________________
( ५३०) अभिधानराजेन्डः।
परभव
परपासंडपसंसा
लग्गिता. तीए सो करणं गाहितो, तेहिं कथिते भणितं परवंभ-परब्रह्मन्-न । शानामृतसमुद्ररूपे परमात्मनि, अष्ट तेण-सुभासियं ति । रमा तं श्रच दिणं, वितियदिवसे चा- २अष्ट। णको रायाणं भणति-कीस दिनं ?राया भणइ-तुझेहि प.
परभव-परभव-पुं० । जन्मान्तरे, दशा० १० प्र० । सूत्रः । संसितं । सो भणइ-ण मे पसंसितं, अहो सब्बारंभपवित्ता
प्रा. म.। (आत्मनः श्राता' शब्दे द्वितीयभागे १७६ पृष्ठे कर लोगं पत्तियाविति ति? । पच्छा ठितो, केसिया परि
परलोकयायित्वमभिहितम्) सा, तम्हा ण कायव्वा ।" आव०६ अ०।
बालविज्ञानस्य विज्ञानान्तरपूर्वकत्वसाधनेन परभवतहा य जे भिक्खू वा भिक्खुणी वा पासडाणं पसंसं क
सिद्धिःरेज्जा, जे यावि णं निराहगाणं पसंसं करेज्जा, जे णं णि- विमाणतरपुव्वं, बालप्माणमिह नाणभावायो । एहगाणं अणुकूलं भासेज्जा, जेणं णिएहगाणं आययणं जह बालनाणपुब्वं, जुवनाणं तं च देहहि ॥१६६१।। पविसिज्जा, जेणं निराहगाणं गंथसत्थपयक्खरं वा परूवे- अन्यविज्ञानपूर्वकमिदं बालविज्ञानम्, विज्ञानत्वात् , इह ज्जा, जेणं निराहगाणं संतिए कायकिलेसाइए तवेइ वा,
यद् विज्ञानं तदन्यविज्ञानपूर्वकं दृष्टम् , यथा-बालविज्ञानसंजमेइ वा,जाणेइ वा,विभाणेइ वा, सुएइ वा, पडिच्चेइ वा,
पूर्वकं युषविज्ञानम् , यद्विज्ञानपूर्वकं चेदं बालविज्ञानं त
च्छरीरादन्यदेव, पूर्वशरीरत्यागेऽपीहत्यविज्ञानकारणत्वात्, भाभिमुहसुद्धपरिसामझ णिए सलाहेज्जा,से वि णं परमा- तस्य च विज्ञानस्य गुणत्वेन गुणिनमात्मानमन्तरेणासंभहम्मिएसु उववज्जेज्जा. जहा सुमती । महा० ४ अ०। वात् , तच्छरीरव्यतिरिक्तमात्मानं व्यवस्यामः, न तु शरीरपरपासंडसंथव-परपाखण्डसंस्तव-पुं० । परपाखण्डैः सह सं.
मेघाऽऽत्मेति । विज्ञानत्वादिति प्रतिज्ञार्थकदेशत्वादसिद्धो वासजनिते परिचये, आष०६०।
हेतुरिति चेत् । न । विशेषस्य पक्षीकृतत्वात् । भवति च
विशेषे पक्षीकृते सामान्यं हेतुः, यथाऽनित्यो वर्णाऽ त्मकः परपासंडपसंसा, सक्काइणमिह वप्लवानो उ।
शब्दः, शब्दत्वात् , मेघशब्दवत् । एवमिहापि बालविज्ञातेहि सह परिचयो जो, स संथो होइ नायब्वो।।।। नमभ्याविज्ञानपूर्वकमिति विशेषः पक्षीकृतः, न तु सामान्य(गाथापूर्वार्थम् 'परपासंडपसंसा' शब्दे ५२६ पृष्ठे व्या.
विज्ञानमन्यविज्ञानपूर्वकमिति पक्षीकृतं, येन विज्ञानत्वादिक्यातम) तैः परपाखण्डैरनन्तरोदितैः सह परिचयो यः
ति प्रतिक्षार्थकदेशः स्यात्, यथाऽनित्यः शब्दः, शब्दत्वास संस्तवो भवति ज्ञातव्यः, परपाखण्डसंस्तव इत्यर्थः ।
दित्यादि ॥ १६६१ ॥ संस्तव बह संवासजनितः परिचयः संवसनभोजनाला
अथान्यदनुमानम्पाऽऽदिलक्षणः परिगृह्यते, न स्तवरूपः, तथा च लोके प्र- पढमो थणाहिलासो, अमाऽऽहाराहिलासपुब्बोऽयं । तीत एप संपूर्वः स्तौतिः परिचय इति । " असंस्तुतेषु प्रसभं जह संपयाहिलासो-अणुभूइयो सो य देहहिओ १६६॥ भयेषु ।" (किरा०३ सर्ग) इत्यादौ इति ॥८॥ (श्रा०)अयमपि च न समाचरणीयः । तथाहि-एकत्र संवासे तत्
गौतम!प्रायःस्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वकः, प्रक्रियाऽऽश्रयणात् तक्रियादर्शनाश्च तस्यासकृदभ्यस्तत्वा
अनुभूतेः-अनुभवाऽऽत्मकत्वात् , साम्प्रताभिलाषवदिति । बवाप्तसहकारिकारणात् मिथ्यात्वोदयतो दृष्टिभेदः संजायते,
अथ वा-'अभिलाषत्वात्' इत्ययमनुक्कोऽपि हेतुर्द्रष्टव्यः । इह अतोऽतिचारहेतुत्वान्न समाचरणीयोऽयमिति । पाष०६अ।
योऽभिलाषः, सोऽम्याभिलाषपूर्वको दृष्टः,यथा साम्प्रताऽभिभत्र खोदाहरणम्-" सोरटुसहगो पुब्वभणितो । सो दु
लापः, यदभिलाषपूर्वकश्चायमाद्यः स्तनाभिलाषः स शरीराभिक्खे भिक्खुपहि समं पट्ठो, भत्तं से देति अनया विसू
वन्य एव, पूर्वशरीरपारत्यागेऽपीहत्याभिलाषकारणत्वात् । इयाए मनो, चीवरेण पच्छाइनो, अविसुद्धोहिणा पासणं
शानगुणश्चाभिलाषो न गुणिनमन्तरेण संभवति । अतो भिक्खुगाणं, बाहार आहारदाणं, सावगाणं खिसा, जुगप
यस्तस्याऽऽथयभूतो गुणी स शरीरातिरिक्त पात्मेति । हाणाण कहणं-विराहियगुण ति, आलोयणं नमोकारपढणं,
पाह-मम्बनकान्तिकोऽयम्, सर्वस्याऽप्याभिलाषपूर्वकत्वापरियोहो, केत्तिया परिसं ति"।८८ गाथा । श्रा।
नुपपसे। न हि मोक्षाभिलाषो मोक्षाभिलाषपूर्वको घटते।
तदयुक्तम् । अभिप्रायापरिक्षानात्, यो हि स्तनाभिलाषः स परपासंदि (ण)-परपाखण्डिन्-पुं० । मिथ्यादृष्टी, परपाखण्डि
सामान्यनवाभिलाषपूर्वक इत्येतदेवास्माभिरुच्यते, न पुनलक्षणम्- 'जो प्राणाणं मिच्छत्तं कुब्वंतो कुतिथिए वा एति विशेषेण घूमः- स्तनाभिलापोऽन्यस्तनाभिलापपूर्वकः " जिणबयणं व ण गच्छइ, सो परपासंडी। जो पुण गिही अ. इति । एवं च सामान्योक्लो मोक्षाभिलाषपक्षेऽपि घटत मतिस्थिमो या इमेरिसो।" नि०चू०१६ उ० ।
एव, मोक्षाभिलाषस्याऽपि सामान्येनाऽन्याभिलाषपूर्वकत्वापरपुट-परपुष्ट-पुं० । कोकिले स्था०१० ठा०जी०। जं.रान
दिति ॥ १६६२ ॥ परपुर-परपुर-न० । शत्रुनगरे, प्राय०५ श्रः।
अनुमानान्तरमाहपरप्पवाइ (ए)-परप्रवादिन्-पुं० । परतीर्थिक,सूत्र० १ १० बालसरीरं देह-तरपुव्वं इंदियाइमत्तानो। १०१ उ०।
जुबदेहो बालादिव, स जस्स देहो स देहि ति।१६६३। परप्पवित्तिदोस-परप्रवृत्तिदोष-पुं। सूत्रदोषभेदे, यत्र सुबहु बालशरीरं शरीरान्तरपूर्वकम्, इन्द्रियाऽऽदिमयात् इह यमप्यर्थ वर्णयित्षा निदर्शनं करोति । वृ० १ उ०१ प्रक०। दिन्द्रिया दिमत्, तदन्यदेहपूर्वकं दृष्टम्, यथा युवशरीरं या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org