________________
पय
अन्निधानराजेन्द्रः।
पयम
न्धिपदहेतुयौगिकोणाऽऽदिक्रियाविधामधातुस्वरविभक्तिवर्णः पयंगसेणा-पतङ्गसना-स्त्री० शलभसमूहे, उत्त० १२ अ० ।
३० द्वार । सूत्र० । पद विविध भवत्य- पयंजलि-पतञ्जलि-पुं० । खनामण्याते सर्वप्रधाने योगाथेस्य वाचकं, द्योतकं च । विशे० ।
ऽऽचार्ये, द्वा०२३ द्वारा पयमत्थवायगं जो-यगं च तं नामिया पंचविहं।
पयंड-प्रचण्ड-त्रि०। रौद्रे, प्रश्न. ३ श्राश्र० द्वार । तीव्रकारगसमासतद्धिय निरुत्तवञ्चो वि य पयत्थो॥१००३॥ रोष, व्य०१ उ०। पदं द्विविधं भवति-अर्थस्य वाचक, द्योतकं च । तत्र वृक्षः
प्रकाण्ड-त्रि०। उत्कटे, स०। “पयंडदंडप्पयारा।" प्रचण्ड: तिष्ठतीत्यादि वाचकम् । प्रादिकं, चादिकं च द्योतकम्। तथा पुनरपि पदं सामान्येन पञ्चविधम्-नामिकाऽऽदि । तत्र अश्वः
प्रकाए डो वा दुःसाध्यसाधकत्वाद्दण्डप्रचारः सैन्यविचरणं,
दण्डप्रकारो वा आशाविशेषो येषां ते तथा । प्रश्न०४ाश्र. इति नामिक, खल्विति नैपातिकं, परीत्यौपसर्गिकम्, धा.
द्वार । “पयंडघोरवीहणगदारुणाए।"प्रचएडाः शीघ्र शरीवतीत्याख्यातिकं, संयत इति मिश्रम् । एवम्भूतानां पदानां
रव्यापिकाः, प्रचण्डाऽपरिवर्तितत्वाद्वा प्रचण्डा घोराझगिविच्छेदो द्वितीयं व्याख्यानाङ्गस् । विशे । पञ्चा० । श्राचा
ति जीवितक्षयकारिणी औदारिकवतां परिजीवितानपेक्षा वा पद्यते ज्ञायतेऽर्थोऽनेनेति पदम् । सूत्रे, उत्त०१८ श्र०। शास्त्रे,
ये ते, तथा घोरास्तत्प्रवृत्तित्वात् । प्रश्न. १ आश्र० द्वार। सूत्र०१श्रु००ौ०। सूत्रावयचे, कर्मपदं तु अर्थपरिसमाप्तिः पदमित्यायुक्तिसद्भावेऽपि येन केनचित्पदेनाष्टादशप
पयंडचंड-प्रकाएडचण्ड-त्रि० । प्रत्यर्थे रौद्रे, स० ११ अङ्ग । दसहस्राऽऽदिप्रमाणा श्राचाराऽऽदिग्रन्था गीयन्ते तदिह गृ. पयंत-पचत-त्रि०। विक्लियनुकूलव्यापारजनककृतिसति, "न ह्यते । तस्यैव द्वादशाङ्गथुतपरिमाणेऽधिकृतन्चात् श्रुतभेदा- पयइन पयावइ पयंतं नाणुजाणइ, पयंतो पयावतो, पतेसु नामेव चेह प्रस्तुतत्वात् तस्य च पदस्य तथाविधानाया. सव्वेतु पत्तेगं संघबझो।" महा०१ चू । स्था० । "अंबरंव भावात्प्रमाणं न ज्ञायते, तत्रैकं पदं पदमुच्यते ॥५॥ (७ कत्थाह पयंतं । " क्वचित्प्रदेशे अम्बरमाकाशं पचन्तमिवानंगाथा) कर्म० १ कर्म । गाथादेचतुर्थांश अनु० "सुप्तिङन्तं लिहत्वेन श्राकाशपचनसमर्थमिवेत्यर्थः । कल्प०१ अधिक पदम्"॥११४।१४॥ इति प्रतिपादिते सुवन्ते तिङन्ते, सूत्र० ३क्षण। १ शु०६० निमित्तकारणे आवा०१ १०५ अ०१उ०। पयकाय-पदकाय-पुं० । पदसमूह, पदसंघाते प्राव०५ अ०। पद्यते गम्यतेऽर्थोऽनेनेति पदम । संख्यास्थाने स्था। ४ ठा० २ उ० । स्थाने आचा०२ श्रु०४ चू० उत्त०। प्रति। सूत्र०।
पयक्खेम-पदम-नाशिवे "कुव्वद सो पयक्खेममप्पणो।" पयस्-नाजले,पाईना०२७गाथा ।दुग्धे,पाई ना०१२३ गाथा
(६ गाथा) दश० ६ ०४ उ० । पाद-पुं० । वाऽव्ययोत्खाताऽऽदावदातः" ॥ ८।१ । ६७॥
पयग-पतग-पुं० । व्यन्तरभेदे, तेषामिन्द्रे च । स्था०२ ठा० इति श्राकारस्याऽकारः। प्रा०१ पाद । शााचरणे शा०१
३ उ०। ०१७ अ०। प्रव० । एकोनविंशाणानुशायाम. नं। पयगवइ-पतगपति-स्त्री० । पतगव्यन्तराणामिन्द्रे, स्था०२ पयन-प्रयत-त्रि०। प्रकर्षेण यतः प्रयतः । श्राव. ५ श्र. ठा०३ उ०। प्रयत्नवति, उत्त० ११ अ । श्रा. चू० ।
पयग्ग-पदाग्र-न० । पदपरिमाणे, नं०! पयइ-प्रकृति-स्त्री०। स्वभावे नं। विशे० । अनु०। अष्टसु पयच्चुल-पुं। मत्स्यबन्धनविशेषे, विशे० । कर्मप्रकृतिषु, श्राव. १ श्र
पयच्छिऊण-प्रदाय-अव्य० । दवेत्यर्थ.स० ११ अङ्ग । सूत्र पयंग-पतङ्ग-पुं। शलभे, उत्त० ३ अ०। चतुरिन्द्रियजीव
पयट्ट-प्रवृत्त-त्रि० । कृतप्रवृत्तिके, " भरहो सब्विहिए भगवंतं विशेषे. उत्त० ३२ श्र० । प्रज्ञा० । “मुच्छितो पयंगो।" श्रा.
पदश्रो पयट्टो।" श्रा० म०१०। म.१० सूर्ये, " श्रको तरणी मित्तो, मत्तंडो दिणमणी पयंगो य । अहिमयरो पच्चूहो, दियसयरो अंसुमाली य
पयट्टचक्क-प्रवृत्तचक्र-पुं० । प्रवृत्तराव्यनुष्ठानसमूहे,"एवंविधा ॥४॥" पाइ० ना०४ गाथा | शलभे, “पयंगो सलहो"
मिह चित्तं, भवति प्रायः प्रवृत्तचक्रस्य ।" पो०१४ विव। पाइ० ना० १३२ गाथा। प्राचा० । व्यन्तरभेदे, प्रज्ञा०२ पद । पयट्टणी-देशी-प्रतिहारिण्याम् , आकृष्टी, महिष्यां च । दे० प्रव०। दाक्षिणात्यानां पतङ्गानामिन्द्रे, स्था०२ ठा०३ उ। ना०६ वर्ग ७२ गाथा । पयंगवीथिया-पतङ्गवीथिका-स्त्री० । पतङ्गः शलभस्तस्य वी-पयटमाण-प्रवर्तमान-त्रि० । व्याप्रियमाणे पश्चा० २ विव० । थिका उडुयनं पतङ्गवीथिका तत्सद्दशी गोचरभूमिका । पराय प्रवत्तक-
त्रिचलिते, पाइ० ना०२३६ गाथा। ध० ३ अधिः। स्था० । दश । गोवरचर्यायै शलभवद् गमंने अर्द्धवितर्दे, पञ्चा०१८ विव० । “पयंगवीहिया अणि
पयट्टियध-प्रवर्तितव्य-न। विधेयानां प्रवृत्ती, षो० १६ वि. यया पंगुट्ठाण सरिसा।" पं० व०२ द्वार । यस्यां तु त्रिचतुरा
व०। प्रवर्तितव्ये, पश्चा०६ विव० । ऽऽदीनि गृहाणि विमुच्याग्रतः पर्यटन्ति सा पतङ्गवीथिका। पयड-प्रकट-त्रि० । प्रकाश, “ एसा य परा आणा. पयडा जं पतङ्गः शलभस्तस्येव या वीथिका पर्यटनमार्गः सा पतङ्ग- गुरुकुलं ण मोत्तब्वं ।" एषा वक्ष्यमाणा परा प्रकृष्टा प्रकृष्टा. वीथिका । पतङ्गो हि गच्छन्नुत्प्लुत्य नियतया गत्या गच्छ- र्थसाधकेनोपायोदर्शकत्वात् प्रकटा प्रकाशा यद् गुरुकुलं न ति, एवं गोचरभूमिरपि या पतङ्गोड्डयनाऽऽकारा सा पत. मोक्तव्यम । पञ्चा०११ विव० व्यक्तार्थे, पश्चा०२ विव०। अधीथिकति । ०१ उ०२ प्रक०1धाग०।
। "विक्खाश्री विस्सुश्री पयडो।" पाइ०मा०१०८ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org