________________
( ५३१ ) निधानराजेन्द्रः |
परभव
देहपूर्वकम् यत्पूर्व बालशरीरं तत् शरीराश्य तरम्, तदत्ययेऽपीत्यशरीरोपादानात्, यस्य च तच्छरीरं स भवान्तरयायी शरीरादर्थान्तरभूतो देहवानस्यात्मा न पुनः शरीरमेवाऽऽत्मेति सिद्धमिति ॥ १६६३ ॥ अनुमानान्तरमाह
सुदुक्ख सुहाइ बालस्स संपसुई व । अणुभूइमयत्तणभो, अनुभूय जीवोति । १६६४ । अन्यसुखपूर्वकमिदमार्च बालसुखम् अनुभवात्मकत्वात् साम्प्रतसुखयत्, यत्सुखपूर्वकं बेदमार्थ सुखम्तीदम्यदेव, तदत्ययेऽपीत्य सुखकारणत्वात् । गुणश्चायम्, स गुणिनमन्तरेण न संभवति, अतो यस्तस्याऽऽश्रयभूतो गुणीस देहादर्थान्तरम् इति सुखानुभूतिमयो जीव इति सिद्धम् । एवं दुःख-राग-द्वेष-भय-शोकाऽऽड्यो ऽप्यायोज नीया इति ॥ १६६४ ॥
,
अथ प्राण जीवकर्मसिद्धावुलान्यप्यनुमानान्यवाऽपि जीवसिद्धिप्रस्तावात् मन्दस्मृत्यनुग्रहार्थ पुनरप्याहसंताणोऽणाई उ, परोप्परं हेउ - हेउभावाथ्यो ।
देहस्स व कम्मस्स व, गोयम बीर्यकुरा व १६६५ । यदि नाम देह कर्मणोरनादिः सन्तानः, तर्हि जीवसिद्धौ किमायातम् इत्याह
तो कम्म - सरीरा, कत्तारं करण - कज्जभावाओ । परिवज्ज तदम्भहिमं दंड पदार्थ कुलालं व । १६६६। अस्थि सरीरविहाया, पइनिवयागार घटस्सेव । अक्खाणं च करणओ, दंडाई कुलालो व्व । १६६७ अत्यिदियविसया, भायाणाऽऽदेयभावओोऽवस्तं । कम्मार इवादाया, लोए संडास - लोहाणं ।। १६६८ ॥ भोत्ता देहाई, भोज्जत्तणओ नरो व्व भत्तस्स । संघायाइत्तण, अत्थि य अत्थी घरस्सेव ॥१६६६ ॥ जो कतार स जीवो, सम्झविरुद्धो ति ते मई होज्जा । मुतापसंगायो, तं नो संसारियो दोसो । १६७० ।। आसां व्याख्या पूर्ववदेवेति ॥ १६६६ ॥ १६६७ ॥ १६६८ ॥ १६६६ ॥ १६७० ॥
अथ सुगतमतानुसारी कश्विदाह - ननु सर्वपदार्थानां क्षणनवरत्वाज्जीवस्यापि क्षणिकतया शरीरेण सदैव विनष्टत्या वस्तुतः शरीरात् तस्यानयांग्तरतेय इति किं तय तिरिक्तत्वसाधनप्रयासेन ?, इत्यत्राऽऽह
जाइस्सरो न विगो, सरयाओ बालनाइसरखो न । जह वा सदेसवत्तं नरो सरंतो विदेसम्म ।। १६७१ ॥
यो जातिस्मरो जीवः स प्राम्भविकशरीरविगमे अप स्वति न विगत इति प्रतिक्षा (सराउ ति ) स्मरणादिति हेतुः । यथा - बालजाती बालजन्मनि वृत्तं स्मरतीति बालजातिस्मरणो वृद्ध इति दृष्टान्तः । यथा वा स्वदेशे मालयकमध्यदेशाची पुतं विरेऽपि गतो न स्मरन् न विगतः। भवति योऽन्यदेशकाला। धनुभूतमर्थ स्म रति सोऽविनको यथा बालकालानुभूतानामर्थानाम
दृष्टः,
Jain Education International
परभव
तुस्मर्त्ता वृद्धाऽऽयवस्थायां देवदत्तः । यस्तु पिनो मासी किञ्चिदनुस्मरति, यथा जन्मानन्तरमेवोपरतः । न च पूर्वपूर्वक्षणानुभूतमाहितसंस्कारा उत्तरोत्तरक्षणाः स्मरन्तीति चक्रम्यम् पूर्वपूर्वक्षणानां निरम्ययविनाशेन सर्वथा दिनत्यात् उत्तरोत्तरक्षणानां सर्वथा अपत्यात् न चान्याभूतमन्योऽनुस्मरति देवदत्तानुभूतस्य यज्ञदत्तातुस्मरणप्रसङ्गादिति ॥ १६७१ ॥
अथ पराभिप्रायमाशङ्कय प्रतिविधातुमाहयह ममसि खयियो वि हु, सुमरइ विभाणसंतगुखाओ। वह वि सरीरादयो, सिद्धो विधावतायो ।। १६७२ ।। अथैवं मन्यसे त्वम्-क्षणिकोऽपि क्षणभरगुरोऽपि जीवः पूर्ववृत्तान्तं स्मरत्येव । कुतः ?, इत्याह-विज्ञानानां विज्ञानक्षणानां सन्ततिः सन्तानस्तस्या गुणस्तत्सामर्थ्यरूपस्तस्मादिति, क्षणसन्तानस्यावस्थितत्वात् शरानश्वरोपे स्मरती स्पर्थः । अत्रोत्तरमाह- ननु तथाऽप्येवमपि सति ज्ञानल यसन्तानस्याप्रेतनशरीरान्तर्भवान्तरसद्भावः सिद्धयति, सर्वशरीरेभ्यश्च विज्ञान सन्तानस्येत्थमर्थान्तरता साधिता भवति, अविच्छिन्नविज्ञान सन्तानाऽऽत्मकश्चैवं शरीरादर्थान्तरभूत आत्मा सिद्धो भवतीति । तदेवं परभवमङ्गीकृत्याविनष्टस्मरणमावेदितम् ॥ १६७२ ।। विशे० ।
4
अष्टपूर्वक परलोकसिद्धिः । तथाहि नास्तिकस्तानचा मिष्टवान्। स प्रष्यः किमाश्रयस्य परलोकिनोऽभावात् अप्र त्यक्षत्वात् विचाराभ्यमत्वात् साधकाभावाद्वभाष म वेत् ? । न तावत्प्रथमात्, परलोकिनः प्राक् प्रसाधितत्वात् । नाप्यप्रत्यक्षत्वात्, यतस्तवाऽप्रत्यक्षं तत् सर्वप्रमातृणां वा । प्र थमपक्षे त्वत्पितामहाऽऽदेरप्यभावो भवेविराऽतीतत्वेन तस्य तथाप्रत्यक्षत्वात् तदभावे भवतोऽप्यभाषो भवेदित्य नवीन वादयेदधी । द्वितीय कल्पोऽप्यल्पीयान् सर्वप्रमा तु प्रत्यक्षमदृष्टनिष्टङ्कनिष्णातं न भवतीति वादिना प्रत्ये तुमशक्तेः, प्रतिवादिना तु तदाऽऽकलनकुशलः केवली कक्षीकृत एच विचाराक्षसत्यमन्यतमं कर्करास्वर्यमाणस्य तस्य घटनात् । ननु कथं घटते । तथाहि तदनिमि सनिमित्तं वा भवेत् । न तावदनिमित्तं सदा सच्चास स्वयोः प्रसङ्गात् । "नित्यं सत्यमसत्वं या हेतोरन्यानपे क्षणात्।" यदि पुनः सनिमित्तं तदाऽपि तत्रिमितमष्टा न्तरमेव, रागद्वेषादि कषाय-लु हिंसादिक्रिया वा प्रथमे पते ऽनवस्थाव्यवस्था । द्वितीये तु न कदाऽपि कस्यापि कर्माभावो भवेत् । तद्धेतोः रागद्वेषाऽऽदिकषाय- कालुष्यस्य सर्वसंसारिणां भाषात्। तृतीयपक्षोऽप्यरूपपादः, पाप-पुण्य-हेतुत्व-संमतयोहिंसाऽईत्पूजाऽऽदि क्रिययोर्व्यभिचार-दर्शनात्कृपण- पशुपरम्पराप्राणप्रहाणकारिणां कपट- घटना - पटीय. सां पातु त्रिपुराऽविद्रोहिणामपि केचाचिचपलारुचामरापपत्र- पालपार्थिषधीदर्शनात्। जिमपति-पदपङ्कज- पूजा -परायणानां निखिलप्राणिपरम्पराऽपारकरुयाःकृपाराणामपि केषाञ्चिनेकोपयदारिद्र्य मुकान्तत्वाssलोकनादिति । अत्र श्रमः- पक्षत्रयमप्येतत्कक्षीक्रियत एव । प्राच्याऽदृष्टान्तरवशगो हि प्राणी राग-द्वेषाऽऽदिना प्राणव्यपरोपणानि कुर्याः कायम प्रथम म वस्था दौस्थ्याय मूलक्ष्यकरत्वाभावात्, वीजा कुराऽऽदिस
For Private & Personal Use Only
www.jainelibrary.org