________________
परतत्त
तदेव विशिनष्टि
निर्वासाधनं मुवि भव्यानामयमतुलमाहात्म्यम् । सुरसिद्धयोगिवन्यं वरेण्यशब्दाऽभिधेयं च ॥ ४ ॥ (द) निर्वाणसाधनं परमपदप्रापकं खाने या नियमा साधारणप्रभासुरा देवाः सा विद्यामन्त्रसि:35यो योगिनी पानीयं स्तुत्यं यशनाभिधेयं वाच्यं वरेण्यशब्दाभिधेयं च जिनेन्द्ररूपं ध्येयमि त्यभिसंबध्यते ॥ ४ ॥
एवमाद्यं लालम्बनध्यानमभिधाय तत्फलमभिधित्सुराद्दपरिणत एतस्मिन् सति सयाने चीकिल्बिषो जीवः । निर्वाणपदाऽऽसत्रः, शुक्राऽऽभोगो विगतमोहः ॥ ५ ॥ (परिणादिपरिसम्म पनि प्रिस्तुते, सद्ध्याने शोभनध्याने, कीणकिल्मिषः कीणपापो, जीब आत्मा, निर्वाणपदस्याऽऽसन्नः प्रत्यासत्तिमान्, शुक्लाऽऽभोगः क्लज्ञानोपयोग, विगतमोहोऽपगतमोहनीयः ॥ ५ ॥ चरमावञ्चकयोगा- त्प्रातिभसंजाततत्त्वसंदृष्टिः ।
"
इदमपरं तच तद् यद्वशतस्त्यस्त्यतोऽप्यन्यत् ।। ६ ।। ( परमेत्यादि ) चरकपात् फलोत् प्रागुक्तात् प्रतिना मतिस्तत्र भवं प्रातिनं प्रतिभैव वा प्रातिनं, सेनजस्य स प्रातिभसंज्ञाततश्वसंदृष्टिः परिणत एतस्मिन् जयतीत्य व सेयम् । इदमिति प्र पीरूपम अपरा पर्ति परस्परमार्थ
(५२३) अभिधान राजेन्द्रः ।
"
यशापयत्सामपरामर्थ्यादित्यर्थमि बत्यतोऽप्यपरसम्वाद मुक्तिस्य भवति-स्यापि ध्यानपरस्य योगिनोऽपरतत्ववशात्परं तत्वमाविर्भघर्तीति ॥ ६ ॥
कस्मात्पुनः परं तत्वमेव संस्तूयत इत्याहतस्मिन् दृष्टे दृष्टं तद्भूतं तत्परं मतं ब्रह्म । तद्योगादस्यापि येषा त्रैलोक्यसुन्दरता ।। ७ ।। (द) हे समुपलब्धे सर्वमेव वस्तु भवति, जीवा55 यस्वालम्बोध सरूपं भूतं सत्यं सं सारिजीवस्वरूपस्य ज्ञानावरणादिकर्माऽनृतस्य सद्भूततश्ववियोगात् । कर्ममलमलिनस्य ह्यात्मनो न भूतं रूपमुपलपितु
Jain Education International
भूतमेव स्वरूपं तरतूदच परमात्म स्वरूपं परं प्रकृष्टं मतमभिप्रेतं ब्रह्म महत्, बृहत्तमं न ततोऽन्य दस्ति तद्योगात् परनस्वयोगात, श्रस्याऽपि हि परतत्त्वविष यध्यानविशेषानालम्वनयोगस्य एवा लोलोकोस ब प्रतिकन्दरता लोक सर्व जगति वि शेषवस्तुच्यः सुन्दरता शोभनता ॥ ७ ॥
कः पुनर्निरानयोगीश्याह सामर्थ्ययोगतो या तत्र दित्यसङ्गराच्या । सानालम्बनयोगः, प्रोकस्तद्दर्शनं यावत् ।। ८ ।
-
ཟུ
सामयोगतः शाखांत्वात् कृपकणार भाविनः सकाशात् । सामर्थ्ययोगस्वरूपं चेदम्-" शास्त्रसदर्शितोपायस्तदतिक्रान्तगोचरः शक्त्युकाधिशेषेण सा मोऽयो यमुत्तमः ॥१॥ " या तत्र परतये दि [टका पासा बाउसी शविध निभाउन परिपूर्ण परम दर्शनेच्छा, अनालस्वनयोगः प्रोक्तस्तद्वेदिभिस्तस्य परतस्वस्य दर्शन केल अनालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् ॥ ८ ॥ कथं मानोऽयमित्याहतत्राऽप्रतिष्ठितोऽयं यतः महत्तम तत्त्वतस्तत्र । सर्वोचमानुजः खलु तेनानालम्बनो गीतः ॥ ६ ॥ तत्र परतस्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठः, श्रयमनालम्बनो, यतो य स्मात्प्रवृत्तश्च ध्यानरूपेण तवतो वस्तुतस्तत्र परतये, सर्वोत्त मानुजः तु सर्वोतमस्य योगस्यानुजः प्रागनन्तरवच, तेन कारणेनानाऽलम्बनो, गीतः कथितः ॥ ९ ॥
किं पुनरालम्बनासीत्पाद द्रागस्मात्तद्दर्शन- मिषुपातशतमात्रतो ज्ञेयम् ।
एतच्च केवलं तज् ज्ञानं यत्तत्परं ज्योतिः ॥ १० ॥ (द्वागित्यादि) सम्यना सदर्श नं परतत्वदर्शनमिषोः पातस्तद्विषयं ज्ञातमुदाहरणं तन्मात्रादिदर्शन तब परमदर्शनं के संपूयं केनमित्यर्थः I ज्ञानं परं प्रकृष्ट, ज्योतिः प्रकाशरूपम् । इषुपातोदाहरणं चयया फेनचिद धनुर्धरेतादिप्र कल्पिते यावत्तस्य वाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदविसंवादित्वेन च समानोऽनालम्बनो योगो, यदा तु तस्य वाणस्य विमोचनं लक्ष्याविसंवादिपतनमात्रादेव लक्ष्यवेधकं तदाssस्नोत्तरकालभावी तत्पातकल्पः लालम्बनः केवलज्ञा नप्रकाश इत्यनयोः साधर्ममङ्गीकृत्य निदर्शनम् ॥ १० ॥ की पुस्तकेानमित्याहआत्मस्थं त्रैलोक्य - प्रकाशकं निष्क्रियं परानन्दम् । तीताऽऽदिपरिच्छेदकमलं धुवं चेति समयज्ञाः ॥ ११॥ ( जारमध्यमित्यादि ) आत्मनित्यात्मस्थं जीवस सत्यस्य विलोकयस्थितस्य यस्य जीवाजीवस्वरूपस्य, प्रकाशकमवबोधकमात्मनः परेषां च पदार्थानां स्वरूपापर्क वा निष्क्रियं गमनाऽऽदिक्रियारहितं पर श्रा नन्दोऽस्मिन्निति परानन्दम् । पाठान्तरं वा परैरानन्यमभिनन्दनीयं तत्प्रात्यर्थिभिः श्लाघनीयं रोचनीयमिति यावत । तताऽऽदिपा सिद्ध विनिश्चयाऽऽदिग्रन्थेषु दर्शनात् । इताऽऽदि परिच्छेदकं तंगतमतिक्रान्तम् श्रतीतवर्त्तमानानागतानां कालत्रय विषयाणां प दार्थानां परिच्छेदकं परिच्छेतु ज्ञातृस्व नात्रम्, अयं समर्थ, धुवं चे. ति शाश्वतं चेति, समयज्ञा आगमज्ञा इत्थमभिदधति । कथं पुनर• तीतादिपरिच्छेदकत्वं केवलज्ञानस्य याचताऽतीतानागत बोथिं चार्यमाणया स्तुत्यमेव न घटां प्राञ्चति, विनष्टानुत्पन्नत्वेनाल'वर्तमानत्वादसतश्च ज्ञानविषयत्व विरोधादिति । अत्रोच्यते न व काअधिकपर्याप्रतिकृण
परतत
For Private & Personal Use Only
www.jainelibrary.org