________________
परपरिवायप्पिय
परपरिवायप्पिय-परपरिवादप्रिय मि० इष्टान्यदूषणाभिधाने,
प्रश्न० २ श्र० द्वार ।
परपासंड- परपाखण्ड - पुं० । सर्वशप्रणीतपाखण्डव्यतिरिक्ने, आव० ६ अ० |
परपाखण्डानां - सर्वशप्रणीतपाखण्डव्यतिरिक्तानाम् ( आ. ०) विषयधिकानि भवन्ति ।
( ५२६ ) अभिधानराजडः |
यत उक्तम्
33
3
"असयं किरिया अकिरियवाई दोर चुतसीति । अण्णापि सतट्ठी, बेणइयाएं च बत्तीसं १ ॥ यमपि गाथा विनेयजनानुग्रहार्थ प्रन्धान्तरप्रतिषाऽपि लेशवो व्याख्यायते - ( असिइसयं किरियाणं ति ) अशीत्युत्तरं शतं क्रियावादिनां तत्र न कर्त्तारं विना क्रिया सम्भवति तामात्मसमवायिनी वदन्ति ये तच्छीला ते पावादिनः ते पुनरात्माऽऽचस्तित्वप्रतिपत्तिलक्षणा अनेनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः- जीवाजीवाऽऽश्रयबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाऽऽख्यान् नय पदार्थान विरत्र्य परिपाटया जीवपदार्थस्याधः स्वपर भेदावुपम्य सनीयी तयोरो नित्यानित्यमेव तयोरप्यथः कालेश्वरामनियतिस्वभावभेदाः पञ्च भ्यसनीयाः । पुनरथं विकल्पाः कर्त्तव्याः- अस्ति जीवः स्वतो नित्यः कालत इत्येको वि. कल्पः । विकल्पार्थश्चायम् - विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः कालवादिनः उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरयादिनः तृतीयो विकल्प आत्मवादिनः पुरुष एवेदं सर्वम्" इत्यादि, नियतिवादिनश्चतुर्थो वि कल्पः, पञ्चमविकल्पः स्वभाववादिनः, एवं स्वत इत्यत्यजता लब्धाः पञ्च विकल्पाः । परत इत्यनेनाऽपि पञ्चैव लभ्यन्ते । नित्यत्वाऽपरित्यागेन चैते दश विकल्पाः। एवमनित्यत्वेनाऽपि दशैव. एकत्र विंशतिर्जीयपदार्थेन लब्धाः, अजीवाऽऽदिष्वप्यष्टस्वयमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नचगुणा शतमशीत्युत्तरं कियायादिनामिति (अ किरिया च भवति सुतसीति ति) प्रक्रियावादिनां च
भवति चतुरशीतिर्भेदा इति । न हि कस्यचिदवस्थितस्य पदार्थस्य किया समस्ति तद्भाव एवावस्थितेरभावादित्येषं वादिनोऽकियावादिनः। तथा चाऽऽ" सिकाः सर्व संस्कारा अस्थितानां कुतः किया है। भूतिर्वेषां किया सेय, कारकं सैव यच्यते ॥ " हत्यादि । ते चात्मा ऽऽदिनास्तित्वप्रतिपत्तिलक्षणा श्रमुनोपायेन चतुरशीतिर्दृष्टएतेषां हि पुण्यापुण्यवर्जितपदार्थ कन्यासस्तथैव जीवस्याधः स्वपरविकल्पभेदद्वयोपन्यासः असवादात्ममो नित्यानित्यभेदी न स्तः कालादीनां पञ्चानां षष्ठी पहरा न्यस्यते धादिभिलाषः नास्ति श्री. वः स्वतः कालत इत्येको विकल्पः । एवमीश्वराऽऽदिभिरपि यहावसानः सर्वे च यह विकाथा नास्ति जीवः प रतः कालत इति षडेव विकल्पाः, एकत्र द्वादश। एवमजीवाSsदिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः, एकत्र सप्त द्वादशगुणाधतुरशीतिर्विकश्या नास्तिकानामिति (ि
सट्टि सि ) अज्ञानिकानां सप्तपरिनँदा इति । तत्र कु· तिलतं ज्ञानमज्ञानं, तदेषामस्तीति अज्ञानिकाः । नन्वेवं लघुत्वात् प्रक्रमस्य प्राकू बहुमीहिणा भवितव्यं, ततश्वाशाना इ१३३
66
Jain Education International
परपासंडपसंसा
"
तिस्पात् मेष दोषः ज्ञानान्तरमेवाहानं मिथ्यादर्शनसहचारित्वात् तत जातित्वात् गौरवरवर स्पमित्यादि वदशानिकत्वमिति । श्रथवा श्रज्ञानेन चरन्ति तत्प्रयोजना वा प्रशानिकाः संचिन्त्य कृतवैफल्यादिप्रतिपत्तिलक्षणा - मुनोपायेन सप्तषष्टिर्ज्ञातव्याः । तत्र जीवाऽऽदिनवपदार्थान् पूवयत् व्यवस्थाप्य पर्यन्ते चोत्पतिमुपन्यस्याः सप्त सदादप उपन्यसनीयाः, सच्वमसत्वं सदसत्वम्, श्रवाध्यत्वं. सदवाच्यश्वम् असवाच्यत्वं सदसद्वाच्यत्वमिति वेकैकस्य जीassदेः सप्त सप्त विकल्पाः, एते नव सप्तकाः त्रिषष्टिः, उत्पतेस्तु चत्वार एवाऽऽद्या विकल्पाः । तद्यथा सध्वमसवं. सदसम् अवाच्यत्वं चेति त्रिपमध्ये शिताः सप्तषष्टिर्भवति को जानाति जीवः सन्नित्येको विकल्पः ज्ञातेन वा किम् टी एवमसदादयोsपि वाच्याः । उत्पत्तिरपि किं सतोऽसतः, सदसतोsवाच्यस्येति को जानातिति ?, पतन्न कश्चिदपीत्यभि प्रायः (पाणं च बत्तीस ति) वैनयिकानां च द्वात्रिशभेदाः चिनयेन चरन्ति विनयो वा प्रयोजनमेषामिति - नयिकाः, एते चानता विनयप्रतिपत्तिल या अनोपायेन गन्तव्याः सुरनुपतियतिहा तिस्थविराधम मातृपितॄणां प्रत्येकं कायेन वचसा मनसा दा नेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुराऽऽदिष्वष्टसु स्थानकेषु, एकत्र मिलिता द्वात्रिंशदिति, स
"
या पुनरेतेषां त्रीणि शतानि विवधिकानि न तत् वमनीषिकाव्यापानम् । यस्मादन्यैरप्युक्तम्"श्रास्तिक मतमात्माद्याः, नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावे-श्वराSSत्मकृतकाः स्वमरसंस्थाः ॥१॥ कालपरच्छनियतीश्वरखभावात्मनखतुरशीतिः। नास्तिकवादिगणमतं, न सन्ति भावाः स्वपरसंस्थाः ॥ २ ॥ ज्ञानिकवादिमतं नव जीवाऽऽदीन् सदादिसप्तविधान् । भयो सतावायांव को पत्ति १ ॥ ३ ॥ वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुरपतियतिज्ञाति स्थविराधममातृपितृषु सदा ॥ ४ ॥ " इत्यलं प्रसङ्गेन । श्राव० ६ श्र० ।
परपासंडपडिमा परपाखण्डप्रतिमा - स्त्री० । परपाखण्डलिङ्गे, व्य० १ ३० । (परपाखण्डप्रतिमाकरणम् ' उवसंपया' शब्दे द्वितीयभागे १००५ पृष्ठे गतम् ) परपादपसंसा परपाखण्डमशंसा स्त्री० [परपाखण्डानां खप्रणीतपाखण्डयतिरिक्रानां प्रशंसा, प्रशंसनं प्रशंसा, स्तुतिरित्यर्थः । श्राव० ६ श्र० । परदर्शनिनां गुणोत्कीर्त्तने,
-
उत्त० २ श्र० ।
परपासंडपसंसा, सक्काइणमिह वन्नवाओ उ ॥ ( ८ ) परपाखानां सर्वक्षीतव्यतिरिक्रानां प्रशंखेति समा सः । प्रशंसनं प्रशंसा, स्तुतिरित्यर्थः । तथा चाऽऽहशाक्यादीनामिद वर्णवादस्तु शाक्या रक्रमितयः आदिशब्दात्परिवाजकाऽऽदिपरिग्रहः । वर्णवादः प्रशंसीच्यते-पुराभाजते सुन्धमेनि जन्म, दयालय एत इत्यादि । ( था० ) अत्र चोदाहरणम्- पाडलिपुत्ते चाएको, चंदगुत्तेणं भिक्खुगाणं विती ह रिता, ते तस्स धम्मं कहेंति, राया तूसति, चाणकं प लोपति ण य पसंसति, ण देति तेण चाणकमजा श्री.
For Private & Personal Use Only
www.jainelibrary.org