________________
पम्हुह
पम्हुइ स्मृधा० । श्रध्याने, अधिगतविषय के संस्कारजशाने. "स्मरेर्भर भूर - भरम-भल- लढ विम्हर सुमर- पयर-पम्डुहाः " ॥ ८६ ॥ ४७४ ॥ इति सूत्रेण 'पम्हुह' आदेशः । पम्हहर | स्मरति । प्रा० ४ पाठ |
पहा - पद्मा - स्त्री० । पद्मलेश्यायाम्, उत्त० ३४ श्र० । अपुराऽऽप पुरीषुगलविभूषिते विजय क्षे त्रयुगले, "दो पम्हाओ।"
स्था० २ डा० ३ उ० ।
पहार देशी- अपत्यी दे० ना० ६ वर्ग ३ गाथा । पदार्थ पदमावती - श्री० शीवोदाया महानचा दक्षिणे तटे चक्रवर्त्तिविजयराजधान्याम्, स्था० ८ ठा० । “दो पम्हावई ।” स्था० २ ठा० ३ उ० | रम्य काऽऽख्यवि जयक्षेत्रवर्तिपुरी युगले, स्था० २ ठा० ३ उ० ।
1
पम्हुट्ठ- प्रस्मृत त्रि० " नावाऽऽयः ॥८४॥२५८॥ इति निपातनम्। प्रा० ४ पाइ विस्तृते पम्हुसाभार ।" शा० १ ० १८ श्र० ।
(५०२) अभिधानराजेन्द्रः ।
प्रमृष्ट- त्रि० । स्वच्छे पाइ० ना० ११० गाथा । पम्हुस - विस्मृ-धा० । तथाविधसंस्कारानुदयादनुदुद्धपूर्वाधि गते, "विस्मुः पम्हुस विम्हर- वीसराः " ॥ ८६ । ४ । ७५ ॥ इति पूर्वकस्य स्मृधातोः पशाऽऽदेश पडुस विस्मरति । प्रा० ४ पाद । प्रमृश धा० प्रमर्शने, " प्रान्मृरानुषोः दुसः 1853 1 इति सूत्रेण पम्हुसाऽऽदेशः पम्हुसइ । प्रमृशति । प्रा०४पाद । प्रधा० प्रमेष मुहाति प्रा० ४ पाद पय-पद-न० । पद्यते गम्यतेऽर्थोऽनेनेति पदम् । विशे० । श्रभिधाने, श्राचा० १० ५० ६ उ० । परिच्छेदवाच के शब्दे नि० चू० १ उ० । रना० । बीनामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं, पादानां तु वाक्यमिति ।। १० ।।
वर्णौ च वर्णाश्वेत्येकशेषाद ब्रह्म सम्बोधने क इत्यादी द्व योगरत्वादीनां च वर्णानामन्योन्यापेक्षा प बाप का परस्परं सहकारितया स्थितानाम् । निरपेक्षा पदान्तरवर्त्तिवनिवर्तितोपारमुखी संहतिः मेला, पदमप गम्यते स्वयोग्योऽथोऽनेनेति उत्पत्तेः । प्राधिकत्वाच वर्णaurssदेरेव पदत्वं लक्षितम् । यावतो विष्णुवाच कै काक्षरा:sressesमपि पदान्तरवत्तिवर्ण निर्वर्त्ति तेोपकारपराङ्मुखत्वरूपेण निरपेक्षत्वलक्षणेन पदत्वेन लक्षितं द्रष्टव्यम् । पदानां पुनः स्वोवितवत्यार्थप्रत्यायने विधेये ऽन्योन्यनिम्मि तोपकारमनुसरत वाक्यान्तरस्वपापेारहिता संतिवाक्यमभिधीयते, उच्यते स्वसमुचितोऽर्थोऽनेनेति व्युत्प तेः ॥ रत्ना० ४ परि० ।
39
पदावयवमधिकृत्याऽऽहणामपर्यवणवयं दव्यपयं चैब होइ भावपर्यं
Jain Education International
एक्केक्कं पि य एत्तो ऽणेगविहं होइ नायव्वं ॥ १७२ ॥ नामपदं स्थापनापदं व्यपदं चैव भवति भावपदम् एकैकमपि चात एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ।
पय
श्रवयवार्थ मु नामस्थापने क्षुण्णत्वादना दृत्य द्रव्यपदमभिधित्सुराह
आकुट्टिम उकिन्नं, उम्मे पीलिमं च रंगं च । गंधिय बेडिमपूरिम वाइम संघाइ छे ।। १७३ ॥ " बाकुट्टिमं जहां रूपम्रो हेडा वि उचरिं पि मुहं काऊल आउट्टिजति ।" उत्कीर्ण शिलादिषु नामकादि। "तहाच उलाssदिपुप्फसंठाणाणि चिक्खल्लमयपडिबिगाणि काउं पतितो सुधारिता मय भवि
पुण्फा हवंति ।" एतदुपनेयम् । पीडावच्च संवेष्टितवस्त्रभङ्गादलीरूपम्। "रत्तावत्ति रंग" चः समुदये। प्रथितं मालादि। पेटिमं पुष्पमयमुकुटरूपम्यं कुण्डिकारूपम् अगदिदं पुण्कधामं परिमम् बातव्यं कु विन्देश्धविनिर्मितमधाऽऽदि संचात्यं कञ्चुका 35 दि पत्रच्छेद्याऽऽदि । पदता चाऽस्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथाऽर्थः । उक्तं द्रव्यपदम् । अधुना भावपदमाह
भावपर्यं पिय दुविहं. अवराहपयं च नो य वराह । वराहं दुविहं, माउग नोमाउगं चेव ।। १५४ ॥ भावपदमपि च द्विविधम् वैविध्यमेव दर्शयति-अपराधहेतुः भूतं पदम् अपराधपरमिन्द्रियादि वस्तु शब्दः स्वगताऽमेकमेदवार्थः । ( यो अवराहं ति ) शन्दस्य व्यवहि तोपन्यासानो अपराधपदम् च पूर्ववत् (नोअपराधमिति) अपराधपदं द्विविधम् (माउस णोमा वेव त्ति) मातृकपर्द नोमातृकापदं च स मातृकापई मातृका 55राणि, मातृकभूतं वा पदं मातृकापदं यथा दृष्टिवादे उपति के त्यादि । नोमातृकापदं त्वनन्तरगाथया वक्ष्यतीति गाथाऽर्थः । नोमागं पि दुविहं, गहियं च पन्नगं च बोधव्वं । गहियं चउप्पयारं, पन्नगं होइणेगविहं ।। १७५ ।।
( गो माउयंपत्ति ) नोमातृकापदमपि द्विविधम् । कथमित्याह- प्रथितं च प्रकीर्णकं च बोधव्यम् । प्रथितं रचितं. बद्धमित्यनर्थान्तरम् अतो यत् प्रकीर्णकं प्रकीर्णकथोपयोग ज्ञानपदमित्यर्थः प्रथितं चतु प्रकारं गद्या दिभेदात् प्रकीर्णकं भवत्यनेकविधम् उपादेयेति गाथार्थः दश०२० ( गद्यपदम् ' गज ' शब्दे तृतीयभागे ८१२ पृष्ठे व्याख्यातम्) (पद्यपदम् 'पज्ज' शब्देऽस्मिन्नेव भागे २१० पृष्ठे गतम्) (गेयपदव्याख्या 'गेय' शब्दे तृतीयभागे ६४८ पृष्ठे गता) (चौ.
पदव्याख्या' चुरण ' शब्दे तृतीयभागे १९६५ पृष्ठे गता ) उक्तं प्रथितपदम् । प्रकीर्णकपदं लोकादयसेयम् । उकं नोअपराधपदम् । दश० २ ० । ( अपराधपदम् ' श्रवराहपय ' शब्दे प्रथमभागे ७६८ पृष्ठे व्याख्यातम् )
नामनिवाउवसग्गं, अक्वाइय मिस्सयं च नायन्त्रं । पंचविहं होइ पर्यं, लक्खणकारेहि निद्दि || ३२६ ॥ पञ्चविधं पञ्चप्रकारं पदं विद्भिनिर्दि व्याख्यातम् । तद्यथा श्रश्व इति नामिकम् । खल्विति नैपातिकम्, परीत्यौपसर्गिकम्, पचतीत्याख्यातिकम् । संयत इति मिश्रम् । वृ० १ ० १ प्रक० । विशे० । श्रा० म० । आ०० पानामा तनिपातोपसर्ग व समास
For Private & Personal Use Only
www.jainelibrary.org