________________
(५२६) पत्यकाभोवभोगि (ण) अभिधानराजेन्द्रः।
परदारामा परत्थकामोवभोगि ( ण् )-परत्रकामोपभोगिन्-वि.। घिर- सम् । स श्रमणोपासकः, प्रत्याश्याठीति पूर्ववत् । स्वकीया क्रमाऽभ्याथै कामभोगेषु प्रवृत्तिमति, ध०२०।
दारा: स्यकल प्रमित्यर्थः । तेषु वा संतोषः स्वदारसंतोपतं
या प्रतिपद्यते । श्यमत्र भावना-परदारगमन प्रत्याख्याता यासम्प्रति पापकामोपभोंगीति षोडश भेदमभिधिरसुराह
स्वेव परबारशम्मः प्रवर्तते ताभ्य एवं निवर्सते, स्वदारसंसारविरत्तमणो, भोगुषभोगो न तित्तिहेउ ति । सन्तुष्टस्त्येकानेकस्षदारव्यतिरिकाभ्यः सर्वाभ्य एवेति । 'से' नाउँ पराणुरोहा, पवत्तए कामभोगेसु ॥ ७५ ॥ शब्दः पूर्ववत् , तब परदारगमनं द्विविधं प्राप्तं, तयथेति संसारोऽनेकदुःखाऽऽश्रयोऽधम् यतः
पूर्ववत्, औदारिकपरदारगमनं ज्यादिगमनं, वैक्रियपर" दुःखं स्त्रीकुक्किमध्ये प्रथममिह भ गर्नबासे नराणां,
दारगमनं देवानागमनम् । “ तत्थ चउत्थे अणुब्धए सामबालस्वे चापि पुःखं मानितननु स्त्रीपयःपाममिश्रम् ।
श्रेण अनियत्तस्स दोसा मातरमवि गच्छेजा। उदाहरणंतारुण्ये चापि दुःख भवति बिरहज वृद्धन्नावोऽप्यसारस,
गिरिणगरे तिनि वयंसियाओ, तात्री उज्जेतं गयाओ, चोसंसारे रे मनुष्या: बढ़त यदि सुख स्वरूपमप्यस्ति किञ्चित ॥१॥
रोहिं गहिताओ, नेतुं पारसकूले विक्कियाओ, ताण पुत्ता शति । तस्माद्विरक्तमनाः। अभी नोगा:-"सभुज त्ति भोगो,
डहरगा घरेसु उज्झियगा, ते वि मित्ता जाया, माउसि. सो पुण आहारपुप्फमाईओ। उवजोगो य पुणो पुण, उबनुन्जर
णेहेण वाणिजेणं गया पारसकूलं, ताओ य गणियाश्रो सभवणविलवार ॥१॥" इत्येवमागम प्रतीतास्ते न तृप्तिहेतवो
हदेसियाश्री त्ति भाडि देति, ते वि संपत्तीए सयाभवन्ति प्राणिनामिति ज्ञात्वाऽवधाये परानुरोधादम्य जनदा
हिं गया, एगो सावगो ताहिं अप्पप्पणियाहिं मातमाकिरायाऽऽदिना प्रवर्तते कामेषु शब्द रूपेषु जोगेषु गन्धरसस्प.
सियाहिं समं बुच्छा । सडो नेच्छति, महिला अणिच्छतं शेषु भाषश्रावकः, पृथिवीचन्द्रनरेन्जयत् । ध०र०५ अधि०६
नाउं तुरिहका अत्थइ । सहो भणइ-कभी तुम्भे प्राणीया।
तार सिटुं। तेण भणियं-अम्हे चेव ते तुम्भ पुत्सा, इयलक । ( तत्कथा 'पुहवीचंद ' शब्दे वयते)
रोसि सिटुं, मोइया पव्वइया । एते अणिवित्ताणं दोसा । परत्थकारि (ण )-परार्यकारिन्-त्रि। परोपकारकरणकशी- विइयं धूयाए वि समं वसेजा। जहा गुम्विणीए भज्जाए से, वो० १३ विव।
संदिसावनं पेसिओ, जहा ते धूया जाया, सो जाव परत्यणियय-परार्थनियत-त्रि०। परोपकारनियतवृत्तौ, षो० |
वबहरह ताव जोवणं पत्ता, अन्ननगरे दिन्ना, सो न याणह १४ विचः।
जहा दिन त्ति, सो पडिपंतो तम्मि नगरे मा भंडं विणिस्सि
हिति त्ति परिसारत्तं ठिो। तस्स तीए धूयाए समं घडियं, परदत्सभोई (ण )-परदत्तभोजिन-पुं०। परैगृहस्थैरात्मार्थ
तह विन याणइ, वत्ते वासारत्ते गतो सनगरं, धूयागमणं निवर्सितमाहारजातं तैर्दत्तं भोक्तुं शील मस्य परदत्तभोजी ।
पळूण विलियाणि य । ताए अप्पा मारिओ । इयरो वि सूत्र.१ १०१७ अास्वतः पचनपाचनाऽऽदिक्रियारहितत्वा.
पब्धाइयो । ततियं गोट्ठीए समं चेडो अत्थइ, तस्स माता त गृहस्थैः स्वार्थ निष्पाद्य दत्तस्याऽऽहारस्य भोजिनि, सूत्र० हिंडइ । सुरहा से नियगपरणा साहइ-पती, से न २ श्रु० १ ० । प्राचा।
पत्तियइ । सा तस्स माता देवकुले ठिहिं धुत्तेहि गच्छंपरदब्ध-परद्रव्य-न० । परकीयऽव्ये, प्रश्न०१आश्र०हारसूत्र
ती दिवा. तहिं परिभुत्ता, माया पुत्ताणं पोत्ताणि परियत्ति
याणि । तीए भन्नइ महिलाए-कस्स एयं उवरिलं पोतं गहिपरदव्वहर-परद्रव्यहर-पुं० । परस्वामिकाव्यहारके चौरे, प्र
यं । हा पाव! किं ते कयं ?। सो नट्ठो पन्वइयो । चउत्थं-जश्र०३ पाश्रद्वार।
मलाणि गणियाए. उझियाणि, पत्तेयं मित्तेहिं गहियाणि परदार-परदार-पुं० । “परदारस्स य ।"(१५ गाथा ) परे प्रात्म- वहूति, तेसिं पुब्बसंथुइओ संजोगो को । अन्नया सो व्यतिरिक्ताः पुरुषास्तथा मनुष्यजात्यपेकया देवास्तियश्चश्च, |
दारगो ताप गणियाए पुवमायाए सह लग्गो, सा गणितेषां दाराः परिणीतसंगृहीतभेदानि कलत्राणि देव्यः तिर.
या धम्म सोउं पवइया, प्रोहिनाणं समुप्पन्नं, गणिया घरं
गया, तेण गणियाए पुत्तो जाओ, अजा गहाय परिवंदर इच्यश्चेति परदाराः । परकलबेधु, यद्यपि अपरिगृहीतदेव्यस्ति.
कहं पुत्तोऽसि मे भातजोऽसि मे दारगदेवरो सि मे भा. रश्स्यश्च काश्चित्सङ्ग्रहीतुः परिणेतुश्चाभाष दू वेश्याकल्पा नवन्ति, तथाऽपि प्रायः परजातीयत्नोग्यत्वात्परदारा एव ताः।
यरो सि मे, जो तुरंभ पिया सो मज्झ पिया, पती य ससु
रोय भाषा य मे, जा तुझ माया सा मे माया भाउजापश्चा०१ विवा। भातु।
इया सा वत्तिणी सासू य । एवं नाऊण दोसे वज्जेयव्वं । परदारगमण-परदारगमन-न० । अात्मव्यतिरिक्तो योऽन्यः स
एए इह लोगे दोसा । परलोगे पुण नपुंसगत्तविरूवत्तपियविपरः, तस्य दाराः कलत्रम् परदारास्तत्र गमनम् । परक त्राss. प्पभोगादिया दोसा हवंति, नियत्तस्स इहलोए परलोए य सेवायाम, श्राव
गुणा, इहलोए कच्छे कुलपुत्तगाणि सढाणि, पानंदपुरे एगो परदारगमणं समणोवासो पञ्चक्खाइ, सदारसंतोसं वा
य धिजाइश्री दरिहो, सो सूलेसरे उववासेण वरं मग्गह।
को धरो।चाउब्वेज,भत्तस्स मोल्लं देहि,जा पुग्नं करेमि । तेण पडिवाइ। से अपरदारगमणे दुविहे पन्नत्ते । तं जहा-ओ
बाणमंतरेण भाणितं-कच्छे सावगाणि कुलपुत्ताणि भजप्पहरालिअपरदारगमणे, वेउव्विअपरदारगमणे अ। याणि, पताणं भत्तं करेहि,ते से महप्फलं होहेइ, दोनि वारे
आत्मव्यतिरिक्तो योऽन्यः स परः, तस्य दारा:-कलत्रं पर- भणिो ,गो कच्छ, दिनं दाणं लावयाणं भत्तं दक्खिणं च, दारा, तत्र गमनं परदारगमनं, गमनमा सेवनारूपतया नष्ट भणइ-साहह किं तुभं तवचरणं,जेण तुम्भे देवस्स पुजाणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org