________________
(५००) पमेजरयगमंजसा भन्निधानराजेन्दः ।
पमेज्जस्यणमंजूसा स्वगन्धर्वोदीतं शुचिगुणगणोपार्जनभवम् ।
स्तेऽत्राऽऽदिमा गुणगणेषु कृताऽवधानाः ॥ ३१ ॥ चमत्कारोत्कर्षात् ससलिलसहस्राऽनिमिषटक
ये संविग्नधुरन्धराः समभवनाबालकालादपि, पटनेदक्लेशं सुबहु सहते गिर्यसहनः ॥ १६॥
प्रशावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धि पराम् । तेषां गणे गुणवतां धुरि गण्यमानः,
श्रीथारैगणधारिगौतम इव श्रीहीरसूरी गुरौ, थीवाचकः सकल वन्द्रगुरुर्वभूव ।
ये राजद्विनयास्तदाननसुधाभानो पपुर्वासुधाम् ॥ ३२॥ मेधाविषु प्रथमतः प्रथमानकीर्तिः, स्फूर्तियेदीयशुमकर्मणि सुप्रसिद्धा ॥१७॥
सत्सर्कलक्षणावेशालजिनाऽगमाऽऽदि, पुनः पुनः संस्मृतिमीयुषीणां,
शास्त्रा वगाहनकलाकुशलाऽद्वितीयाः। प्रतिक्रियेयं यदुपक्रियाणाम् ।
श्रीसोमयुविजयवाचकनामधेयाः, पुनः पुनर्लोचनसाभावः,
ते सद्गुणैरपि परैर्धवमप्रमेयाः ॥ ३३ ॥ पुनः पुनर्विःश्वसनस्वभावः॥१८॥ तेषां शिष्याऽणुनेयं गुरुजन-विहिताऽनुग्रहादेव जम्बू- ये वैरङ्गिकताऽऽदिकैर्वरगुणैः संप्राप्तसगौरवाः, द्वीपप्रज्ञप्तिवृत्तिः स्व-पर हितकृते शान्तिचन्द्रेण चके। सर्वाऽऽदेयागरः कलावपि युगे साम्नायजैनाऽऽगमाः। वर्षे श्रीविक्रमार्काद्विधु-शर-शर-भू-वकत्रधात्रा प्रमाणे, जः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः१६ ते तन्मूतिरिवाऽपरेप्यभिमतास्तैस्तैर्गुणैधीमताम् ॥३४॥ अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्धतः ।
प्रशागुणगुरुगेहं. परिभावितभूरिशास्त्रवरतत्वाः । संप्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः ॥२०॥
श्रीअानन्दविजयवुध-पुङ्गवास्ते वै तृतीयास्तु ॥ ३५ ॥ विरुद्धमागमाऽऽदिभ्यो, यदत्र लिखितं मया।
अपि चधीलोचनैस्तदालोच्य, शोध्यं साऽनुग्रहर्मयि ॥२१॥ यद्वैतस्मृतयः कुशाऽअधिषणाः सलक्षणाऽम्भोधयः, तुष्यन्तु साधवः सर्वे मा रुप्यन्तु खला मयि ।
छन्दोऽल कृतिकाव्यवाङ्मयमहाभ्यासे भृशं विश्रुताः । नमस्करोमि निःशेषान् प्रीत्या भीत्या क्रमादिमान ॥२२॥
सिद्धान्तोपनिषत्प्रकाशनपरा विज्ञावतंसायितागम्भीरमिदमुपाङ्गं यथामति विवृण्वताऽविशदमतिना।
स्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः ॥३६॥ यदवापि मया कुशलं, कुशाग्रमतयो भवन्तु जनाः ॥२३॥
श्रीकल्याणविजयवर-वाचकशिष्येषु मुख्यतां प्राप्ताः । अये यावलोकौकलिनभसि नक्षत्रकुसुम
श्रीलाभविजयविबुधा-स्ते तुर्या इह बहूयुक्ताः ॥ ३७॥ वजं राक्षः श्यामाऽभिगमसमये पूरिततरम् ।
एतेषां प्रतिभाविशेषविलसत्तीथे प्रथामागते, मृजाकारः सूर्यः करबहुकरेणोपनयति,
नानाशास्त्रविचारसारसलिलाऽऽपूर्म चतुएर्णामपि । ध्रुवं तावद्भूयादियमखिललोकैः परिचिता ॥ २४ ॥
तत्तद्वाचक-वाच्यदूषणमलाद् मुक्ता सुवरऽश्चिताः, अथ शोधनसमयगता, पुरोऽनुसन्धीयते प्रशस्तिरियम् । सत्यश्रीरजनिष्ट शिष्टजनताकाम्येव वृत्तिः कृता ॥ ३८ ॥ तपगण साम्राज्यरमां, श्रयति श्रीीवजयसेनगुरौ ॥ २५ ॥ श्रीमद्विक्रमभूपतोऽम्ब्बरगुणदमाखण्डदाक्षायणीयत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरा
प्राणेशाङ्कितवत्सरेऽतिरुचिरे पुण्येन्दुभूवासरे। तीतः कोऽप्यभव पुराऽपि विनयाऽऽधारः सतां पूजितः। राधे शुद्धातथौ तथा रसमिते श्रीराजधन्ये पुरे, हित्वा येन पर्तिवरावदवरान् यानेव सच्चातुरी
पार्वे श्रीविजयाऽऽदिसेनसुगुरोः शुद्धा समग्राऽभवत्।।३६॥ युक्ताऽऽचार्यपदव्युदाररचितान् सौवधियोऽशिश्रियन् ॥२६॥ श्रीशान्तिचन्द्राऽभिधवावकेन्द्रयद्रूपं मदनं सदा विमदने निर्माते रम्यश्रिया,
शिष्येष्वनेकेषु मणीयमानाः। यत्कीर्तिश्च पदातिकं वितनुते कान्त्या निशानायकम् । ध्वस्ताऽन्तरध्वान्तजिनेन्द्रचन्द्रा, चित्रं सचिनुते च चेतति सतां यद्देशनावाक सुधा,
राद्धान्तरम्यस्मृतिलब्धमानाः॥४०॥ देश्या शासन दप्तेश्च सतपो यद्ध्यानमत्यद्भुतम् ॥२७॥
अस्सामनेकशा लिख-नशुद्धिगणनाऽऽदिविधिषु साहाय्यम् । ते श्रीकब्बरमहाधरदत्तमान
गुरुभक्ताः कृतवन्तः, श्रीमन्तस्तेजचन्द्रबुधाः॥४१॥ विख्यातिमद्विजयसेनगणप्रधानाः।
देवादिन्द्रातिथितां, गतेविदंवृत्तिसूत्रधारेषु । नन्दन्ति पट्टयुवराजपदं दधानाः,
तन्मन्त्रिनिजमनीषा-विशेषमिव वीक्षितुं व्यक्तम् ॥४२॥ श्रीसूरयो विजयदेवयतिप्रधानाः ॥२८॥
तेषां ध्रुवन्तिषदा-मखिलशिष्यसमुदायमुख्यतां दधताम् । श्रीविजयलेनसूरी-श्वरगणनायकनिदेशकरणचणाः । गरुकार्ये धुर्याणां, पण्डितवररत्नचन्द्राणाम् ॥४३॥ चत्वारोऽस्या वृतेः, शुद्धिकृते संगता निपुणाः ॥ २६ ॥ धीतपगणपूर्वगिरिसूरैः, श्रीविजयसेनसरिवरैः। तथाहि
निजहस्तेन वितीर्णा, प्रवर्तनायै प्रसादपरैः॥४४॥ श्रीसूरेर्विजयाऽऽदिदानसुगुरोः श्रीवीरसूरेरपि,
बहुभिः स्वसंमतेयं, कृता तदा विदितसमयतयाथैः । प्राप्ता वाङ्मयतयमद्भुततरं ये संप्रदायाऽगतम् । श्रीविजयदेवसूरि श्रीवाचकमुख्यगीतार्थः ॥ ४५ ॥ ये जैनाऽऽगम सिन्धुतारणविधौ सत्कर्णधारायिताः, रत्नावि प्रमेयानि, नानाशास्त्रखनीनि चेत् । ये ख्याताः क्षितिमण्डले च गणितग्रन्थबरेखाभूतः॥३०॥ भूयांसि लिप्सवो यूर्य, विझरत्नवणिग्वराः॥४६॥ लुम्पाक-मुख्य-कुमतकतम प्रपञ्चे
-रुपाङ्गस्य सविस्तरा। रोचिष्णुवरडरुचयः प्रतिभासमानाः ।
प्रमेयरत्नमजूषा वृत्तिरेषा तदेक्ष्यताम् ॥४७॥ श्रीवाचका विमलहर्षवराऽभिधाना
श्रीशान्तिचन्द्रवाचक-शिष्यवरो विबुधरत्नचन्द्रगणिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org