________________
(५२२) परच्छंदाणुवत्तिन अन्निधानराजेन्द्रः।
परतत्त परच्छंदाणुवत्तित्र-परच्छन्दाऽनुवृत्तिक-न० । परच्छन्दस्य अत इत्यस्यार्थे वर्तते। यतः पर परिजवादास्यन्तिकः संसार: पराभिप्रायस्यानुवृत्तिरनुवर्तना यत्र तत्परच्छन्दानुवृत्तिक
अतः (खिगिया) परनिन्दा । तुशब्दस्यैवकारार्थत्वात् पापि कैम् । पराभिप्रायजनके, स्था० ४ ठा. ४ उ० ।
च दोषवत्येव । अथवा स्वस्थानाधम स्थान पाति का । नत्रेह परन्छंदाणुवत्तित्त-परच्छन्दानुवर्तित्व-न । परस्याऽऽराध्य
जन्मनि सुकरो दृष्टान्तः। परलोकेऽपि पुरोहितस्यापि श्वाऽऽदि. स्य छन्दोऽभिप्रायस्तमनुवर्त्तयतीत्येवं शीलः परानुवर्ती, तद्
घूत्पत्तिः, (इतिरिति)इत्येवं संख्याय परनिन्दा दोपवती ज्ञात्या
मुनिजोत्यादिभिर्यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भभावः परच्छन्दानुवर्तित्वम् । भ०२५ श० ७ उ० । पराभि
वांस्तु मतो हीन इति न माद्यति ॥२॥ सुत्र०१ श्रु०२ १०२ उ०॥ प्रायानुवर्तित्वे, स्था० ७ ठा०।
परणिवाय-परनिपात-पुं० । परस्मिन् देशे स्थापने, परनिपापरजोइ (स)-परज्योतिष-न० । आत्मरूपे तत्वे, द्वा०२४ द्वा०।
तपूर्वनिपात शब्दो व्याकरणे प्राय नपलच्यते । आचा० १ परज्झदेशी-परवश, रागद्वेषग्रहग्रस्तमानसे. उत्त०४ अ०।
श्रु०४ श्र० ३ उ० परवशीकृते, बृ०४ उ० । परतन्त्रतायाम्, स्था० १० ठा।
' परतंत-परतन्त्र-त्रि० । पराधीनवृत्तौ, विशे० । पराऽऽयत्ते परट्ट-परावर्त-पुं० । पुद्गलपरावर्ते, कर्म० १ कर्म।
पराभिप्रायगते, व्य० १ १०। परद-परार्थ-०। परोपकारे,परेषामुपदेशदानेन सम्यक्त्वादि परतत्त-परतत्त्व-न० । परब्रह्मणि परमा ऽऽत्मनि, पोछ ।
गुणप्रापणे, ध०३ अधि० परनिमित्ते, दश०६ अाचा श्रन्त्र घोडशकम । किं पुनस्तत्र ध्याने ध्येयमित्याहपरहकरण-परार्थकरण-न० । परार्थः परोपकारः परेषामुप- सर्वजगद्वितमनुपम-मतिशयसन्दोहमृद्धिसंयुक्तम् । देशदानेन सम्यक्त्वाऽऽदिगुणप्रापणमित्यर्थः, तस्य करणं स- ध्येयं जिनेन्द्ररूपं, सदसि गदत्तत्परं चैव ॥१॥ म्पादनम् । परेषामुपदेशे, " सापेक्षयतिधर्मोऽयं, परार्थकर
(सत्यादि) सर्वजगत्माणि लोकोऽभिधीयते, तस्मै हितं, णाऽऽदिना। तीर्थप्रवृत्तिहेतुत्वाद्, वर्णितः शिवसौख्यदः॥२॥"
हितकारित्वात् । हितकारित्वं च सदुपदेशदानातू । न विद्यते ध० ३ अधि।
उपमा शरीरसन्निवेशसौन्दर्यादिभिर्गुणैर्यस्य तदनुपमम,अति परद्वरसिय-परार्थरसिक-पुं० । परोपकारबद्धचित्ते, द्वा० १५ शयात् संमुग्धे प्रपूरयति यत्तदतिशयसंदोहम । यद्वा-अतिशद्वा । यो०वि०।
यसमूहसंपन्नमिति यावत् । ऋद्धिसंयुक्तम, ऋष्यो नानाप्रपरवाणंतर-परस्थानान्तर-न०। परमाणोर्यत्परस्थाने ह्यणुका
कारा आमर्पोषध्यादयो अन्धयस्ताभिः संयुक्तं समन्वितं, ध्येय
ध्यातव्यं, जिनेन्डरूपं जिनेन्मस्वरूप,सदसि सभायां समवसर"दावन्तर्भूतस्यान्तरं चलनव्यवधानं तत्परस्थानान्तरम् ।
णे,गदव्याकुर्वाण सर्वसत्वस्वनापापरिणामिन्या भाषया,तत्प. अन्यस्थानाऽन्तर्भूतत्वेन क्रियायाम, भ० २५ श० ४ उ०।
रं चैव तस्मामुक्तलकणाजिनेन्डरूपात्परं मुक्तिस्थं धर्मकायावपरट्ठाणसणिणगास-परस्थानसनिकर्ष-पुं० । विजातीययो
स्थानन्तरभावि तत्वकायावस्थास्वभावं, चैवं ध्येयं भवति ॥१॥ गाऽऽश्रयणे, भ० २५ श. ६ उ०।
ताऽऽद्य जिनेन्ड रूपमधिकृत्यं कीदृशं तद्ध्येयमित्याहपरटुञ्जय-परार्थोद्यत-त्रि० । परहितकरणोयमवति, हा० ३१
सिंहाऽऽसनोपविष्ट, छत्रत्रयकल्पपादपस्याधः। अष्ट०।
सत्त्वार्थसंप्रवृत्तं, देशनया कान्तमत्यन्तम् ॥२॥ परडड-परडड-न० । दशगुणितमध्ये, कल्प०१ अधि० ७ क्षण।
(सिंहासनेत्यादि) सिंहोपलक्वितमासनं सिंहाऽऽसनं देवपरडा-दशी-सर्पविशेषे, दे० ना०६ वर्ग ५ गाथा।
निर्मितं. तत्रोपविणं, सिंहस्थ मृगाधिपतेरासनमवस्थानविशेष. परणिंदंझाण-परनिन्दाध्यान-न० । परस्य निन्दा परनिन्दा, रूपमूर्जितमनाकुन च, तेनोपविमिति वा । प्रात कादय
तीति छत्रं, तेषां यमुपर्युपरिष्टात, कल्पपाइपः कल्पद्रुमः, तस्या ध्यानम् । कूरगमुकं प्रति कपकाणामिव दुश्याने, श्रातु।
नत्रयं च कल्पपादश्च, तस्याऽधोऽस्तात्, सवाः प्राणिनपरणिंदऽप्पुक्करिसविप्पजुत्तत्त-परनिन्दाऽऽत्मोत्कर्षविप्रयतत्व- स्सेषामर्थ उपकारस्तस्मिन्, सम्यक् प्रवृत्तं स्वगतपरिश्रमपनपरगहाऽऽत्मप्रशंसारहित्य रूपे सत्यवचनातिशये, स. रिहारेण, देशनया धर्मकथया कान्तं कमनीय मनोशमत्यन्त. ३५ सम०। रा०।
मतिशयेन ध्येयमिति संबन्धः ॥ २॥ परणिंदा-परनिन्दा-स्र० । परेषां गर्हणे, सूत्र० ।
पुनरपि कीहक् तद्रूपमित्याइसाम्प्रतं परनिन्दादोपमधिकृत्याऽऽह
आधीनां परमौषध-मव्याहतमखिलसंपदां बीजम् । जे परिभवई परं जणं, संसारे परिवई मह ।
चक्राऽऽदिलक्षणयुतं, सर्वोत्तमपुण्यनिर्माणम् ॥ ३ ॥ अद इंखिणिया उपातिया, इति संखाय मुणीण मजई श (आधीनामित्यादि ) आधीनां शारीरमानसानां पीमावि. (जे परिभवा इत्यादि) यः कश्चिदविवेकी परिभवत्यवशयति, शेषाणां परमौषधं प्रधानौषधकल्प, तदपनेतृत्पनाच्याहतमनु. परं जनमन्यं लोकमात्मव्यतिरिक्तम्, स तत्कृतेन कर्मणा सं. पहतम, अखिल संपदा सर्वसंपत्तीना, बीजकारण, चकाऽऽदानि सारे चतुर्गतिलकणे भवोदधाचरघट्टघटीन्यायेन परिवर्तते | यानिलकणानि चक्रस्वस्तिककमलकुलिशाऽऽदीनि, तैयत समा भ्रमति,महदत्यर्थ, महान्तं वा कालम । क्वचित् चिरमिति पावः। वितं, सर्वोत्तमं च तत् पुण्यं च निर्मीयतेऽनेनेति निर्माणं स. • अदति ) अपशब्दो निपातः, निपातानामनेकार्थरपातू । बोत्तम पुण्य निर्माण यस्यति सर्वोत्तमपुण्यनिर्मितमित्यर्थः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org