________________
( ३१ ) अभिधान राजेन्द्रः ।
परसि (णू)
ते ! सेयंविया एगरी, अभिरूवाणं जेते । सेयंविया - गरी, समोसरह णं जंते ! तुब्जे मेयंवियं एगरिं । ततें केसी कुमारसमणे चित्तेणं सारहिला एवं बुत्ते समाऐ चित्तस्स सारहिस्स एयमट्ठे णो आढाति, णो परिजाणाति, तुसिणीए संचिति । तते णं से चित्ते सारही केमिं कुमारसमणं दो पि एवं क्यासी एवं खलु अहं जंते ! जियसतुपा पसिस्मरणो इयं महत्य० जाव विसज्जिए, तं चैत्र ० जाव समोसरह नेते ! तुब्जे सेयंवियं एगरिं । १५ णं केसी कुमारसमणे चित्तेणं सारहिणा दोच्चं पि तचं पि एवं वुत्त समाणे चित्तं सारहिं एवं वयासी - चित्ता ! से जहाएमए के सिया किएहे किए होभासे० जाव परिरूने, से नू चित्ता !वणसं, तेसिं बहूणं उपयच उप्पयमियपसुषक्खिसरीसिवाएं श्रनिगमणिज्जे ? | हंता अभिगमणिज्जे । तंसि च णं चित्ता ! वणसंमंसि बहवे जिलुंगा लाम पात्रसृमणा परिवसंति, जे पं तेर्सि बहूणं पयच उप्पयमयपसुपक्खिसरी मित्राणं चेत्र मंससोणियं आहारेति, से
-
चित्ता ! म तेर्सि बहूगं दुपयचउप्पयसरीसिवानिगमणि ऐति (?) कम्हा? | जंते ! सोवसग्गे । एवामेव चित्ता ! तु पि सेयंत्रियाए णयरीए पदेसी शाम राया परिवन अम्मिए जात्र णो सम्पं करभरविति प वतेति णं कहूं अहं चिता ! सेयंविवाए एयरीए समोरिस्सामि । तए णं से चिते सारही केसीकुमारसपणं एवं बयासी - किं गंजते ! तुब्जे परसिया काय ? | त्यि णं जंते ! सेयंवियाए गगरीए ग्रहणे बहवे ईसरतलत्रर० जात्र सत्यवाह पनि तित्ता, जे ही देवापिए ! बंदिस्मंति, जर्मसिस्संति० जान पज्जुवासिस्संति, बिउलेणं असणपापखाइममाइमेणं पद्मिन्नाजिस्संति, पडिहारिएणं पीढफगसेज्जासंथारएणं उवनिमंतिस्संति । तते गं से केसी कुमारसपणे चित्ते सारही एवं बयासी- अचियाई चित्ता ! समोमरिस्लामो । तर गं से चिते सारही केमीकुमारसमणं वेद, एवंस, केमिस्स कुमार समस्स अंतिया कोट्टयाचेयाओ पत्रिखमइ, जेवि सावत्थी एगरी जेणेव रायममावासे तेणेव उवागच्छर, कोकुंवियपुरिसे सदा मद्दावेत्ता एवं वयासी - खिप्पामेत्र भो देवापिया ! चानुपदं आसरहं जुत्तामेव उववेह, जहा सेयंबियाए एगरीए णिग्गच्छ, तदेव० जात्र समाणे कुणालाए जवयस्सम मज्झे जेशव केकयछे जाए जेव सेयंविया एगरी जेयेव मियवशे उज्जाणे तेथेव नत्रागच्छड़, जत्रागच्छत्ता उज्जाण पालए सदावे, सहावेइत्ता एवं व्यासी जया णं देवाध्विया ! पामानचिज्जे
Jain Education International
परसि (ण्) बंदिज्जाह, एमसिज्जाह, वंदित्ता
केसी नाम कुमार भित्ता अहापरूिवं उग्गहं अणुजाऐज्जाह, अजाणित्ता पारिहारिणां पीढफलग० जान उवरिणमंतिज्जाद, एयमाणत्तियं खिप्पामेव पच्चपिणिजाइ । तते ते उज्जापानगे चित्तें सारहिला एवं बुत्ता समाणा हट्टा जाव हियया करयन्नपरिगहि जान एवं - यासी- वह ति आगाए विषएवं चेत्र वयणं परिसुणंति । तते चित्ते सारही जणेव सेयंविया णगरी तेव उत्रागच्छ, उवागच्छत्ता सेयंवियाए एगरीए मज्ऊं मhi अपविस, अणुपविमइत्ता जेणेव पएनिस्सरएणो गिहे जेणेव बाहिरिया उवद्वाणसाला तेणेव उवागच्छछ, नवागच्छत्ता तुरए पिगिएह, तुरए बिगिरिहत्ता रहं वेड़, वेत्ता रहातो पच्चोभे, पच्चोरुनेइत्ता महत्वं जाव गिएहइ, जेणेव पदेस राया तेणेव उत्रागच्छा, उवागच्छता पएसि रायं करयझण्जाव बघावेत्ता महं० जान उवणेति । तते णं से पएसी राया चित्तस्स सारहिस्स तं म हत्यं ● जाव परिच्छ, पमिच्छत्ता चित्तं सारहिं सकारेश, सम्माड़, परिविसज्जेह तर णं से चित्ते सारही पदेसिया रा विमज्जिते समाणे हडतुड० जाव हियए पएसिस्स र लो त्र्यंतिया परिक्खिम, जेव चानघंटे आसरहे तेणेव उवागच्छर, चाउम्बर्ट आसरहं कुरूहति, पुरूदत्ता सेवियार नगरीए म मज्जेणं जेणेव सए गेहे ते उ aircase णिगिएइ, रहं बड़, रहाओ पबोरुदेड, एहाए • जाव उपिपासायवर गए फुट्टमाणेहिं मुइंगमत्य एहिं बत्तीसं विश्वद्धएहिं पाडएडिं वरतरुणी संपतेहिं उचगिज्ऊमाणे उबगिज्जपणे इडे सद्दे फरिमे० जाव विहरति । तते णं केसी कुमारसमये या कयाई पानिहारियं पीढफलग सेकासयार पचपणे, सावस्थीतो कोट्टयाओ चेतियाओ परिक्रिम, पंचहि अणगारसहिंण्जाव विहरमाणे जेव केक जणवर सेयंविया नगरी जेणेव मियवणे उज्जाणे तेणेव जवागच्छ, अहापरिरूवं उगाई उग्गिहित्ता संजमेणं तसा प्रयाणं जावेमाणे विहरः । तते
सेविया गरीए सिंघाडग० जात्र महया जणसद्देश वा०जाव परिसा विग्गच्छइ । तते णं ते उज्जाण पालगे इमी श्रमपिए सचद्वा समाणा इडनुहु० जाव हियए जेव केसी कुपारसमणे तेणेव उवागच्छछ, उवागच्छत्ता केसीकुमारसमणं बंद, मंस, ग्रहापडिरूवं उग्गहं अणुजाणंति, पाडिहारिए०जाव संधारणं उबणिमंते, णामं गोयं पुच्छति, पुच्छता धारेति, अमं एवं बयासीजस्म णं णामं देवाणुपिया ! चित्तं सारही दंसणं कंस, दं सर्ण पत्ये, दंसणं पीछे, दंसणं अनिस, जस्स णं णामगो
For Private Personal Use Only
www.jainelibrary.org