________________
परतत
स्तुतीतानागतानाच
काssकाररूपत्वात्, तत्र च वर्त्तमानपर्यायवत् स्वलक्षणन्नाविनामतीतानागतपर्यायाणामपि प्रमाणेनोपलब्धेर्वस्तु सच्चादन्यथा स्मृत्यादिज्ञानविषयतीतादिपर्यायाणां न जयेत् श् तस्मापि वस्तुनि वस्तु पाखरूपस्यासंभ पास्यायां सहपत्वाद्विषयं ज्ञानं परिच्छेत्वेन सम्भवतीति निरवद्यम् ॥ ११ ॥
एवं केवलज्ञानस्वरूपमनिधाय परतध्वयोजनायाऽऽहएतद्योगफलं तत्, परापरं दृश्यते परमनेन ।
तवं यद्रष्ट्रा निवर्तते दर्शनाकारता ।। १२ ॥ दत्यादि) योगफलं पराप परयोगस्यापरयोगस्य च फलभूतं, नान्यद् दृश्यते समुपलभ्यते साकारपरमनेन केवल परमार सरूपरूपमुपलभ्यते दादनवाछा, सर्वस्य वस्तुनो दृष्टत्वात् ॥ १२ ॥ श्रधुना परतत्वमेव स्वरूपेण कारिकाचतुष्टयेन निरूपयन्निद
( ५२४ ) अभिधान राजेन्द्रः ।
माद
तनुकरणाऽऽदिविरहितं तथाचिन्त्यगुणसमुदयं सूक्ष्मम् । त्रैलोक्यमस्तकस्थं, निवृत्तजन्माऽऽदिसंशम् ।। १३ ।। (तनुकरणेत्यादि ) तनुः शरीरं करणं कर बहिष्करणं च । अन्तःकरणं मनो बहिष्करणं पञ्चेन्द्रियारायादिशब्दाद् योगाध्यवसायस्थानपरिग्रहस्तैर्विरहितं वियुक्तं तच्च परं तत्वमन्त्रिन्त्यो गुणसमुदयो झज्ञानाऽऽदिसमुदयो यस्य तदचिन्त्यगुणसमुदयं, सूक्ष्मं सूक्ष्मस्वभावमदृश्यत्वात्केवल विरहेण त्रैलोक्यस्य मस्तकं सर्वोपरिवर्ती सिद्धिक्षेत्रविभागः, तस्मिंस्ति ष्ठतीति त्रैलोक्यमस्तकस्थं, निवृत्ता जन्माऽऽदयः संक्लेशा यजिम्माऽऽदिशम् ॥ १३ ॥
ज्योतिः परं परस्ता तमसो यद गीयते महामुनिभिः । आदित्यवर्णममलं ब्रह्माऽऽयैरचरं ब्रह्म ।। १४ ।।
म
( ज्योतिरित्यादि ) ज्योतिः प्रकाशस्वनावं प्रधानं परस्तात्तमसो द्रव्यभावरूपादन्धकारात् यजीयते यत्संशब्द्यते, हामुनिभिानपत्र आदित्यवर्णममलं निदर्शनमा कर णेन भाखररूपं, न पुनः परमार्थतस्तस्य पुरुत्राऽऽत्मकः परिणामो अतिरितिविशेष्यपदं महामुनिभिरित्यनेनाभिसंबन्धते । न करतीत्यकरं स्वभावात्कदाचिन्न प्रच्यवत इति कृत्वाऽकर परं तवं तथा ब्रह्म महत्"बृहत्याका ब्रह्मेति परिकीर्तितम् !” इत्यभिधानात् । अथवाऽकरं ब्रह्म तत् परं तत्वम् ॥१४॥ नित्यं प्रकृतिवियुकं लोकालोकावलोकनाऽऽभोगम् ॥ स्तिमिततरङ्गोदधिसम-मवर्णमस्पर्शमगुरुलघु ॥१५॥ (नित्यमित्यादि) नित्यं ध्रुवं प्रकृतिवियुक्तं स्वतन्त्र परिभाषया [सका मारणादिनोत्तरमेव प्रकृतिि रिजापया सश्वरजस्तमसां साम्यावस्था प्रकृतिरित्यनया वियुकं सांसारिक पत्रकार मोकालोक यांकन आग उपयोगोऽस्येति लोक
Jain Education International
भोगं स्तिमिततरतेन समं रिमो कल्पद्यते वर्णः पञ्चः सिताऽऽदिरस्येव न विस्पष्ठकारी दिनवि
परतित्थिय
गुरुलघु दगुरुलघु परं तत्त्वम् ।
सर्वाबाधारहितं परमाऽऽनन्दसुखसङ्गतमसङ्गम् । निःशेषफलातीतं सदाशिवाऽऽयादिपदवाच्यम् ।। १६ ।। (सर्वेत्यादि) सर्वाssवाधारहितं शारीरमानसाऽऽबाधावियुक्तं, परमानन्दो यस्मिन् सुखे तेन सङ्गतं युक्तमनेन परपरिकस्पितनिःसुख दुःखमोकयवच्छेदमाह । न विद्यते सङ्गो यस्मि न्नित्यसङ्गमस्त्रङ्गतायुक्तम् । तल्लक्षणं चेदम्-" भये च हर्षे च मतेरविक्रिया, सुखेऽपि दुःखेऽपि च निर्विकारता स्तुती नि दासु च तुल्यशीलता इति तस्यविशेताम्॥१॥" निःशेषा याः कलास्ताभ्योऽतीतं तथा भव्यत्वाऽऽद्यात्मस्वभाव. शातिक्रान्तंासि दरवयोगलपायिक वारि
नावात् । सदा शिवमस्येति सदाशिवं न हि परतस्वमशिवं कदाचिद्भवति । आदौ भवमाद्यं प्रधानं सन्तत्या अनादिकालमारिया माना जिनक ग्रहः सदाशिवाऽऽपरं त्राऽनिसंबन्धनीयम् ॥ १६ ॥ षो० १५ विव० । परतत्त्वावर परतत्त्वव्यापृत शि० परकृत्यक्षिके प्रश्न० २ श्राश्र० द्वार ।
परतत्ति-परतप्ति - स्त्री० । परकृत्ये, प्रश्न० २ श्राश्र० द्वार । परतत्तिपवित्त-परतप्तिप्रवृत्त - त्रि । गृहस्थप्रयोजनेषु करणका रणानुमतिभिः प्रवृत्ते व्य०१ उ० । श्राव० । परतारग-परतारक- पुं परं तारयन्तीति परतारकाः। तपः कर्तु मसमर्थेषु श्राचार्याssदीनां वैयावृष्य कारकेषु, व्य० १२० । परतित्थिय - परतीर्थिक-पुं० । कपिलकणभक्षाक्षपाद सुगता SSदिमताधिकेषु नं० सूत्र
धर्माधर्मसमाश्रयणेन, अनयोरन्तर्वर्ती जवतीति 'मिस्त्र' शब्दा 4 अण्णनदवगन्तव्यम् ) ( परतीर्थिकाणां सर्वा वक्तव्यता थिय शब्दे प्रथमभागेका )
मिथाऽगुरुलघुपरिणामोपेतममू
"
एते जिया भो न सरणं, बाला पंडियमाणिणो । हिचा णं पुण्यसंजोगं, सिया फिसमा ॥ १ ॥ (इति) पक्ष कामदा तपादिना शालानुसार राशिका जिला अ मिभूतादिनः सादिविषये तथा प्रमा मोहोत्थज्ञानेन च । जो इति विनेयाऽऽभन्त्रणम् । एवं त्वं गृहाण यथैते तीर्थिका असम्यगुपदेशप्रवृत्तत्वान्न कस्यचिच्चरणं नवितुमर्हन्ति, न कथञ्चित्त्रातुं समर्था इत्यर्थः । किमित्येवं ?यतस्ते बालाश्व बालाः । यथा शिशवः सदसद्विवेकबैंकव्याद्यत्किञ्चनकारिणो भाषिणश्च तथैतेऽपि स्वयमज्ञाः सन्तः परानपि मोहयन्ति । एवंभूता श्रपि च सन्तः परिमलमानिन इति । कचित्पाठः जत्थ बालोऽवसीयइति । " यत्राऽज्ञाने बालोऽझो लग्नः सन्नवसीदति तत्र ते व्यवस्थिताः यतस्ते न कस्यचित्त्राणायेति । यच विरूपमा चरितं तदुमरान दर्श यति हिरवा स्पाणमिति वारे पूर्वसंयोगो धनधान्यस्वजनाऽऽदिभिः संयोगस्तं त्यक्त्वा किल्ल वयं निःसङ्गाः
For Private & Personal Use Only
www.jainelibrary.org