________________
पमेज्जरयामंजसा अभिधानराजेन्धः।
पम्हवियमणाभ अस्या बह्वादर्शानलिखद् हृदि भक्तियुक्तमनाः ॥४८॥ पम्ह-पक्ष्म-न० । “ पदम-श्म-हम-स्म-ह्यां म्हः" ॥८।२। वाच्यमानाः श्रूयमाणाः, गीताथैः श्रावकोत्तमैः।
७४ ॥ इति सूत्रेण मकाराऽऽक्रान्तो हकाराऽऽदेशः। प्रा०२ शोध्यमाना लख्यमाना, जीयासुम्ते चिराद् भुवि ॥ ४ ॥ तच्छिप्पो धनचन्द्रः, कुशाऽप्रधीलिपिकलाबहूयुक्तः ।
पाद । पा० । पद्मगर्भे, "कणगपुलगनिघसपम्हगोरे।" विपाल अकरोत् प्रथमाऽऽदर्श, सूत्रार्थविवेचने चतुरः " ॥५०॥
१श्रु.१ अ० । शा० । केसरे, भ०१श०१ उ०। जं.। ब्रह लो. इति श्रीशान्तिवन्द्रगणिवावकविरचितायाः श्रीजम्बूद्वीप
कस्थविमानभेदे. स ह समजम्बूद्वीपे मन्दरस्य पश्चिमे प्राप्तिवृत्तेः प्रशस्तिः । ज० ७ वक्षः।
शीतोदाया महानद्या दक्षिणे चक्रवर्तिविजये, स्था० ८ ठा० । पमेयल्ल-प्रमेदस्विन् त्रिः । प्रकर्षण मेदःसंपन्ने, दश०७ अ०।
पद्म-न० । शतपत्रसहस्रपत्रप्रभृतिसरोजे, चं०प्र०२० पाहु । पमेह-प्रमेह-पुं० । रोगभेदे, नि० चू• १ उ० । प्रमेहाणां वि.
दीर्घदशानां दशमाध्ययनोक्तप्रतिबद्धवक्तव्यताके पुरुष, तत्कशतिर्भेदाः, तत्राऽस्थाऽसाध्यत्वेनोपन्यासः, तत्र सर्व एव
था सम्प्रदायाभावादिदानीमप्रकटा । स्था०६ ठा० । " झंप
णीश्रो पम्हाई।" पाइ० ना० २५० गाथा । प्रभेदाः प्रायशः सर्वदोषोत्थास्तथाऽपि वाताऽऽशुत्कटभेदा द्विशतिदँदा भवन्ति, तत्र कफादश, षट् पित्तात्, वातजा
पम्हंतर-पक्ष्मान्तर-न० । विशिष्टसौकुमार्याऽऽदिभिः पक्ष्मणो. श्वत्वार इति । सर्वेऽपि चैतेऽसाध्याऽवस्थायां मधुमेहत्वमु ऽन्तरे, स्था० ६ ठा। पयान्तति । उक्तश्च-"सर्व एव प्रमेहास्तु, कालेनाऽप्रतिका
पम्हकूड-पक्ष्मकूट-पुं० । जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्षशीरिणः । मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते ॥१॥"
ताया महानद्या उत्तरकूले वक्षस्कारपर्वते, स्था० ८ ठा० । आवा०१० ६.१ उ० ।
जम्बूद्वीपे विद्युत्प्रभवक्षस्कारपर्वतस्य चतुर्थे कूटे, स्था० . पमेहकमिया-प्रमेधकर्णिका-स्त्री० । सरजस्काधिराजे, व्य० ।
ठा० । केषाश्चिद्दीर्घवैताठ्यपर्वतानां द्वितीयकूटेषु, स्था०६ पमेहकण्यिातो य, सरक्ख पाहु सूरो ।
ठा० । जं०। सो उ दोसकरो वुत्तो, तं च कजं न साहए ॥६५॥ पम्हगंध-पद्मगन्ध-पुं० । पद्मसमगन्धौ सुषमसुषमामनुष्ये, प्रमेधकर्णिकाः सरजस्कं, पदैकदेशे पदसमुदायोपचारा- भ.६ श०७ उ० । जं। त्सरजस्काऽधिराजं प्राऽऽहुः सूरयः, सच सरजस्काधिराज
पम्हगाई-पक्ष्मावती-स्त्री० । विजयपुरनगरीप्रतिबद्धविजय. पापीयमानो दोषकर उक्तः, तच्च कार्य रोगविमुशिलक्षणं न साधयति, ततः सोऽपि न पीयते।
क्षेत्रयुगले, “पम्हगाई विजए, विजयपुरा रायहाणी. असो. बहुगी होइ मत्ताओ, आइल्लेसु दिणेसु उ ।
श्रा महाणई। " पदमावती विजयो, विजयपुरी राजधानी.
शीतस्रोता महानदी। जं०४ वक्षः। "दो पम्हगाई।" कमेण हीयमाणीओ, अंतिमे होइ वा न वा ।। ६६ ॥ स्था०२ ठा०३ उ०। श्रादिमेषु दिनेषु कायिकी मात्रातो बह्वी भवति, ततः - |
पम्हगोर-पक्षमगौर-त्रि० । पभगवद्गौरवणे, भ०१श. ३ मेण हायमाना अन्तिम दिने भवति वा, न वा।
उ०। विपा०। पडिणीय ऽणुकंपा वा, मोयं वडेति गुज्झगं केइ ।
पम्हट-अस्मृत-त्रि० । विस्मृते, वृ० ३ उ० । प्रश्न । शा० । बीयाऽऽदिजुयं तं वा, विवरीयं उज्झइ सव्वं ॥ ७॥
नि. चू०। पतिते, “पम्हटुं ति वा परिटुवियं ति वा एगटुं।" प्रत्यनीका अनुकम्प्यन्त इत्य नुकम्प्या वा केचित् गुह्यकं
व्य०१उ०। मोकं कायिकी वर्द्धयन्ति, यद्वा, बीजाऽऽदिषु तं कुर्वन्तिसर्वमेतत् स्वाभाविकं न भवति, किन्तु विपरीतम् अतस्त्य
पम्हय-पक्ष्मज-न० । हंसगर्भाऽऽदौ कार्पासाऽऽदी वा सूत्रे, जन्ति । व्य०६ उ०।
" पम्हयहंसगम्भाई, अहवा कप्पासाइयं मुणेयव्वं।" पं०भा० पमातो-प्रमादतस-श्रव्य० । दकारस्थ लोपः प्राकृतत्वात् ।। १कल्प । प० चू°। प्रमादवशेनेत्यर्थे, व्य०१उ०।
पम्हर-वैशी-अपमृत्यौ, दे० ना०६ वर्ग ३ गाथा । पभोक्ख-प्रमोक्ष-पुं० । प्रकर्षेखापुनीवेन कर्मबन्धनान्मुक्तिः पडल-पक्षम-त्रिका पदमवति, औ० । शा० । “पम्हलसुकुमा प्रमोक्षः। निर्वाणे, स्या० । सूत्र०।
लाए।" पक्ष्मवत्या सुकुमालतया चेत्यर्थः । भ०६ श. ३३ पमोय प्रमोद-पुं० । हर्षे, नं० । प्रा०म० । नमनप्रसादाऽऽदि.
उ०। किअल्के, दे० ना०६ वर्ग १३ गाथा। पं०व.। भिर्गुणाधिकवमिव्यज्यमानान्तर्भावनुरागे.ध०१ श्रीधः ।
पम्हलय-पक्षमल-न । रोमशे, पाइ० ना० २४६ गाथा। "अगस्ताऽशेषदोषाणां, वस्तुतत्वाऽवलोकिनाम् । गुणषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥१॥" अष्ट. १६
पम्हवल-पक्षमवर्ण-न० । ब्रह्मलोकस्थे विमानभेदे स०समा अष्ट० । माल्यविधानदे कल्पवृक्ष, " आमोएसु य वजं, "एवं जे देवा पम्हं सुपम्हं पम्हावंतं पम्हप्पम पम्हकंतं मल्लविहारो पमोपसु ।" ति।
पम्हवा पम्ह लेस्सं पम्हज्झयं पम्हसिंगं पम्हसिद्धं पम्हपभोयमास-प्रमोदमास-पुं० । प्रमोदहेतुर्मासः प्रमोदमासः। कडं पम्हुत्तरडिसगं।" इत्येते ब्रह्मलीकविमानविशेषवायस्मिन् मासे गृहीततलाऽऽदिकप्रायश्चित्तः शुद्धः सन् प्रमोद चकाः । स० सम०।। कत्था स्वजनः सह मुझे पारिहारिको वा समाप्तपरिहारः म्हवियडणाम पद्मविकटनाभ-त्रि०। पनवद्विस्तीर्णनाभी, माधुभिः सहेका भुके तस्मिन व्य०२ उ० ।
जी०३ प्रति. अधि० प्रश्न ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org