________________
पयडत्य
पडत्थ - प्रकटार्थ - त्रि० । स्फुटाभिधेये पश्चा० १८ विव पपडहरिभद्दस्रिवण मफटहरिभद्रसूरिवचन न० प्रकटार्थ हरिभद्राभिधानाचार्य जी० १३ प्रति० । पयदि-मकृति -श्री० मेरे विशे• पं० [सं० । यथा कर्मणः ज्ञानाssवरणीयाऽऽदयः, तेषां मतिज्ञानाऽऽवरणाऽऽदयश्च प्रज्ञा० २३ पद । श्रा० म० । कर्मणां ज्ञानाऽऽवरकत्वाऽऽदिलक्षणे स्वभावे. पं० सं० ५ द्वार ।
पयडिणिक्खेव - प्रकृतिनिक्षेप - पुं० । मूलप्रकृत्यादिरूपे कर्मणि,
उत्त० ३३ अ० ।
पयडिभेय - प्रकृतिभेद - पुं० । ज्ञानाऽऽवरणाऽऽदीनां भेदेषु कर्म०५ कर्म० ।
या प्रकर्षक - ० । प्रवर्त्तके. प्रश्न० १ श्राश्र० द्वार । पयण पचन- न० पाके, प्रश्न० १ श्राश्र० द्वार । श्राहाराऽऽदिपाके उत्त० १२ श्र० । श्राहारनिष्पादने, उत्त० १२ श्र० । भक्तस्यैव शरीरस्यं वचनरूपे दण्डे प्रश्न० १ श्रश्र० द्वार । अधिकरणे समुद्र कलिकाऽतिभाएं सूत्र० १० ५ अ० १ उ० । पयणसाला पचनशाला - स्त्री । पाकस्थाने, यत्र पाकस्थाने वर्षासु भाजनानि पच्यन्ते वृ० २ उ० । पं० पण - प्रतनु - वि० । श्र चू० २ कल्प । श्रतिमन्दभूिते, पय सुफी मास मायामोहा " प्रतनयः अतिमन्दीभूता को धमानमायालोमा येषां ते तथा जं० २ चक्षः । पयखुप मंससोणिए " भ० ३ श०४ उ० । पयत प्रयत-वि० । प्रकृष्टसंयमयुक्ते, स्था० ४ ठा० ३ उ० । प्रयत्नयति प्रमादरहिते, ज्ञा० १ ० १ ० भ० । पयत प्रयत्न पुं० प्रपतनं प्रयत्नः सर्वेष्यपि हितानुष्ठाने
"
-
( ५०४ ) अभिधानराजेन्द्र
-
3
प्रमादे. विशे० । श्रादरे, जी० १ प्रति० । पाइ० ना० । समुद्यमे. पा० १६ वि० तास्वादिव्यापारविषये परने विशे सम्यत्तग्रहणं । तरकालं तद्नुस्मरणा55वी ८ वर्ग १ श्र० ।
०१०
प्राच प्रि० । प्रगृहीते पयचेवं पग्गहिरणं कलाये।" अन्त० १०८ वर्ग १ श्र० । प्रदत त्रि. गुरुभिरनुमा ३ वर्ग १ ० पयत्तकड - प्रयत्नकृत- त्रि०। प्रयत्नपूर्वके निष्पादिते, "सावञ्जकडे तिवापयत्तकडे त्ति वा भयं भद्दए सि वा ऊसढं ऊसढे सिवा रासय र सिए त्ति वा मां मरपुसे ति वा तहष्पगारं भासं असावं जाव भासेजा। "आचा०२०१ चू०४ अ०२ उ० । पयचरक प्रयत्नपत्रि० पत्रपूर्वकपणे "प
य एक्कमालवे, पयसाधनं ति य छिन्नमालवे ।” (४२ गाथा ) दश०७ श्र० । पयत्य पदार्थ पुं० [६] त० पदवीध्ये विशे० । भावे
Jain Education International
***.***.
....
************
" भावो वत्थु पयस्थो।" पाइ० ना० १५५ गाथा । पयत्यो । १००३ ॥ परबोहहि वत्थो, किरियाकारगविहाणओ बच्चो । पजावि तह भूयत्थाभिहाणं ॥ १००४ ॥ पच्चवखोडवा सोऽणुमायो लेसओ च सुतस्स ।
पयत्थ
"
6
L
बच्चो व जहासंभव - मागमओ हेउ चेव ।। १००५।। तृतीयं तु व्याख्यानाङ्गं पदार्थः । स च कारकवा न्याऽऽदिभेtarvaतुर्विधः । तत्र कारकेणाच्यत इति कारकवाच्यः, का रकविषय इत्यर्थः । यथा- पवतीति पावकः इत्यादि । समासेनोच्यते समासवाच्यः, राज्ञः पुरुषेो राजपुरुषः इत्यादि । तद्धितेनोच्यते तद्धितवाच्यः, वसुदेवस्थापत्यं वासुदेव इत्यादि । निरुक्तेनोच्यते निरुक्तवाच्यः - भ्रमति च रौति व भ्रमरः ' इत्यादि । तदेवं पदार्थस्य चातुर्विध्यमुक्तम् || १००३ ॥ अथ प्रकारान्तरेण त्रिविधोऽप्येष सभवतीति दर्शयति- ( परवान्यादि) या इत्यथवा प रेषां श्रोतॄणां बोधः परयोधः तब कर्त्तव्ये हितो योऽर्थः पदार्थः, स त्रिविधोऽपि वाच्यः । तद्यथा-क्रियाकारकविधान. तः पर्यायवचनतः भूतार्थाऽभिधानेन च । तत्र क्रियाकारकभेदेन यथा घट' चेष्टायाम्, घटतेऽसाविति घटः । पर्याययवनैर्यथा-घटः, कुटः कुम्भः, कलश इत्यादि । भूसः सद्भूतो यथावस्थितोऽर्थस्तदनिधानतस्तत्प्ररूपणेन च पदार्थों वाच्य । तद्यथा य ऊर्द्धकुण्डलोष्ट श्रायतवृतग्रीवः पृथुतुनोदरः स घट उच्यत इत्यादि ।
अथवा पदर्थः सूत्रस्यार्थस्त्रिविधो वाच्यः । तद्यथा-प्रत्यक्षतः, अनुमानतः, लेशतश्च । श्रत्र प्रत्यक्षेणैव यादृशं पुस्तकाऽऽदिलिखितमुपलभ्यते, गुरुमुखाद्वा यादृशं श्रूयते, तादृशमेव साक्षाद्यत्र प्ररूप्यते स प्रत्यक्षत पदार्थ उच्यते । यथा - " सम्यग्दर्शनज्ञानवारित्राण मोक्षमार्गः " इति गुरुमुदिप्रत्यक्षेणोपलभ्य सम्यनादीनां मो क्षनार्गवं प्ररूपवति । अनुमानं त्वार्थापत्ति स्यामप्यन्यथा उपपद्यादतीन्द्रियस्य साध्यार्थानुमीयमा नत्वात् । तत्र प्रत्यक्षोपलब्ध एवार्थोऽयमर्थापत्तिधमर्थ कथयति सो जुमानतः पदार्थ उच्यते, यथा कथन्ति मिष्यादर्शनादीन पुनर्मोक्षमार्गो न भवतीत्यर्थादेव गभ्यत इति । तथालेशतः पदार्थो भवतिः तत्र --' लिश' श्लेषणे, लेशः श्लेषः । लिष्टं समस्तमिति यावत् । तन्निर्देशात् पदार्थों गम्यते । यया सम्यगदर्शनानचारित्राणि इति त्रयाणामपि समस्तानिर्देशात्समुदितानामेव मोक्षमार्गत्वं नितिग म्यते । ततोऽसी लेशेन तो पदार्थोऽनि धीयते तदेवं प्रकारान्तरेणाऽप्युक्तस्त्रिविधः पदार्थः । श्रथवा यथासम्भवमागमतो, हेतुतश्च द्विविधः पदार्थों वा च्यः तत्र भय्याऽभव्पतिवादादिप्रतिपादक पदानामागमत आशामात्रेणैवार्थः प्रतिपाद्यते न हि भयाऽभव्याऽऽदिभावरूप आगमं विहाय प्रायः प्रमाणान्तरं प्रवर्तते।
तो यमागतः पदार्थ उच्यते । यत्र च हेतुः सम्भवति, तत्र हेतुतः पदार्थोऽभिधीयते । यथा - कायप्रमाण श्रात्मा, न सर्वगतः, कर्तृत्वात्, कुलालादिवत्, इत्यादि । ननु मूर्त श्रारमाकाकुलालादिवत्येवं मूर्तिमन हेतुनातीति चेत् सत्यम् इष्यते च संसात्मनो मूर्तत्वमपीति न किञ्चिषः । इति हेतुतेाऽयं पदार्थोंभिधीयते । तदनेन " श्राणगिको प्रत्थो, श्राणा चैव सो
यदि कविदिवेणारा " ॥ १ ॥ इत्ययमर्थः समर्थितो भवतीति संदेयमुको विस्तरतः पदार्थः ॥१००३ २००४ २००५ || विशे इन्यादि चतुर्था ।
•
For Private & Personal Use Only
www.jainelibrary.org