________________
( ५०६ )
पपलाइया
पयलाइया - प्रचलापिका स्त्री० । भुजपरिसर्पिणीभेदे, सूत्र० २ श्र० ३ अ० ।
निधान राजेन्द्रः ।
पयलापयला - प्रचलाप्रचला - स्त्री० । प्रचलातोऽतिशायिन्यां स्वापावस्थायाम्, स्था० ६ ठा० । “पयलापयला य चंकमश्रो जो पुरा गतिपरिणम शिद्दा से भवति सा च पय। लापयला भक्षति ।" नि० चू० १ उ० । चङ्क्रमतश्चक्रमणमपि कुर्वतो जन्तोरुपतिष्ठते, अतः स्थानस्थितस्य प्रचलामपेक्ष्यातिशायिनीत्वमस्याः । तद्विपाकवेद्यायां कर्मप्रकृतौ च । कर्म० १ कर्म० । उत्त० । पं० सं० । स० । पयलाय प्रचलाय - न० । धा० । प्रचलावत्वेन भवने, व्यर्थविवक्षायां निद्राऽऽदिभ्यो धर्मिणि क्यप् पयलाय 'प्र चलायते प्रचलायमानो भवति । जी० ३ प्रति० १ अधि० १३० ।
L
पयलायंत - प्रचलायमान त्रि० । ईषत्स्वपति, आव०५ श्र० । पयलायण - पचलायन न० । निषणस्य सुप्तजागरावस्थायाम्. बृ० ३३० ।
पयलायभत्ता - देशी- मयूरे, दे० ना० ६ वर्ग ३६ गाथा । पयलिय प्रचलित- वि० स्थलते तु किकिरणाय मांगे, औ०।" पपलियवरकडगडियके ऊरमकुंडले प्रचलितानि पराणि कटकानि कलाविकाऽऽभरणानि बुटि तानि यारक्षकाः केयूराणि बाह्याभरणविशेषरूपाणि मुकु टो मौलिकुडले कर्णाभरणे यस्स प्रचलितवर कटकटिन केंद्रमुकुटकुण्डलः । रा० प्रचलिताऽऽस्कोटिता । कल्प० १ अधि० ३ क्षण । पयलियसणा-मचलितसंज्ञा श्री० । प्रचलिता प्रस्खलिता विषयकषायाऽऽदिसन्मार्गात्परिभ्रष्टा संज्ञा बुद्धिर्येषां ते प्रचलितसंज्ञाः । श्रातु० ।
॥ ॥
पपल्ल-प्रमृत-पा०। प्रसरणे, “प्रसरेः पझोपेही " ८ ४ । ७७ ॥ इति सूत्रेण प्रपूर्वकस्य सरतेः पयलाऽऽदेशः । “पयज्ञइ । प्रा० ४ पाद । विस्तृते, पाइ० ना० १८६ गाथा ।
99
Jain Education International
39
अथ पदविग्रहमा
पायं पयविच्छेद्य, समासविस तयत्यनियमत्थं । विगाहो ति भाइ, सो सुद्धपए न संभवइ ॥ १००६॥ प्रवेश वा समासविषयः पदयोः पदानां वा अनेकार्थ भवे सतीपदार्थ नियमाय विच्छेदः कियते स पविग्रहः । यथा- राज्ञः पुरुषो राजपुरुषः, श्वेतः पटोऽस्येति श्वेतपटः, मत्ता व मातङ्गा यस्मिन्वने तन्मतबहुमान वनमित्या
पयाग
दि । स च शुद्ध एकस्मिन्पदे न संभवति, श्रतः पदयोः, पदानां चेत्युच्यते । इह कश्चित्पदविच्छेदोऽपि समासविषयो न भवति कचित्समासनिषेधात्। यथा व्यासः पाराशर्यः रामो जामदग्न्य इत्यादि । श्रतः प्रायोग्रहणमिति ॥ १००६ ॥ विशे० | पयविभागसामायारी - पदविभागसामाचारी श्री. पदवीe। पदयोरुत्सर्गापवादयोर्विभागो यथास्थानं निवेशस्तेन युक्ता सामाचारी छेदस्वरूपा पदविभाग सामाचारीति । ध० ३ अधि० | कल्पव्यवहाररूपायां सामाचार्याम्, ध० ।
भेदः पदविभागस्तु स्यादुत्सर्गापवादयोः ॥ ३४ ॥ पदविभागसामाचार्याः प्रस्तावः । सा च कल्प व्यवहाररूपा बहुविस्तरा खरूपमात्रं तु प्रदर्श्यते" भेदः" इत्यादि सोको उत्सर्गापचादयोलतोय भेदः सपद विभागः स्यात्, पदयोरुत्सर्गापवादयोर्विभागो विभजनमिति व्युत्पत्तेः। तुर्विशेषणार्थः । तद्विवेकश्च कल्पव्यवहाराऽऽदौ प्रसिद्ध इति तत एव शेयः । इह च सम्यगुत्सर्गापवादभेदनियोगरूपा पदविभागसामाचारीत्यर्थः । तनिमिसमालो चना शुद्धयाऽऽदिकं योपस्थापनाधिकारानन्तरं प्रदर्शयिष्यत इति । ( ३४ गाथा ) ध० ३ श्रधि० ।
35
। । | कृ-धा० शैथिल्यकरणे, लम्बनकरणे च "शैथिल्य म्बने पयज्ञः ॥ ८ । ४ । ७० ॥ इति शैथिल्यविषयस्य लवनविषयस्य च कृगः 'पयल' इत्यादेशः । 'पयल्लइ ।' करोति । शिथीलीकरोति, लम्बते वा । प्रा० ४ पाद । पपई देशी सनायाम् ३० ना० ६ वर्ग १६ माथा पयविग्गह-पदविग्रह-पुं० । अनेकपदानामेकत्वाऽऽपादन- पयाग-प्रयाग-पुं० गङ्गायमुनालयाने ०० विषयसमासे, यथा सामायिकसूत्रे भयस्यान्तो भयान्तः । अनु० । विशे० ।
। पया प्रजा स्त्री० प्रजायन्त इति प्रजाः । स्थावरजङ्गमेषु जन्तुषु . सूत्र० १ ० १४ श्र० । श्राचा० । प्राणिषु श्राचा० १ श्र० ५ श्र० ३ उ० । उत्तः । पं० वः । लोके जने, नं० । स्था• । प्रजायन्तऽस्यामिति प्रजा । अपत्यवत्यां स्त्रियाम्, श्राचा० १ ० ३ ० २ उ० । सूत्र० । चुल्ल्यां च । व्य० ६० ।
वदुत्पत्तिः
"सामाचारी तिविहा, ओहे दसहा पयविभागे ॥ ६६५ ॥ पदविभागसामाचारी छेदसूत्राणीति । (श्राव०) पदविभागामाया देवमय निति आ • १ श्र० । कुत इयं निर्यूढा ?, पदविभागलामाचारी छेदग्रन्थगतसूत्ररूपा नयमपूर्वादेव निवृंदा विशे परावी - पदवी - बी० । “मग्गो पंबो सरणी अदा यतिणी पछे । पयवी ।" पाइ० ना० ५२ गाथा |
1
०
पयसमास - पदसमास-पुं० । इत्यादिपदसमुदाये. कर्म ०९ कर्म० । पयसमूह - पदसमूह - पुं० । पदसङ्घाते, श्राव० ५ श्र० । पपहीण-पदर्शन-ति० त्यक्तपदे ० ३ ० । पादेनैव
।
हीने, श्रव० ४ श्र० ।
-
66 त्वामादपापयामदायी पाधिपोऽजनि । तस्याधृतिरद नगरे मत्पिता भवत् ॥ ६४ ततो गतस्थानं यत् । तदा व्यात्तसुखश्वापः प्रैक्षि तैः पाटलीतरौ ॥ ६५ ॥ प्राविशय मुखे तस्य स्वयमेत्य कीटकम् | उच्यते पाटलीवृत्त-मभवन्मथुराद्वयम् ॥ ६६ ॥ दक्षिणा चोत्तरा चेति ततोऽगाणिगोत्तमः । दक्षिणायां मथुरायां महर्दिक ६७ ॥
For Private & Personal Use Only
www.jainelibrary.org