________________
(५०७) अभिधानराजेन्षः।
पयत्थ
पयला
म्तरप्रसकि.ज्ञानस्य गुणपदार्थेऽन्तर्भावात् । सोऽप्ययुक्तवादी। कार्मण काययोगो भवति अथ प्रतरमिति कोऽर्थः १.-प्रतर पवमप्यस्तित्वाऽऽदेःषद पदार्थाः व्यतिरेके व्यभिचारस्य तद- मिव प्रतरकम उपमानार्थ यथा-घननिचितनिरन्तरप्रचियस्थत्वाच्च व्यातेरके सप्तमपदार्थप्रसक्तेः न्यायप्राप्तत्वात्। तावयवसस्थितापरिवृत्तस्थालकफलक लाकैः प्रतरमित्युकिं च यदि षम पदार्थानामधीक्रयासमर्थपदार्थस्वरूपं स्वतः | च्यते । तथाऽऽकाशमापे परस्परप्रदेशलसनविच्छेदपारवृत्त. व न स्यात् तदा शशशृरूपता तेषां भवेत् अर्थक्रियालाम पर्यायनावस्थितं प्रतरमिाते प्रसिद्धम् । अथ तृतीयसमये
र्थ्यात्। ततश्च कथं सदुपलम्भप्रमाणगम्यता तेषाम् । अथार्थ- प्रतरपूरकाणां को विधिारेति प्रश्ने १. प्रतिबमहे ततो द्विती. फ्रियासमर्थ रूपं तेषां विद्यते, तदा ते तद्रूपा एव, भेदान्तरण यसमये निर्गताऽऽत्मप्रदेशलकाशात् योऽसंख्येयभागो विशि. तिनेपमात्राजज्ञासायां तेषामस्तित्वमित्येवं यदि व्ययदेशव्या प्टोऽवतिष्ठत इत्युक्तम् अलावपि बुद्धया पुनरसंख्येयभागार तिरेकविभक्या समाप्तादयन्ति तदा न कश्चिद्विरोधः। न हि कृताः । ततः तृतीय समये प्रतरकाणामसंख्येयभागाद् नि:. तदव्यतिारेनमपि स्वरूपं बुद्ध्याऽपकृष्य ततो व्यतिरिक्तमिवा- कामन्ति असंख्येयभागोऽवतिष्ठते. तैरसंख्येयांगनिर्गतैरे. भिधीयमानं विरोधभाग् भवति, इच्छामात्रानुविधायित्वाद्वा तैः प्रतरं पूरयान्त । तत्र ये निष्फ्रान्ताऽऽत्मप्रदेशसकाशादच उत्पाद्यकथास्वायाति, सुन्दरपदार्थवचनवत् । सम्म० ३ संख्यगुणहीनाः ततश्चनुर्थलमये कार्मण काययोगस्थान ए. काएउ । आचा० । स्था०ाजीवादीनि नव तवानीति | स्या व आकाशप्रदेशानिष्कुटसंस्थानसंस्थितान् लोकव्यपदेशपयत्थदोस-पदार्थदोष-पुं० । सूत्रदोषभेदे, यत्र वस्तुपर्या- भाजः पूरेतान् पूरयन्तीति लोकपूरकाः । श्रा० चू० १ योऽपि सन् पदार्थान्तरत्वेन कल्प्यते. यथा सतो भावः सत्ता श्रा। विश. ('केवलि समुग्घाय' शब्द तृतीयभागे ६५६ इति कृत्वा वस्तुपर्याय एव सत्ता, सा च वैशेषिकैः षट्सु पृष्ठादारभ्य व्याख्यातम् ) ( खुड़गपयर 'शब्दे तृतीयभागे पदार्थेषु मध्ये पदार्थान्तरत्वेन कल्प्यते । एतश्चायुक्तम् । वस्तू.
७४६ पृष्ठे क्षुल्लकमतरः समर्थितः) वृत्तप्रतरे, स्वर्णाऽऽदिमये नामनन्तपर्यायत्वेन पदार्थानन्त्यप्रसङ्गादिति । विशे।
पत्रिकाऽऽभिधाने आभरणविशेषे, औशा . .। "पयपयत्थरसिग-पदार्थसिक-पुं० । प्रागमोक्लदेवतत्वगुरुतत्वा
रगमंडिया। " सुवर्णप्रतरकमण्डितानि । जी.३ प्रति. उगमतवजीवाऽऽदिभावप्रीतियक्ते, पश्चा०२ विव०।
४ अधि। पथदोस-पददोष-मुंग तथाविधे सूत्रदोष,यत्र स्याऽऽयन्ते ति | पयरण-प्रतरण-न। प्रथमदातव्यमिक्षायाम् . वृ०१ उ० ३ वाऽऽयन्तं तिवाऽऽद्यन्ते स्यायन्तं करोति ।बृ०१३०१ प्रक०। प्रक० । नि० चू० । पयबद्ध-पदवद्ध-न० । एकाक्षराऽऽदिपदबद्ध गेये, जं. १ पयरणवयण-प्रकरणवचन-न० । अर्वाचीनलाधुविरचितववक्ष। जी०रा०।।
चने जीवा० २५ अधि०।। पयभूमि-पदभूमि-स्त्री० । निजचरणन्यासभूमौ, “एवं भूमि- पयरतव प्रतरतपस्-न०। श्रेणि रेव श्रेण्या गुणिता प्रतरः, त
पमजणं च तिक्खु तो।" संघा० १ अधि०१ प्रस्ता०। दुग्लक्षितं तपः प्रतरतपः । तपादे. इह सुबोधार्थ चतुर्थपयमग्ग-पदमार्ग-पुं० । प्रचारे,शा० १ श्रु. १८ अ०। षष्ठाठमशमाख्यपद व तुष्टपाऽऽस्मिका श्रेणिर्विवक्षिता । सा पयय-प्रयत-त्रि० प्रयत्नपरे, नं०।व्य०।अनिशमित्यर्थे, दे च चतुर्निर्गुणिता षोडशदाऽऽत्मकं प्रतराऽऽयं तपो भव: ना०६ वर्ग ६ गाथा । प्रकृष्टयत्नवति, अणु०३ वर्ग १ श्रा।
ति. तत् प्रतरतपः षोडश द मकमेव । उत्त० ३० अ०। अतिशयप्रयत्नवति, दश. २ चू० । पं. व. । व्यन्तरभेदे,
पपरभेष प्रतरभेद-पुं० । अभ्रपटल भूर्जपत्राऽऽदिचत् द्रव्यस्था०२ ठा. ३उ०।
भेदे, प्रज्ञा०११ पद । स्था। पययमण प्रयतमनस्-न० । प्रादरपूरचेतसि, स० ११ अङ्ग। पयरवह-प्रतरत न० । धनभिने वृत्तसंस्थाने, भ०२१०१३० पयर -स्मृ धा । चिन्तायाम् . " स्मरेः झर-झर-भर-भल- पयल-देशी-नीडे, देना.६ वर्ग ७ गाथा। लढ-विम्हर-सुमर-पयर-पम्हहाः"८४७४॥ इति सूत्र पयलमाण-प्रचलायमान-वि० हेपत्स्वपति, आव०५ श्रा ण स्मृधातोः पयराऽऽदेशः । 'एयरइ ।' स्मरति । प्रा-४पाद ।
६। स्मरति । प्रा ४पाद। "पडेज वा से तत्थ पयलमाणे वा पयडमाणे वा हत्थं प्रकर-पुं० । शरे, प्रदरशब्दभवे, दे ना.६ वर्ग १४ गाथा । वा पायं धा।" श्रावा०११०१चू०२० ३ उ०। ससूहे, कल्प०१अधि०१क्षण | पाहना।
पयला-प्रचला-खी। प्रचलति पूर्ण यति यस्यां स्वापावप्रतर-पुं० । अघने, 'पतरा' इतिलोके, स्था०१ ठा। लोका
स्थायां सा प्रचला। प्रशा०२३ पद । उत्त । पं०सं०। कर्म०। Sऽकाशप्रतराः । कर्म० ५ कर्म ।
प्रवलायमानस्य वापावस्थाभेदे, प्रव० २१६वार । स्था। अधुना प्रतरं प्ररूपयितुमाह-प्रतरश्च । प्रतरः पुनः नि चू०। प्रज्ञा । सा च स्थितस्योर्षस्थानेन उपविष्टस्याक इत्याह-तद्वर्गः, तस्याः शूचिस्वरूपायाः श्रेणेवर्गः अलीनस्य भवति । कर्म. १ कर्मः । निद्राप्रचलयोस्त्वयं विशून्याः शूविगुणनलक्षणस्तद्वर्गः । कोऽर्थः ? -शूच्या शेषः ." सुपाडेबोहाणिहा, दुहपडिबोहा य पयलपा होइ।" शुवेर्गुणनं प्रतर उच्यते । तद्यथा-इहासंख्येययोजन- सुखप्रयोधा स्वापाव स्था निद्रा. ऊर्वस्थितस्यापि, या पुनकोटीकोटीदीर्घाऽपि श्रेणिरसत्कल्पनया त्रिप्रदेशप्रमाणा चतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला । द्रष्टव्या-। तस्याश्च तयैव गुणने प्रतरो नवप्रदेशाऽऽत्म- जी०३प्रति०१प्राव०१उ० । पञ्चा० । ०। ('दगतीर' को भवति । स्थापना- । इति । (६७ गाथा) कर्म. १ शम्दे चतुर्थभागे २४४२ पृष्ठे प्रवला निषिद्धा) तद्विपाकवेकर्म । अथ तृतीयसमये प्रतरं कुर्वन्ति । तस्सामयिकश्च | पायां कर्मप्रकृती. स०६ सम०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org