________________
(३०) पएसि (ण) भन्निधानराजेन्द्रः।
पएसि (ए) उबट्टवेह जाव सत्यत्रो जाव उबहवेति । तते ण से चित्ते तते णं से चित्ते सारही केमिस्म कुमारसमणस्प अंसारही एहाए कयवनिकम्मे कयकोउयमंगलपायचित्ते सु- तिए पंचागुम्बइयं जाव गिहिधम्म नवसंपजिता णं छप्पामाई मंगलाई वत्याई पवरपरिहिते अप्पमहग्याभर- विहरति । तते णं चित्ते सारही केसिकुमारसमणालंकियसरीरे जेणेव चानग्धंटे आमरहे तेणेव नवाग- णस्स णं वंदति, णमंसति, जेणेव चानघंटे आसरहे तेणेव उइ, उवागच्छत्ता चाउग्घटं आसरहं दुरूहति, दुरूहा- पहारेत्थगमणाए चानघंटं आमरहं मुरूडति, जामेव दिसिं त्ता सकोरिंटमबदामाणं छत्तेणं धरिज्जमाणेणं महया भ- पाउब्लूए तामेव दिसिं पमिगए । तेग से चित्ते सारही मचमगरहपहगरवंदपरिखित्ते सावत्थीए णयरीए मऊ मज्के.
समाणोचामए जाते अहिगयजीवा जीवे नवसद्धपुरमपावे णिग्गच्छद, जेणव कोट्ठए चेइए जागेव केसी कुमारसम
आसवसंवरणिज्जरणकिरियाहिगरण बंधपोक्खकुसझे अ णे तेणेव नवागच्छइ, नवागच्छइत्ता केसिस्स कुमारस्स साहेज्जे देवामुरणागजक्रवरक्खसकिष्मरकिंपुरिसगरुनगंसमणस्स अदूरसामंते तुरए णिगिएहति, रहं ठवेति,
धन्यमहोरगाइ एहिं देवगणेहिं णिग्गंथाश्रो पाक्यणाओ अ. रहाओ पच्चोरुहति, जेणेव केसी कुमारसमणे लेणेव नवागच्छइ, उवागच्छइत्ता केसि कुमारसमणं तिक्खुत्तो
पातिकमणिज्जे पिग्गंथे पावयणे णिस्तंकिए णिखिए आयाहिणपयाहिणं करेइ, वंदति, णभंसति, एमंसइत्ता
णिव्वितिगिच्छे लम्हे गहियढे अहिगयढे पुच्छ्यि पच्चामणे गाइरे सुस्सूममाणे मंसमाणे अजिमुहे
विणिच्छियढे अद्विमिंजपेम्माणुरागरत्ते अयमाउसो ! णिपंजलिन में विणएणं पज्जुवासे । तते णं केसी कुमारस
गंथे पावयणे अहे अयं परमट्टे,सेसे अणहे,चानदसट्ठमुमणे चित्तस्स सारहिस्स तीसे मइतिमहाक्षयाए महचाए
दिपुणिमासिणीमु पमिपुरणपोसह सम्म अापालेमाणे पारिमाए चाउज्जामं धम्म कहे । तं जहा-सव्वाश्रो पा
जामियफलिहे अवगयबारे चियत्तेनरपरघरप्पवेसे समणे णाइ वायाओ वेरमाणं , सयाओ मुमावायाओ वेरमणं,
णिगंथे फासुपणं एसपिज्जेणं अमणपाणखाइमसाइमेणं सब्याओ अदिाणादाणाओ वेरमणं, सयाओ मेहुणहाणा
पीढफलगसेज्जासंथारएणं वत्यपडिग्गहकंवक्षपायपुंछणेणं ओ वेरमणं । तते ॥ सा महतिमहालया महच्चपरिसा के
अोसह सज्जेण य पमिनाजेमाणे पमिलाभेमाणे बहूदि सिकुमारस्स समणस्स अंतिए धम्मं सोचा हहतुट्ठ जाव
सीलब्बयाणवेरमणपच्चक्खाणपोसहोववासहि अप्पाणं भाहियया वंदिता णमंसित्ता जामेव दिसिं पानन्या तामेव
वेमाणे जाई तत्थ रायकज्जाणि य जाव रायववहारे दिसिं पकिंगया। तते णं से चित्ते सारही केमिस्स कुमार
वि जियस लुणा सदि सयमेव पच्चुवेक्खमाणे विसमणस्स अंतिए धम्म सोच्चा णिसम्म हतुट्ठ नाव हि
हरति । तते णं से जियसत्तू राया अाया कयाइ महत्थं. यए उठाए जहति,केसि कुमारसमणं तिकवुत्तो आयाहिण-।
जाच पाहुमं सज्जेइ, चित्तं सारहिं सदावे सदावेइत्ता एवं पयाहिणं करेइ,वंदा,णमंसति,णमंसित्ता एवं बयासी-स.
बयासी-गच्छह तुम चित्ता सेयंवियं गरि पएसिस्स दहामि एभंते ! विगंथे पावयणे,पत्तियामिण नंते ! पिग्गंथे
रणो इमं महत्थं नाव पाहडं नवाणेहि, मम पाजगहणं जहा पाक्यणे,रोएमिते!णिगंयं पावयणं, अब्तहमि णं
जणियमवितहमसंदिषं वयणं विवेहि त कट्टविसज्जिए। जते । एवमेयं ते ! तहमेयं ते ! अवितहमेयं भंते !
तते ण से चित्ते सारही जियसत्ताणा रमा पिसज्जिए असंदिद्धमयं ते! इच्छियपमिच्छियमेयं ते ! सम्वेणं
समाणे तंमहत्यजाव गिएहइ,जियसत्तुस्म राम्रो अंतियाओ एसमढे, से जहा तुम्ने वयह त्ति कट्ट वंदड, मंसति,एवं
पमिणि खमति, सावत्यीए णगरीए मजकं मोणं जेणेव बयासी-जहा णं देवाणुपियाणं अंतिए वहवे नग्गा
रायमग्गयोगाढे आवासे तेणेव उवागच्चम नवागच्चइत्ता नोगाजाव इन्भा इब्नपुत्ता चिच्चा हिरएणं चिच्चा सुवप्न
तं महत्थं जाव वेड, एहाएजाव सरीरे सकोरिंटछत्तेणं एवं धणधरणावलवाहणकोसं कोट्ठागारं पुरं अंतेउरं
पायचारविहारेणं महया पुरिसपरिसपरिक्खित्ते रायमग्गचिच्चा विननं धाका गरयणमणिमोत्तियं संखसिलप्प
मोगाढायो आवासाप्रो णिग्गच्छर, जेणेव कोहए चेवानं संतसारसावतेयं विच्छड्डइना विगोवइत्ता दाणं दा
इए जेणव केसी कुमारसमणे तेहोव नवागच्च, केइत्ता परिभाइत्ता मुंझे नवित्ता आगाराओ अणगारियं
सीकुमारसमणस्त अंतिए धम्मं सोचा० जाव नहाए पव्वयंति,णो खत्रु अहंतहा संचाएमि चिच्चा हिरणं तं चेत्र
उट्ठिए जाव एवं बयासी-एवं खलु अहं भंते ! जिजाव पवात्तए। अहं णं देवासुप्पियाणं अंतिए पंचाण
यसत्तणारणा पएसिस्म एणो इमं महत्यं जाव नवणेहि बइयं सत्तसिवखावयं वालसविहं गिहिधम्म पडिव जि. त्ति कटु विसज्जिए। तं गच्छामि एणं अहं भंते ! सेयंबियं - चए। अहासुई देवाणप्पिया ! मा पमिबंध करेह । गरिं, पासादी एंजते ! सेयंविया णगरी,एवं दरसणिज्जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org