशकालाऽवस्थाभेदेन च
किनोऽभावात्, परलोकाभावः” इति वचनात् ।न धनाद्यनन्त भावानां नानात्वावगमादनाश्वासः । तदुक्तम्-" अब. स्थादेशकालानां, भेदा भिन्नासु शक्निषु । भावानामनुमा
आत्मा प्रत्यक्षप्रमाणप्रसिद्धः अनुमानेन चेतरेतराऽश्रयदोषप्र. नेन, प्रतीतिरति दुर्लभा ॥१॥” इत्यादि । आह च-अवि.
सङ्गः। सिद्धे आत्मन्येकरूपेणाऽनुसंधानविकल्पस्याऽविनाभूः नाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् । यश्च सामान्य
तत्वे आत्मसिद्धिः, तत्सिद्धेश्वाऽनुसंधानस्य तदविनाभूतत्व. स्य तद्विषयस्याऽभावात् स्वार्थपरार्थभेदासम्भवात् , वि.
सिद्धिरितीतरेतराऽऽश्रयसझावाप्नकस्यापि सिद्धिःन चासि रुद्धानुमानविरोधयोः सर्वत्र संभवात्। क्वचिच्च विरुद्धा
खमसिद्धेन साध्यते । किञ्च-दर्शनाऽनुसंधानयोः पूर्वाऽपर. व्यभिचारिण इत्यादि दूषणजालम् । तदनुद्घोषणीयमेव । य
भाविनोः कार्यकारणभावःप्रत्यक्षसिद्धस्तत्कुतोऽनुसंधानस्मतोऽनिश्चितार्थ-प्रतिपादकत्वादनुमानमप्रमाणमित्यनुमानाs
रणादात्मसिद्धिः। अपि च-शरीरान्तर्गतस्य शानस्याऽसूतत्वेप्रमाणता-प्रतिपादने कृते शेषदूषणजालस्य मृतमारणक
न कथं जन्मान्तरशरीरसंचारः अथान्तराभवशरीरसन्तत्या ल्पत्वात् । ततोऽनुमानस्याप्रमाणत्वादतीन्द्रियपरलोकसद्भा
संचरणमुच्यते, तदपि परलोकान्न विशिष्यते । सञ्चारश्च न वप्रतिपादने कुतस्तस्य प्रवृत्तिः? । अथेदमेव जन्म पूर्वज
दृष्टी जीवत इह जन्मनि, मरणसमये भविष्यतीति दुरधिगम्मान्तरमन्तरेण न युक्तमिति जन्मान्तरलक्षणस्य परलो
ममेतत्र परलोकसिद्धिः। अथवा सिद्धेऽपि परलोके प्रतिनियतकस्य सिद्धिरिष्यते, तत्किमियमर्थापत्तिः, अथाऽनुमानं था।
कर्मफलसंबन्धाऽसिद्धर्व्यर्थमेवाऽनुमानेन परलोकास्तित्वसान तावदापत्तिः, तल्लक्षणाऽभावात् । “दृष्टःश्चतो वाऽर्थो
धनम् । अथाऽऽगमात्प्रतिनियतकर्मफलसंबन्धसिद्धिः । त. ऽन्यथा नोपपद्यते।" इति हि तस्या लक्षणं विचक्षणरि
था सति परलोकास्तित्वमप्यागमादेव सिद्धमिति किमनुध्यते, न तु जन्मान्तरमन्तरेण नोपपत्तिमदिनं जन्मेति सि
मानप्रयासेन ? न चाऽऽगमादपि परलोकसिद्धिः। तस्य प्राधम् । मातापितृसामग्रीमात्रकेण तस्योपपत्तेः तन्मानहेतुक
माण्यासिद्धेः । न चाऽप्रमाणसिद्धं परलोकादिकमभ्युपग. त्वे चाभ्यपरिकल्पनायामतिप्रसङ्गात् । अथ प्रज्ञामेधाऽऽदयो
न्तुं यकम् । तदभावस्यापि तथाऽभ्युपगमप्रसङ्गात् । तन्न परजन्माऽऽदावभ्यासपूर्वका दृष्टाः कथमतत्पूर्वका भवेयुः, न व
लोकसाधकप्रमाणप्रतिपादनमकृत्वा भवशब्दव्युत्पत्तिरर्थसं. हिपूर्वको धूमः, तत्पूर्वकतामन्तरेण कदाचिदपि भवन्नुप
स्पर्शिन्यभिधातुं युक्ता डित्थाऽऽदि शब्दव्युत्पत्तितुल्यातु यदि लब्धः । तदप्यसत् । अविनाभावसंबन्धस्य देशकालव्याप्तिल
क्रियेत तदा नाऽस्माभिरपि तत्प्रतिपादकप्रमाण पर्यनुयोगे म. क्षणा प्रत्यक्षेण प्रतिपतुमशक्लेः। सन्निहितमात्रप्रतिपत्ति
नः प्रणिधीयत इति पूर्वपक्षः। अत्रोच्यते-यदुक्तं पर्यनुयोगमा. निमित्तं हि प्रत्यक्षमुपलभ्यतेन हि सकलदेशकालयोर्वि- प्रमस्माभिः क्रियत इति। तत्र वक्तव्यम्-पर्यनुयोगोऽपि क्रियमाना बहिमसंभव एष धूमस्येति प्रत्यक्षतः प्रतीतिर्युक्ता, अ. णः किं प्रमाणतः क्रियते,उताऽप्रमाणतः यदि प्रमाणतः तद. तो न धूमोऽपि वहिपूर्वकः सर्वत्र प्रत्यक्षाऽनुपलम्माभ्यां । यतम् । यतस्सत्कार्यपि प्रमाणं कि प्रत्यक्ष उतानुमानाऽऽदि।।
ain Education International
For Private & Personal Use Only
www.jainelibrary.org