________________
(५३२) अभिधानराजेन्द्रः ।
परभव
99
मानवत् तत्सन्तानस्याऽनादित्वेनेष्टत्वात् । द्वितीयेऽपि यदि कस्यापि कम्ममाथी न भवेन्मा भूत्सिद्धं तावदष्टम् । मुक्तिवादे तदभाषोऽपि प्रसाधायेष्यते । तृतीये तु या हिंसातोऽपि समृद्धिः, अर्हत्पूजावतोऽपि दारिद्रयाऽतिः, सा क्रमेण प्रागुपात्तस्य पापानुबन्धिनः पुण्यस्य, पुण्याऽनुत्रधिमः पापस्य च फलम् । तत्क्रियोपातं तु कर्म जन्मातर फलिष्यतीति नाम नियतकाय्र्यकारणभावव्यभिचारः । erantभाषादपि नादृष्टाभावः प्राक् प्रसाधितप्रामाण्ययोरागमाऽनुमानयोस्तत्प्रसाधकयोर्भावात् । तथा च शुभः पुण्यस्याऽशुभः पापस्येत्यागमः । अनुमानं तु तुस्वसाधनामां का विशेषः सहेतुका कार्यात्कुम्भवत्। साध्वीसुतयोर्म्यमयोस्तुल्यजन्मनोः । विशेषो वीर्यविज्ञान. वैराग्याऽऽरोग्यसंपदाम् ॥ १ ॥ " न चाऽयं विशेष विशिष्ट मदृष्टकारणमन्तरेण जनगणनाममा:"जो तुझसाहरणार्थ, फले बिसेसो न सो विणा देउं । कजराणओ गोयम !, घड व्व हेऊ य से कम्मं ॥ १ ॥ अथ यथेकप्रदेश सम्भवानामपि चीकटकाना बाऽऽदिविशेषः, यथा बैकसरसीसम्भूतानामपि पङ्कजानां मील - धवल - पाटल - पीत - शतपत्र - सहस्रपत्राऽऽदिर्भेदः, तथा शरीरिणामपि खभावादेवाऽयं विशेषो भविष्यति । तदशस्यम् । कण्टकपङ्कजानाऽऽदीमपि प्राणित्वेन परेषां प्र. सिद्धेस्तदृष्टान्ताऽष्टम्भस्य दुष्टत्वात्, आहार- क्षतरोह दोहदाऽऽदीनां वनस्पतीनामपि प्राणित्वेन तैः प्रसाधनात् । अथ गगनपरिसरे मकर-करितुरकुरङ्गभृङ्गाराऽङ्गाराssचाकाराननेकप्रकारान् विभ्रत्या न च तान्यपि चेतमानि यः संमतानि चाजोऽपि राजाऽऽदय स मिति वेत्। तदसत्। तेषामपि जगादेवी परिसरे विचरतां विचिचाऽकारस्वीकारात् । कच्चायं स्प भावो यवशाज्जगद्वैचियमुच्यते । किं निर्हेतुक स्वा महेतुकत्वं वस्तु वस्तुविशेषो वा पते सदा स्वस्याsसत्त्वस्य वा प्रसङ्गः । द्वितीये श्रात्माऽऽश्रयत्वं दोधः, अविद्यमानो हि भावाऽऽत्माकथं हेतुः स्यात् ?, विद्यमानोऽपि विद्यमानत्वादेव कथं स्वोत्पाद्यः स्यात् ।। वस्तुधर्मोऽपि दृश्यः कञ्चिददृश्यो वा ? दृश्यस्तावदनुपलम्भवाधितः । अदृश्यस्तु कथं सरवेन वकुं शक्यः ? | अनुमानातु तचिये ऽनुमानमेव श्रेयः । वस्तुविशेषयेत् स्वभायो भूताऽतिरिक्को, भूतस्वरूपी या प्रथमे मूर्तीमूतवामू तौऽपि श्योऽश्यो वा । दृश्यस्तावत् दृश्याऽनुपलम्भवाधितः । अदृश्यस्त्वदृष्टमेव स्वभावभाषया बभाषे । श्रमूर्त्तः पुनः परः परलोकिनः को नामास्तु ? । न चादृष्टविघटित स्य तस्य परलोकस्वीकारः इत्यतो परं नियते । भूतस्वरूपस्तु स्वभावो नरेन्द्रदरिद्रता 5मखजातयोरुत्पादस्तु एवं विलोक्यते इति फोमस्कु तस्तयविशेषः स्यात् । तद्दर्शनात्तत्राऽष्टभूतावेशेषाऽनुमा मेन नामान्तरतिरोहितमदमे वाऽनुमितिसिद्धं तो उपि बालशरीरं शरीरान्तरपूर्व कमिन्द्रियादिमष्यात शरीरवत् । न च प्राचीनमवानुपूर्व तस्य सावसान एव पटु पवन प्रेरितातितीव्रचिता ज्वलनज्वालाकलापप्लुष्टतया भत्मसाद्भावादवान्तरालगतावभाor पूर्वानुपपत्तेः । न चाशरीरिणो नियत-गर्भ
Jain Education International
-
परभव
,
देश- स्थान प्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामक कारणाभाषात् । स्वभावस्य तु नियामकत्वं प्रागेव व्यपास्तम् । ततो यच्छरीरपूर्वकं बालशरीरं तत्कर्ममयमिति पीलिकं वेदम रमेयम् आत्मनः पारतम्यमिति तस्थाभिगदादिवत् । starssदिना व्यभिचार इति चेन्न, तस्याऽऽत्मपरिणामरूप. स्य पारसन्ध्य स्वभावत्वात् तनिमित्तभूतस्य तु कर्मणः पौ लिकत्वात् । एवं सीधुस्वादनोद्भवचि तवैकल्यमपि पारतमे पीलिकमेवेति नैतेनाऽपि व्यभि चारः ततो रामविशेषलक्षणं कापि प्रकृति विकारस्वरूपं सोगतर्वासनास्वभावं ब्रह्मवादिभिरविद्यास्वरूपं चादहमचादि तद्पास्तम् । विशेषतः पुनरमीषां निषेधो विस्तराय स्यादिति न कृतः । रत्ना० ७ परि० ।
विस्तरतश्चैतत्सम्मतिप्रन्थे प्रतिपादितम्
अथ बृहस्पतिमतानुसारिणः स्वभावसंधिनाऽधि र्मकलापाध्यासितस्य स्थाणोरभावप्रतिपादनं जैनेन कुर्वताऽस्माकं साहाय्यमनुष्ठितामेति मन्वानाः प्रादुः । युक्तमुक्तं यत् स्वभावसंसिद्धाना 35 दिसंपत् समन्वितस्यैश्वरस्थाना. यः । नारक - तिर्यग्नरामर रूपपरि तिस्वभावतया उत्पथस्ते प्राणिनः स्मिनित्यायुक्रमनिदितम् परलोकस प्रभावाभावात् । तथा हि-परलोकखद्भावाऽऽदेवर्क प्रमाणं प्रत्यक्षम् अनुमानम्, श्रागमो वा जैनेनाभ्युपगमनीयः । श्रन्यस्य प्रमाणत्वेन तेनामिष्टेः । न चात्रैतद्वक्तव्यम् । भवतोऽपि
4
प्रतिक्षेप प्रमाणम यतास्माभिस्तत्प्रतिक्षेपक माणात्तद्भावः प्रतिपाद्यते, किं तु परोपन्यस्तप्रमाणपर्यनुयो गमायमेव किए सर्व पर्यनुयोग - त्राणि बृहस्पतेः" इति चाफेरनिहितम् । स च परोपम्यस्त प्रमाणपयोगः तद्भ्युपगमस्य प्रश्नाऽऽदिद्वारे विचारगा, न पुनः स्वसिद्धप्रमाणेोपन्यासः । येनातीन्द्रियार्थप्रतिक्षेपकत्वेन प्रवर्त्तमानं प्रमाणमाश्रयासिद्धत्वाऽऽदिदोषदुष्टत्वेन कथं प्रवर्तत इत्यस्मान्प्रति भवताऽपि पर्यनुयोगः क्रियेत । अत एव परलोकप्रसाधकप्रमाणाऽभ्युपगमं परेण प्राहयित्वा तदभ्युपगमस्याऽनेन प्रकारेण विचारः क्रियते । तत्र न तात्परलं कप्रतिपादकत्वेनादिव्यापारसमासा दिताऽऽत्मलाभं सन्निहितप्रतिनियतरूपाऽऽदिविषयत्वात्प्रत्यक्षं प्रवर्त्तते । नाप्यतीन्द्रियं योगिप्रत्यक्षं तत्र प्रवर्तत इति यथुं शक्यम्। परलोकाऽऽदिवत्तस्याप्यसिद्धेः । नाप्यनुमानं प्रत्यक्ष पूर्व रात्र प्रवृतिमासादयति । प्रत्यक्षात कस्यानुमानस्यापि तत्राप्रवृतैः । अथ यद्यपि प्रत्यक्षाचगतप्रतिबन्धविमानेन तत्र तथाऽवि सामान्यतो दृष्टं तत्र प्रवर्तिष्यते। तदपि न युक्तम् । य तस्तदपि सामान्यतीला आ होस्विद् अवगतप्रति
बन्धलिङ्गोद्भवमिति पक्षः । स न युक्तः । तथाभूतलिङ्गप्रभवस्य स्वविषयव्यभिचारिणश्व दर्शनानन्तराज्यायामिविकल्पस्येचाप्रमाणस्यात् । अथ प्रतिपद्मसंयन्त्र लिङ्गप्रभवं तत्तत्र प्रवर्त्तत इति पत्रः । सोऽपि न युक्तः । प्रतिबन्धावगमस्यैव तत्र लिङ्गस्यासंभवात् । तथाहि प्रत्यक्षस्य तत्र लिङ्गसंबन्धावगमनिमि तस्याभावेऽनुमानं लिङ्ग.. संवन्धग्राहकमभ्युपगन्तव्यम् । तत्र यदि तदेव परलोकस
For Private & Personal Use Only
www.jainelibrary.org