________________
परतित्थिय
अभिधानराजेन्दः ।
परत्थका
प्रव्रजिता इत्युत्थाय पुनः सिता बकाः परिग्रहेच्चाऽऽरम्भेष्यास- प्रदेशेन योगात्परत्वस्योत्पत्तिः। स्थविरं चाधि कृत्वा यस्या. क्ताः, ते गृहस्थास्तेषां कृत्यं करणीयं पचनपाचन कएलगपेषणा- Sढश्मश्रुनाऽदिनाऽनुमितमादित्योदयास्तमयानामरूपत्वम् ।
ऽदिको भूनोपमर्द कारी व्यापारः, तस्योपदेशः,नं गच्छन्तीति तन यूनि सनिकृष्टबुद्धिरुत्पद्यते,तमपेक्ष्य परेण कालप्रदेशेन यो. कृत्योपदेशगा,कृत्योपदेशका वा । यदि वा-(सिया इति) मा गादपरस्योत्पत्तिरिति । अत्र परस्यापरव साधनमनैकान्तिकं, र्षस्वादहुवचनेन व्याख्यायते-स्युभवेयुः, कृत्यं कर्तव्यं साब साभ्यविपकेऽपि हेतोवृतेः। तथाहि-यथा क्रमेणोत्पादानीमा. द्यानुष्ठानं, नरप्रधानाः कृत्या गृहस्थाः तेषामुपदेशः संरम्भसमार- ऽऽदिषु काझोपाधिक्रमेण च व्यवस्थानान्, दिगुपाधिश्व पर म्भाऽऽरम्भरूपः स विद्यते येषां ते कृत्योपदेशिकाः प्रवजिता नीलमपरं चेति प्रत्ययोत्पत्तिरसत्यपि परवापरत्व लकणे, गुणा. अषि सन्तः कर्तव्यगृहस्थेभ्यो न नियन्ते गृहस्था व तेऽपि नां निर्गुणत्वात्
नादिष्वपि भविष्यतीति गर्थान्तरसर्वावस्थाः पञ्चसूनाव्यापारोपेता इत्यर्थः ॥ १॥
मिमित्तत्वमा परेण साधयितुमिष्टं,तदा कथं नानकान्तिकता एवं भूतेषु च तार्षिकेषु सत्सु भिक्षुणा
हेतोः। अथ नित्यदिक्कासपदार्थहेतुगुणविशेषनिबन्धनावं प्रकृतयत्कर्तव्यं तद्दर्शयितुमाह
प्रत्ययस्थ,तदारष्टान्तानावोऽनुमामबाधा च प्रतिझायाः। तथा तं च भिक्खू परिबाय, वियं तेसुण मुच्छए।
हिन्यः परापरादिप्रत्ययः स परपरिकल्पित गुणरहितार्थमात्रकृतअणुक्कसे अप्पलीणे, मज्झण मुणि जावए ॥२॥
क्रमोत्पादनिबन्धना, परापरप्रत्ययत्वात् रूपादिषु परापरप्रत्यय
वत्ता,परापरप्रत्ययश्वाय घटादिपिचति स्वभाष हेतु न च नीला. (तं च जिक्ख इत्यादि ) तं पास्त्रपिकलोकमसदुपदेशदाना दिकेष्वे कार्यसमवायादुपचरितोऽयं परस्वाऽऽदिप्रत्यय इत्यनका. भिरतं परिज्ञाय सम्यगवगम्य-यधैते मिथ्यात्वोपहतान्तराss- न्तिकता भवत्प्रयुक्तस्याऽपि हेतोः पारम्पर्येण । न च नीलाऽऽदि. स्मानः सहिबेकशून्या नाऽऽरम ने हितायानं नान्यस्मा इत्येवं वपि परत्वाऽऽदेनिमित्ताभावोपगमात् साध्यविकलता दृष्टान्तपर्या लोच्य, नापभिः संयतो विद्वान् विदितवेद्यस्तेषु न मू. स्येति वक्तव्यम्, अस्वलवृत्तित्वेनास्योपचरितत्वाजावात, छळयेत् न गाय विदध्यात्, न तैः सह संपर्कमपि कुर्यादि- स्वाश्रयेऽपि च तयोरुपमध्यभावात ननदलेन प्रत्ययो युक्त पति स्यर्थः। किं पुनः कर्तव्यमिति पश्चान दर्शयति-अनुत्कर्षः
कुतो रूपाऽऽदिषु तनिवन्धनसो प्रविष्यति,सुखाऽऽदिषु वा पूर्वोबानित्यमदस्थानानामन्यतमेनाऽप्युत्सैकमकुर्वन् । तथा-मप्र- सरकालभाविषु तन्निबन्धनोऽयं भवेत् तत्रैकार्थसमवायाऽऽदिलीनोऽसंबस्तीथिकेषु गृहस्थेषु पावस्थाऽदिषु वा संश्ले. स्तनिवन्धनस्याभावात् । किं च-दिकालयोः पूर्वमेव प्रतिषिकबमकुर्वन् मन्येन रागद्वेषयोरन्तरालेन संचरन् मुनिर्जगत्त्रय
त्वात तरतुकयोः परत्वापरत्व पोरनाव इति कुतस्तस्मिन्नित्तस्थाबेदी, यापयेदात्मानं वर्तयेत् । इदमुक्तं भवति-तीथिकाऽऽदि
अशङ्का, यतो हेतोरन कान्तिकता स्यात् । न च परमार्थतो दि. निः सह सत्यपि कथश्चित्संबन्धे त्यक्ताहकारेण तथाभाव- कालयोः प्रदेशाः सन्ति,यतस्तत्सयोगाद काबुद्धिसहितासुरपतस्तेष्वप्रलीयमानेनारक्तष्टेिन तेषु निन्दामात्मनश्च प्रशंसा सिस्तयोर्मवेत्, दिकालयोरेकाऽऽत्मकत्वेन निरषयवत्वात न परिहरता मुनिनाऽऽस्मा यापार्यतव्य इति ॥ २॥ सूत्र.१०१। चाऽधक्रियानिबन्ध नपचरितोऽवयवभेदो युक्तः, यथोक्तार्थकिअ०४ उ. । (अन्यतीर्धिकाः सारम्भा, तस्मास्त्राणाय न यावस्तुस्वभावप्रतिबद्धत्वादुपचारस्य चापारमार्थिकस्वात, तत् स्युरिति 'प्रारम्भ' शब्छे द्वितीयभागे ३७० पृष्ठे गतम्) । कुतोऽकान्तिकता प्रकृतहेतो मम्म० ३ काफ। परत-परत्व-न० । श्वमस्मात्परमिति प्रत्ययहेतौ नैयायिकसं|
परतीर-परतीर-न । पारे, पाइ० ना० २२६ गाथा । मतगुणभेदे, सम्म । इदं परम, इदमपरमिति यतोऽभिधान- |
परत्थ-परत्र-भव्य । जन्मान्तरे इत्यथै, स्था०४ ठा011 प्रत्ययो भवतस्तद् यथाक्रमं परत्वमपरत्वं च सिम्म प्रयो गश्चात्र-योग्यं परमपरमिति च प्रत्ययःस घटाउदिव्यतिरिक्ता.
| विशे० । उत्त०। सूत्र। स्तरनिवन्धना,तत्प्रत्ययविनवणत्वात्, सस्वा
परार्थ-पुं० । परो मोवस्तदर्थः। मा. पू.१.। मो. । तथा हि-एकस्वां दिशि स्थितयोः पिरामयोः परमपरमिति कार्थे, विशे। च प्रत्ययोत्पतेने तावदय युक्तमोः परमपरमिति च प्रत्ययो देश- | परस्थकरण-पराकरण-न०। परस्यार्थ उपकारस्तस्करणम। निबन्धनो, नाप्ययं कालनिबन्धनः, तदविशेषऽपि प्रत्ययविशेषा
परोपकारकरणे, षो। तीन चान्यदस्य निवन्धनमभिधातुं शक्यं, तस्माद्यग्निबन्धनो
परार्धकरण माहऽयं प्रत्ययस्तत्परत्वमपरत्वं चाभ्युपगन्तव्यम् । एतब द्वितयापि विहितानुष्ठानपर-स्य तत्त्वतो योगशुद्धिसचिवस्य । दिग्कृतं, कामकृतं च । दिएकतस्य ताबदियमुत्पत्तिः-एकस्यां विश्यवस्थितयोः पिपस्योरेकस्य षष्टुः संनिष्टमवधि स्वैत
भिक्षाऽटनाऽऽदि सर्व, परार्थकरणं, यते यम् ॥ ५॥ स्माद्विप्रकशेऽयमिति परस्याऽऽधारे बुद्धिरुपयते,ततस्तामपेक्ष्य
(विहितेत्यादि ) विहितानुष्ठानपरस्य शास्त्रधिहिता सेवन परेण दिक्प्रेदेशन योगात्परत्वमुत्पद्यते, विप्रकृष्टं चावधि कृत्य- परस्य, तरवतः परमार्थेन,योगशुझिसचिवस्य मनोधासायविशुतस्मात्सभिकृोऽयमित्यपरवाऽऽधारे बुझिरुत्पद्यते, तामपे- चिसहितस्य, निक्काऽटनाऽऽदि भिक्काऽनयनपाषणाऽदि. च्यापरेण दिकप्रदेशेन योगादपरत्वस्योत्पत्तिः। कालकृतयो. सर्वमनुष्ठाने, पराधकरणं परोपकारकरण, यतेः साधोय डा. स्त्ययमुत्पत्तिक्रमः । तथाहि-वर्तमानकालयोरनियतदिग्देश- तब्यम भवत्याहारवखपात्राऽऽदि यतिमा गृधमाणस्य वाहणां युक्तयोर्युवस्थबिरयोर्मध्ये यस्य बलीपलितरुढइमथुनाऽऽदि.
पुण्यबन्धनिमित्तत्वात्तस्य च साधुसुकत्वादिति ॥५॥पो. माऽनुमितमादित्योदयानां नुबसवं । तत्रैकस्य अर्यवा, समय
१३ विषधि। धि कृत्वा स्थबिरे विधकृष्टबुद्धिापचते, तामपेक्ष्य परेण काल-परत्थका-परायत १३२
यत, तामपक्ष्य परेण कालपरत्थका-परार्थता-स्त्री.। परप्रत्यायकर, विशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org