________________
पयत्य
(५०५) अभिधानराजेन्सी
पयस्थ
अधुना पदार्थद्वारमाह
न्धःसमवायो ब्यापकश्च । अत्रच पदार्थषटके द्रव्याणि गुणाहोइ पयत्यो चउहा, सामासिय तद्धिो उ धाउको ।। श्व केचिन्नित्या एव,कर्मनित्यमेव,सामान्यविशेषसमवायास्तु नेरुत्तियो चउत्थो, तिएह पयाण पुरिल्लाणं ॥३३०॥ नित्या पवेति पदार्थव्यवस्था। ततश्चैतच्छास्त्रं तथापि मिथ्यात्रयाणां पूर्वाणां पदानां नामनिपातौपसर्गिकाणां चतुर्वि
त्वम् तत्प्रदर्शितपदार्थषट्कस्य प्रमाणबाधितत्वात् । यतश्चतुधः पदार्थो भवति । तद्यथा-सामासिकः, तद्धितो, धातुकतो, संख्यं पृथिव्यादि द्रव्यं परमाणुरूपं यन्नित्यमुपवर्णितम् तदसंनैरुक्तश्च चतुर्थः।
गतम् । एकान्ताक्षाणकत्ये क्रमयोगपद्यभावार्थक्रियाविरोधातत्र सामासिकः सप्तधा--
त् । तलक्षणं सत्वं ततो व्यावर्त्तते, ततश्चासत्वमेव तस्य । दंदे य बहुव्वीही, कम्मधारय दिगू य एमेव ।। यदि च स्थूलकार्यद्रव्यकारणभूतानामधूनां तजनकैकखभातप्पुरिस अब्बईभा-व एगसेसे य सत्तमए ॥ ३३१॥
वता तदा तत्कार्याणां सकृदेव सर्वेषामुत्पत्तिप्रसक्तिः, अवितत्र द्वन्द्वो यथा-दन्ताश्च प्रोष्ठौ च दन्तोष्ठम् । बहुव्रीहिर्य
कलकारणत्वात् । तथा च प्रयोगः-येऽविकलकारणास्ते स. था-"फुल्ला इमम्मि गिरिम्मि कुडयकयंबासो इमो गिरी फुल्ल
कृदेवोत्पद्यन्ते, यथा समानोत्पादा बह्वोऽपुराः, अविकलकुडयकयंबो।" कर्मधारयः-श्वेतपटः। द्विगुः-प्रीणि मधुरा
कारणाच परमाणुकार्यन्वेनाभिमता भावा इति स्वभावणि त्रिमधुरम। तत्पुरुषः वने हस्ती वनहस्ती।अव्ययीभावः
हेतुः।अबिकलकारणस्याप्यनुत्पादे सर्वदा अनुत्पत्तिप्रसक्तिः, गङ्गायाः समीपम् उपगङ्गम् । एकशेषो यथा-पुरुषश्च पुरुषश्च
विशेषाभावादिति पर्याय बाधकं प्रमाणं स्यात्। एतत् समवापुरुषश्च पुरुषाः । एवं-वृक्षा इत्यादि । उक्तः सामासिकः।।
य्यसमवायिनिमित्तभेदात् त्रिविध कारणम् । यत्र हि कार्य ससंप्रति तद्धित उच्यते, सोऽष्टप्रकारः। उक्तं च--
मवैति तत् समवायिकारणं,यथा घणुकस्याणुव्यम् यच्च का. कम्मे सिप्पे सिलोगे, संजोगे समीवो य संजूहे।
बँकार्थसमवेतं कार्य कारणकार्थसमवेतं वा कार्यमुत्पादयति
तदसमवायिकारणं,यथा पटावयविद्रव्याऽरम्भे तन्तुसंयोगः, ईसारयाऽवच्चेण य, तद्धियअत्थो तु अट्ठविहो ॥३३२।।
पटसमये तद्पाऽद्यारम्भे पटोत्पादकतन्तुरूपाऽऽदि च।शेतत्र कर्मतो यथा--तृणहारकः। शिल्पतो यथा-तन्तुवायः।
षं तूत्पादकं निमित्तकारणं यथाऽदृष्टाऽऽकाशादि।तत्र संयोगाश्लोकतः श्लाघातो यथा-श्रमणः, संयत इत्यादि । संयोगतो
ऽऽदेरपेक्षणीयम्यासभिधेरविकलकारणत्वमसिद्धम् । असदे यथा-राक्षः श्वशुरः । समीपे यथा-गिरिसमीपे नगरम् ।
तत् संयोगाऽऽदिनानाधेयातिशयत्वान्नित्यतया अणूनां तदसंव्यूहतो यथा -मलयवतीकार इत्यादि । ऐश्वर्यतो यथा
पेक्षत्वायोगात्। न च तन्तुकारणाऽऽदीनां कार्याणां सकृत्प्रादुराजा युवराज इत्यादि । अपत्यतः-तीर्थकरमाता, चक्रवर्ति
र्भाव उपलभ्यते तस्माद्विपर्ययः। तथा च प्रयोग-ये कर्मवत्कामाता इत्यादि । उक्तस्तद्धितः। सम्प्रति धातुकृत उच्यते-भू
| र्यहेतवस्ते नित्याः यथा क्रमवदकरादीनि,वार्तकावोजावसत्तायां परस्मैभाषा इत्यादि । नैरुतो-मह्यां शेते महिष इ.
यवस्तथा परमाणव इति खभावहेतुः। यद्यप्यविरुद्धकारणोक्त त्यादि, आद्यानां त्रयाणां पदानामेष पदार्थः।
मरणूनां नित्यत्वसाधकं प्रमाणं परमाणू-पादकाभिमतकारणं सम्प्रत्याख्यातिकपदस्य, मिश्रपदस्य च पदार्थमाह--
सधर्मोपेतं न भवति,सवप्रतिपादकप्रमाणाविषयत्वात् ,शशकारगको चउत्थे, मिस्सपदे मिस्सो चउत्थो उ।
शृङ्गवदिति,तत्र कुविन्दाऽदेरगुत्पादककारणस्य सत्यप्रति सामासिओं सत्तविहो, हवइ पयत्यो उ नायव्यो ।३३३।। पादकप्रमाणविषयत्वाद्दसिद्धो हेतुः । यथाच पटाऽऽदयः परचतुर्थे आख्यातिकपदे पदार्थः कारककृतःक्रियाकृतः। मिश्र माएवात्मकाः कुविन्दोत्पाद्यास्तथा प्रदर्शयिष्यामः। देशकालपदे मिश्रपदार्थः, तत्र यः सामासिकः स पदार्थः सप्तविधो खभावविप्रकृष्टानां च भावानां सदुपलम्भकप्रमाणातिवृत्तावज्ञातव्यः । स च प्रागेवोपदर्शितः । बृ० १ उ०१ प्रक० । अ. पि सत्त्वाविरोधात् अनैकान्तिकश्च हेतुः,ततो नारावनित्यत्वनु० । श्रा०म०। तथाहि नैयायिकदर्शनेन तावत्प्रमाणप्रमेय प्रसाधकाऽनुमानप्रतिज्ञाया अनुमानबाधा न च यत एव प्र. संशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवित- माणात्परमाणवः प्रसिद्धास्तत एव नित्यत्वधर्मोपेता अपि त एडाहेत्वाभासछलजातिनिग्रहस्थानानीत्येते षोडश पदार्था | इति तद्ग्राहकप्रमाणबाधितत्वात्तदनित्यत्वप्रसाधकानुमान अभिहिताः । सूत्र० १२ १२ १० प्रा० म. (कथं पु- स्थानुत्थानं प्रमाणतोऽप्रसिद्धौ चाणूनामाश्रयासिद्धतया तनश्चतुश्चत्वारिंशं शतं पृच्छानां भवति इति प्रश्ने,'तेरासिय' दिति वाच्यं, सर्वस्य प्रमाणविषयस्यानित्यत्वधोपेतस्यैव शब्दे चतुर्थभागे २३६५ पृष्ठे पदार्थनिरूपणपरा "भूजल." तद्विषयत्वात् . अन्यथाभूतस्य तजनकत्वेन तद्विषयत्वानु(२४६० ) इत्यादिगाथा उक्ताः)
पपत्तेः नाकारणं विषय इति प्रसाधितत्वात् । नित्यस्य तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायाऽऽख्याः षडेव चाकारणत्वान्न चतुःसंख्यं परमाएवात्मकं नित्यद्रव्यं स. पदार्थाः, न्यूनाधिकप्रतिपदार्थादेकप्रमाणाभावे परस्परवक्त- म्भवति.नापि तदारब्धमवयविद्रव्यं सम्भवति, गुणावयवव्यस्वरूपषट्पदार्थव्यवस्थापकप्रमाणविषयत्वात् । उभयाभि- व्यतिरिक्तस्य तस्यानुपलम्भात् । न हि शुक्ला दिगुणेभ्यस्तमतघटाऽदिषट्पदार्थवत् । (द्रव्यस्वरूपम् 'दब्ब' शब्दे चतु- मत्वाद्यवयवेभ्यश्चार्थान्तरभूतपटाऽदि द्रव्य चक्षुरादिक्षाने अर्थभागे २४६६ पृष्ठे उक्तम् गुणस्वरूपं 'गुण'शब्दे तृतीयभा- वभासते न चावयबिनो व्यणुकाऽऽदेरनुपलम्मे परमाणूनां विगे १०६ पृष्ठे विवृतम् ) न चैवं उत्तेपणाऽऽदीनि पश्चक- विक्तस्वरूपाणामुपलम्भाविषयत्वात् प्रतिभासाभावप्रसक्लेरामाणि,परापरभेदामेनं द्विविधं सामान्यम् अनुगतज्ञानकारणं, श्रयासिद्धतयाग्वयव्यादिनिषेधकं प्रसङ्गसाधनप्रयोगाऽनुपपनित्यद्रव्यवृत्तयोऽन्त्या विशेषा अत्यन्तब्यावृत्तबुद्धिहेतवः, त्तिरिति वक्तव्यम् ,परमारनामेव विशिष्टाऽऽकारतयोत्पन्नाना अयुतसिद्धानां कार्याऽऽधारभूतानामिहेतिप्रत्ययहेतुर्यः सब-। प्रतिभासविषयतयाऽऽश्रयासिद्धताऽऽधनुपपत्तेन प्रयोगानुपप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org