________________
(४६०) पमायहाण अनिधानराजेन्डः।
पमायहाण न लिप्पई भवमज्भेऽपि संतो,
सत्तोवसत्तो न उवेइ तुहि। जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥
अतुहिदोसेण दुही परस्स, रूपे विरक्तः, उपलक्षणत्वादाविष्टश्च 'मनुजः' मनुष्यः 'विशो. लोभाऽऽविले पाययई अदत्तं ॥ ४२ ॥ का' शोकराहतः संस्तनिबन्धनयो रागद्वेषयोरभावात् । 'ए
तण्हाऽभिभूयस्स अदत्तहारिणो, तेन' अनन्तरमुपदर्शितेन (दुक्खोहपरंपरेणं ति ) दुःखा
सद्दे अतित्तस्स परिग्गहे य । नाम्-असातानामोघाः सङ्घातास्तेषां परम्परा-सन्ततिः. खौधपरम्परा, तया, 'लिप्यते 'न स्पृश्यते, भवमध्येऽपि
मायामुसं वड्डइ लोभदोसा, 'सन्' भवन् , संसारान्तरवयंपीत्यर्थः। दृष्टान्तमाह जलेनेव, तत्थावि दुक्खा न विमुच्चई से ॥ ४३ ।। वाशब्दस्योपमार्थत्वात्, पुष्करिणीपलासं'पभिनीपत्रं, जलम
मोसस्स पच्छा य पुरत्थरो य, ध्येऽपि सदिति शेषः ॥ ३४॥ इत्थं चक्षुराश्रित्य त्रयोदश सू.
पभोगकाले य दुही दुरंते । आणि व्याख्यातानि । एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च स्वविषयप्रवृत्ती रागद्वेषानुद्धरणदोषाभिधायकानि त्र
एवं अदत्ताणि समाययंतो, योदश सूत्राणि व्याख्येयानि ।
सदे अतित्तो दुहिनो अणिस्सो॥४४॥ सोयस्स सदं गहणं वयंति,
सहाणुरत्तस्स नरस्स एवं, तं रागहेउं तु मणुनमाहु ।
कत्तो सुहं होज कयाइ किंचि। तं दोसहेउं श्रमणुनमाहु,
तत्थोवभोगे वि किलेसदुक्खं, समो अजो तेसु स वीयरागो ॥ ३५ ॥
निबत्तई जस्स कए ण दुक्खं ॥ ४५ ॥ सहस्स सोयं गहणं वयंति,
एमेव सदम्मि गओ पोस, सोयस्स सदं गहणं वयंति ॥
उबेइ दुक्खोहपरंपराओ। रागस्स हेउं तु मणुममाहु,
पदुद्दचित्तो य चिणाइ कम्म, दोसस्स हेडं अमणुममाहु ॥ ३६॥
जं से पुणो होइ दुहं विवागे ।। ४६ ॥ सद्देसु जो गिद्धिमुवेइ तिव्वं,
सद्दे विरत्तो मणुओ विसोगो, अकालियं पावइ से विणासं ।
एएण दुक्खोहपरंपरेणं । रागाउरे हरिणमिउ ब मुद्धे,
न लिप्पई भवमज्झे वि संतो, सद्दे अतित्ते स वेइ मच्चु ।। ३७ ॥
जलेण वा पोक्वरिणीपलासं ॥४७॥ जे यावि दोसं समुवेइ तिव्यं,
घाणस्स गंधं महणं वयंति, तसि वखणे से उ उवेइ दुक्खं ।
तं रागहेउं तु मणुनमाहु । दुइंतदोसेण सएण जंतू,
तं दोसहेउं अमणुन्नमाहु, न किंचि सदं अवरज्झई से ॥ ३० ॥
समो य जो तेसु स वीयरागो॥४८॥ एगतरत्ते रुइरंसि सद्दे,
गंधस्स घाणं गहणं वयंति, अतालिसे से कुणई परोस ।
घाणस्स गंधं गहणं वयंति । दुक्खस्स संपीलमुवेइ बाले,
रागस्स हेउं तु मणुन्नमाहु, न लिप्पई तेण मुणी विरागो ।। ३६ ।।
दोसस्स हेर्ड अमगुन्नमाहु ।। ४६ ॥ सदाणुगाऽऽसाऽणुगए य जीवे,
गंधेसु जो गिद्धिमुवेइ तिव्वं, चराचरे हिंसइऽणेगरूवे ।
अकालियं पावइ से विणासं। चित्तीहँ ते परितावेइ बाले,
रागाउरे ओसहिगंधगिद्धे, पीलेइ अत्तट्ट गुरू किलिट्टे ॥ ४० ॥
सप्पे बिलामो विव निक्खमंते ॥ ५० ॥ सहायुवाएण परिग्गहेण,
जे यावि दोसं समुवेइ तिव्यं, उप्पायणे रक्खणसन्निोगे ।
तसि क्खणे से उ उवेइ दुक्खं । वए विप्रोगे य क सुहं से,
दुईतदोसेण सएण जंतू , संभोगकाले य अतित्तलाभे ॥४१॥
न किंचि गंधं अवरम्झई से ॥ ५१ ॥ सद्दे अत्तित्ते य परिग्गहे य,
एगतरत्ते रुइरंसि गंधे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org