________________
परदारगमण
तसकार्य मेहुने तह य, विकणं चिराह पावर्ग ॥ तम्हा मेहुणक, पुढवादी विराहस्रं । जावजीवं दुरंतफलं, तिविहं तिविहेण बजिए || ता जे अविदियपरमत्थे, गोयमा यो यं मुखे। सम्हा से विवज्जे, दोपंथदायने ।। महा० ६ || । ( गीतार्थवचनमेव कर्तव्यं नान्यत्किमपीति गीयत्थ ' शब्दे तृतीयभागे ६०२ पृष्ठे गतम् ) परदारवेरमण-परदारविरमण - न० । परदारगमनविरतौ, चतुasya, ध० २ अधि० ।
०
परस्थानपराधिनोऽप्यात्मकृतदो
( ५२८ ) निधानराजेन्द्रः ।
परदूसरा परदूषण न०
पचटापने श्रातु० । परदूसरान्काय-परदूषण ध्यान-१० परस्थानपराधिनोऽया. तदोषवटापनं परदूषणम्। अऋर्षि प्रति ज्योतिशा श्रनेन हता इति स्वदोषं चटापयतो रुद्रकस्येव दुर्ध्याने, श्रातु । परदोसियत - परदेशिकत्व - न० । परेषां मार्गोपदेशकत्वे, बृ०। अथ परदेशकत्वद्वारमाहआयपरसमुत्तारो, आणा वच्छल्ल दीवणा भत्ती । होंति परदेसियने, अव्वोच्छित्ती य तित्थस्स ||३७१ ॥ पठितः सन् परेषां देशकत्वं मार्गदेशकत्वं करोति, तस्मिन् आत्मनः परस्य च समुत्तारो भवति । तथाहि -स साधुरनधीतसाधूमध्यापयशात्मनो बानाऽऽचरणीयं कर्मोपहन्ति ते च साधवो हतोपदेशेना निरादेवापारसंसारमहोदधेरुत्तरन्ति । एवं च कुर्वता तीर्थकृतामाशा, अथात्मनः साधूनां च चात्स यं तथा दीपना प्रभावना, महिथ परमेश्वरप्रवचनस्प पतानि तानि भवन्ति, तीर्थस्य याव्यतिरास्विता भवति एते गुणाः परदेशकृते भवन्तीति । गतं परदेशिक त्वद्वारम् । वृ० १ उ० २ प्रक० । ( परदेशिकत्वद्वारे वर्णिताःआत्मसमुत्तारः, परसमुत्तारः तीर्थकृतामात्रा, तस्पाऽऽहाया भेदाः' आणा' शब्द द्वितीयभागे ११५ पृडादारभ्य विस्तरतो दर्शिताः) । (तथा वात्सल्यस्वरूपं बच्छ शब्दे वक्ष्यते ) तथा - दीपना प्रभावना (सा च ' पभावणा ' शब्देऽस्मिन्नेव भागे ४३८ पृष्ठे गता) तथा (भक्तिः 'भत्ति' शब्दादवगन्तव्या ) ( तथा अव्यवच्छित्तिश्व 'अव्वोच्छित्ति ' शब्दे प्रथमभागे ८१८ पृष्ठे गता )
3
,
परदोस - परदोष - पुं० । परस्य दूषणे. प्रश्न० ३ संब० द्वार । परद्वेष- पुं० । परा प्रीती, प्रश्न० ३ संव० द्वार ।
परदोसपमासय- परदोषप्रकाशक- वि०
अन्यदोषप्रकटका
रतं । परदोसबतिय-परदोषप्रत्ययिक न० परहोपात्रा मखमुत्कर्षनिबन्धने मानप्रत्ययिका उपरनामके नवमे किया स्थाने, सूत्र० २ ० २ श्र० ।
परद्ध - त्रि० । पीडिते, पाइ० ना० १६० गाथा । पतिते, भीरौ च । दे० ना० ६ वर्ग ७० गाथा । परभण-परधन - १० । परमव्ये, प्र० ३ प्राथ० द्वार " परचणम्मि गेही " परचने वृद्धि सप्तमं गौणारा 5दानम् । प्रश्न० ३ श्राश्र० द्वार ।
Jain Education International
"
परपरिवायभाण परधणपरिवञ्जय- परधनपरिवर्जन १० । परे आत्मम्यतिरि जनास्तेषां धनं वित्तं परधनम्, तस्य परि समन्ताद् वर्जनं परिहरणं परधनपरिवर्तनम् । पराता ऽऽदानविरती दर्श
२ तव ।
परपइद्विय-परप्रतिष्ठित भि००२०२४० ('कोड' शब्दे तृतीयभागे ६८३ पृष्ठे व्याक्या )
परपयोग - परप्रयोग - पुं० । स्वव्यतिरिक्तजनव्यापारे, प्रश्न० १ आश्र० द्वार ।
परपभोगोदीरणा परप्रयोगोदीरणा श्री० । स्वम्यतिरिक्रज
नव्यापारदुःखोत्पादनायाम्, प्रश्न० १ श्रश्र० द्वार । परपंडिय - परपरिडत-पुं० परः प्रकृष्टः परितः परपण्डितः। बहुशास्त्रशे, परो वा मित्राऽऽदिः परिडतो यस्य स तथा परितमित्रे, स निपुण संसर्गानिपुणो भवति वैद्यकृष्णकवदिति नैपुणिकत्वं तस्य । स्था० ६ ठा० । परपक्ख- परपक्ष - पुं० । वैधर्मिकलोके, ध०२ श्रधिः । मिथ्याहटौ, नि० ० १ ३० । खरकपरिवाजकाऽऽदिषु वृ० १ ३०२ प्रक० । परपक्खिय-परपाचिक पुं० [वैधर्मिकपसमाधि दी। महो पाध्याय श्रीविमलायैगविकृतप्रश्नः परपाक्षिकसंपादितस्तो चादिकं मातुरुष्कसंपादितरसवतीनादेयमेव कविशेषपाति उत्तरम् परपाक्षिकसंपादितस्तीarssदीनां मातङ्गतुरुष्काऽऽदिसंपादितरसवत्युपमानं सतां मेवानुचितमिति किं प्रतिवचनेन ॥ १३॥ ही० १ प्रका० । परपचयकारण- परमत्ययकारण न० परेषां त्वत्पादने व्य० ४ उ० ।
5.
।
परपज्जर- परपर्थ्याय पुं० । वर्तमानपर्यायस्यतिरिक्रभूतभविपरपज्जव-परपर्य्याय- । व्यपर्यायेषु सम्म ३ काण्ड |
परपत्त-परपात्र - न० । परपतद्द्महे, सूत्र० १ ० ६ श्र० । परपक्षिय परप्रत्यय-त्रि० परहेतुके ० २० । । । परपरिगहिप परपरिगृहीत- त्रि० । अन्यबंशीवैरधिष्ठितेषु,
वृ० १ ० १ प्रक० । परपरिभवकारण- परपरिभवकारण न० अपमाननाहेती, प्रश्न० २ संब० द्वार । परपरिवाइय-परपरिवादिक-त्रि० । परेषां परिवादोऽस्ति येयांते परपरिवादिकाः परदीपविकत्यकेषु श्र० परपरिवाय परपरिवाद पुं० काका परदोषाऽपादने, सूष०१ ॐ० १६ श्र० विकत्थने, " एगे परिपरिवार ।” स्था० १ठा० । प्रश्न० प्र० परदोषपरिकीर्त्तने, स्था० ४ ठा० ४ उ० वि. प्रकीर्ण परकीयगुणदोषप्रकटने, कल्प० १ श्रधि० ६ क्षण । दशा० । परेषामपवदने, भ० १२ श०५ उ० । परेषां सद्गुणनाशने, पं० चू० ।
परपरिपात पुं० परेषां गुणेभ्यः परिपालने, २०१२०५ उ० | मानकषायभेदे, स०५२ सम० । परपरिवायभाग- परपरिवादध्यान-१० परं प्रत्यवभूतदोपाविष्करणं परपरिवादः तस्य ध्यानं सुभद्रां प्रति त धूननादृणामिव परदोषाने तु ।
।
For Private & Personal Use Only
www.jainelibrary.org