________________
पयत्थ
तिः। एवं च यदुपलब्धिलक्षणप्राप्तं सत् यत्र नोपलभ्यते तत्तनास्ति, यथा विदेश विशेष घटादिविषय गुणावयचार्थान्तरभूवनो लभ्यते च तत्रैष देश इति स्वभावानुपलब्धिः। न च हेतोर्विशे
सिद्धं महदनेकद्रव्यवश्वापादि मच्ात् चोपलब्धिरिति वचनात् तथाश्य येनाभ्युपगमात् । ननु गुणव्यतिरिक्तो गुण्युपलभ्यत एव तद्रूपाऽऽदिगुणाग्रहणेऽपि तस्य ग्रहणात् । तथाहि मन्दमन्दप्रकाशे तहतशितादिरूपानुपलम्भेऽपस भ्यते खाकादिलगत इपि च तत्रिहितोपधा नावनायां गृह्यते स्फाटेको पलः। तथा प्रदीपनकबुका बच्छ
पुंसां तद्गतश्यामाऽऽदिरूपा प्रतिभासेऽपि पुमानवि पदिकं च यनं, तबूपरूपमिस्रमकापि प्रकारात एव वत्रमिति प्रत्ययोत्पतेरज्यतएव गुपाशिनोदः सिद्ध तथाऽनुमा नतोऽपि तयोर्भेदः तथाहि यद्य व्यवच्छेदकत्वेन प्रतीयते त त् ततो भिन्नं यथा देवदताऽऽदेश्व गुणिव्यवच्छेदकत्वेन प्रतीयन्ते नीलोत्पलस्य रूपाऽऽदय इति । तथा पृथिव्यपूते जोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो निशानि, एकपवनच नविषयत्वात् । यथाऽति तथा च पृथिवीत्येक नं. ऊपर स्पर्श बहुवचनयत होते अथावयवावयविनोरप्पनुमानतः सिद्धो भेदः । तथाहि तन्तुवाया करणेभ्यस्तन्तुभ्यो भिन्नः पटः, भिस्रकर्तृकत्वात् पढावित मित्ररात्रिकालमा त्यहा कुलयविश्व पहिति विश्वापि भावानां मेः स चात्राऽप्यस्तीति कथं न भेदः ?| यदि चावयवेभ्यो मित्रो न भवेत् स्थलप्रतिभासो न स्यात्, परमाणुजां सूक्ष्मत्वात् न चाग्याभूतः प्रतिभारती उन्या दमयन्ययस्थापक अतिस शातूनच स्थूलो भावः परमाणुरिति विदेशो वी स्कूल पिशित्वादयश्येयुधाः प्रतिविधीपते-बहु स्वगतगुणानुपलम् बलाकाल्फाडे उ पलभ्यन्त इति । तदसङ्गताम् । तज्ज्ञातस्या यथार्थत्वे उद्भ्रान्ततया निर्विषयत्वात्। तप्यादि बलाकाऽऽदयः शुक्लाः सन्तः श्यामाssदिरूपत योपलभ्यन्ते । न च तेषां तदूयं तात्विक्रमस्ति तद्रूपाग्रहणेऽपि तेषां ग्रहण मित्यभ्युपगमप्रस केः। न च तदा श्यामाआदिरूपा व्यतिरिकोडपर कांटे का 55 हिस्वभाव उपलभ्यते, श्यामादेरुपस्यैवापलम्मात् । न चातद्रूपा अधि बलाकाऽऽद यः श्यामाssदिरूपेणोपलभ्यन्ते यत आकारवशेन प्रतिनिय तार्थज्ञानस्य व्यवस्था अत्याकारस्यापि तस्यान्यार्थतायां रूपज्ञानयापि रसविषयताप्रसफ़ेरविशेषात् । न चान्याऽऽकारस्था म्यविषयव्यवस्थापकत्वेऽपि तस्य परस्येष्टसिद्धिः यतः शुक्काssदय एव श्यामादिरूपेण प्रतिभान्ति, तज्ज्ञानस्य भ्रान्तत्वान्न पुनस्त अतिरिक्रस्य गुणिनस्तत' सिद्धिर्भवेत् । यच्च कञ्चुका वच्छिन्ने पुंसि पुमानिति ज्ञानमध्यक्ष मवयविव्यवस्थापकमुक्रम्। तदध्यक्षमेव न भवति । शब्दानुविद्धत्वादस्पष्टाऽऽकारत्वाच्च ।
1
तुरूपावादमा तल सापुरुष विषय मनुमानमेतदिति नातोः तथाहि रूपादयमपुरुषदे तुकः कम्बुकस निवेशः उपलभ्यमानस्य कारणमनुमापयति, धूम इवानि यच कुमादिरके बने तपाप्रतिपत्तावपि व समिति पापविनाशे सामन्तजा
Jain Education International
( ५०६ ) अभिधानराजेन्द्रः |
,
पयत्य
तरूपान्तरस्याभ्यक्षेण ग्रहणे सत्युत्तरकालपृष्ठभाषिसम वायमिति समुदायविषयं साहूतपरमार्थतो निर्विषय मेव प्रत्ययमज्ञानामेत्या समस्य प्रत्यक्षत्वं न चैतदनुमानं, पूर्वाध्यक्षगृहीतविषयत्वात् श्रलिङ्गिकत्वात् समुदायविषयं समार्थतो निर्विषयमेव न चाभिभूतमस्तुरूपस्य तस्थाषामभावे धोत शुक्लरूपानुपलब्धिः स्यादिति वक्रम्यम् । यतोऽयादिसाममोप्रास्वरूप लोहाऽऽदे पुनः श्यामाऽऽदि रुवान्तरोत्पत्तिवत् तत्रापि सामवन्तरात् शुक्लपोत्पत्वात् न च मनमेव रूपात |त्रानुपलब्धं, पश्चादभिभवाभावादुपलभ्यत इत्यस्य प्रतिषेधेन रूपावरमेव प्रारूपविनाशेनोपज्ञानमत्रीपलभ्यत इति म यतोऽपि किं प्रभाभितिव्यम् अनुमानस्य सङ्गावात् । तथाहि पदपरित्याभिभूतखभावं तस्य न परेणाभिभवः यथा पूर्वपश्वा तस्यैवापहतामेदा भवावस्थायां रूपमिति व्यापकविरुद्धीपलब्धिः परित्यज्ञानभिभूतस्वभावत्वाभ्युपगमे पि सिद्धस्यान्यत्वं स्वभावभेदस्य भावभेदलक्षणत्वात्, अन्यथाऽतिप्रसङ्गात् । न च स्वतन्त्रेच्छामात्रभावितषष्ठीवचनमेदादेव बाह्यवस्तुगतभेदान्यभि बारि स्वं येन गुणनिः भेदखिद्धिः स्यात् तेन यत्पदय छिनामित्यादिप्रयोगानुपपतिर्यदि न वस्तुगतभेदमन्तरेण प प्रयादिवृत्तिर्न भवेत्, न स्वस्वभावः, षसां पदार्थानामस्तित्वं, दाराः शिकता इत्यादोस्यायादेरयतिरिम्य भावेातनिबन्ध तस्याभावात् । अथ सदुपलम्भविषयत्वं धर्मान्तरं स्तत्यभिभ्यत इवेन देतोभः समपद श्रथ पद्मार्थव्यतिरिक्तानामपि पक्षामभ्युपगमानायं दोषः, तेषां च पदार्थप्रवेश के ग्रन्थ एव धर्मैर्विना धर्मिणामुदेशः कृत इति असदेतत्वेतेषां संपते तदन्तरे व धर्मधर्मभावायोगात् अन्यथाःतिप्रसङ्गात्। न च संयोगल यसंबन्धः संयोगस्यगुणत्वेन द्रव्येध्येय नावात् नापि समचा यस्वरूपः, स ताब तस्य सर्वत्रैकत्वाभ्युपगमात् समवायेन च सह समागमः स्यात् । तथ चानवस्था । न च षद्भिः पदार्थैर्धर्माणामुत्पादनात् तेषां त इति व्यपदेशः तथाऽभ्युपगमे बदरादयोग कुरुडा दिसंबन्धिनस्तत्र ते संयेोगान्तरकल्पना वैयर्थ्यप्रसक्तिर्भवतु वा पामस्तित्वं धर्मान्तरं तथाऽपि व्यभि चार एव तदस्तिर अपरास्तिस्वाऽऽयभावेऽपि तस्तत्य म्यास्तित्वप्रमेयत्वानित्वा पचादिमवृत्ता पिपराभ्युपगमः तामसहि। न चेष्टत्वाददोष सर्वेषामप्युत्तरोत्तरचर्माचारवान् धर्मिय भिराः प्रोकाः इत्येतस्यानुपपत्तिः पदार्थयतिरेकानामन्येघामपि वा धर्मिणामस्तित्वाऽऽदीनां विशिधर्माऽधाराणां सं भावत् । न च धर्मरूपा एव ये ते एव षट्केनावधारिता इति व व्यं गुणादीनामपि निर्देश प्रसङ्गात् न हि गुणादीनां धर्मरूप किंतु इतरवाद्धर्मपत्वम् । यस्वाद सदुपलम्भप्रमाण गम्यत्वं षामक्तित्वमभिधीयते तच्च षट्पदार्थविष
I
ज्ञानं तम्सिति सदिति व्यवहारयते एवं ज्ञानजातंा मज्ञेयश्वमभिधानजनितमभिपेवरवमित्येवं व्यतिरेकनिबन्धना पट्टी सिद्धान बाऽनवस्थान व पदार्थव्यतिरिकपदार्था
For Private & Personal Use Only
www.jainelibrary.org