________________
(४८ ) अभिधानराजेन्दः।
पमायट्टा
पमायट्ठाण
अतुहिदोसेण दुही परस्स
तदेयं मृपाद्वारेणादत्ताऽऽदानस्य दुःखहेतुत्वमुक्तम् । यदा च लोभाऽऽविले आययई अदत्तं ॥ २६ ॥
(मासस्स त्ति ) ' मोषस्य ' स्तेयस्येति व्याख्या, तदा
साक्षादव तस्य दुःखहेतुत्वाभिधानम् | उपसंहारमाहरूपेऽतृप्तश्च, परिग्रहे च तद्विषयमूर्छाऽऽत्मके सक्तः-सामा
' एवम् ' अमुनोक्तप्रकारेणादत्तानि 'समाददानः' गृह्णन्, न्येनैवाऽऽसक्तिमान् , उपसक्नश्च-गाढमासक्तः ततः सक्नश्च पू.
रूपेऽतृप्तः सन् दु:खितो भवति । कीदृशः सन् ?, इत्याहमुपसतश्च पश्चात् सक्कोपसक्तः, 'नोपैति 'नोपगच्छति,
'अनिश्रः ' दोषवतया सर्वजनोपेक्षणीय इति कस्यचित्सं. 'बुष्टि' परितोषं, सन्तोषमिति यावत् । तथा चातुष्टिरेव
म्वन्धिनाऽवयम्भेन रहितः, मैथुनरूपाऽऽश्रयापलक्षणं चैतद दोषोऽतुष्टिदोषस्तेन दुःखी-यदि ममेदमिदं च रूपवद्वस्तु
तिप्रसिद्धत्वाच्च रागिणां तस्य सानादनभिधानम्। यद्वा. स्यादित्याकाक्षातोऽतिशयदुःखवान्, स किं कुरुते?, इत्याह
रूपसम्भोगोऽपि मिथुनकर्मकत्वाद् देवानामिव मैथुनमेव. 'परस्य ' अन्यस्य, सम्बन्धि रूपवस्त्विति गम्यते । 'लो
तथा च रागिवचनम्-" बालोए श्चिय सा ते-ण पियमा. भाऽऽविलः' लोभकलुषः, यद्धा-परेषां स्वं परस्त्र, प्रक्रमाद्
णह निम्भरमणेणं । आभासियव्य अवगू-हियव रमियब्ध यद्वपवद्वस्तु,तस्मिन् लोभो-गायें, तेनाऽऽविलः परस्वलोभा
पीयब ॥ १ ॥" इति । स च प्रक्रान्तः, एवमुत्तरवाऽपि उऽचिलः, 'श्रादत्ते' गृहाति, 'श्रदत्तम्' अनिसृष्टं परकीय
खीगतशब्दाऽऽदिसम्भोगानां मैथुनत्वं सम्भावनीयम् । मेव, रूपबद्वस्त्विति गम्यते । अनेन रागस्थातिदुष्टतां ख्याप
उनमेवार्थ निगमयितुमाहयितुं परिग्रहाद्दोषदर्शनेऽपि विशेषतस्तत्राऽऽसक्तिदोषान्तगऽऽरम्भणं चाभिहितम् ।
रूवाणुरत्तम्स नरस्स एवं, तरिकमस्यैतावानेव दोप उतान्योऽपि ? इत्याश
कत्तो सुहं हुन्ज कयाइ किंचि ?। इक्योक्तदोषानुवादेन दोषान्तरमन्याह
तत्थोवभोगेऽवि किलेसदुक्खं, तहाऽभिभूयस्स अदत्तहारिणो,
निबत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ रूवे अतित्तस्स परिगहे य ॥
रूपानुरक्तस्य नरस्य 'एवम् ' शनन्तरसूत्रकदम्बकोक्नप्र.
कारण, कुरः गुग्वं भवेन् ? कदाचित्किञ्चित् , सर्वदा दुःमायामुसं वड्डइ लोभदोसा,
खमेवति भावः । किमित्येवं ?, यतः 'तत्ररूपानुरागे 'उतत्थावि दुवखा न विमुच्चइ से ॥ ३० ॥ पभोगेऽपि' उपभोगावस्थायामपि 'क्लेशदुःखम्' अतृप्तला. · तृष्णाभिभूतस्य' लोभाभिभूतस्य, तत एवाऽदत्तं हरति भतालक्षणवाधाजनितमसातम् , उपभोगमेव विशिष्टि-- गृहातीत्येवंशीलोऽदत्तहारी तस्य, तथा रूपे-रूपविषयो यः निर्वतील' उत्पादयनि, यस्य इत्युपभोगस्य कृते यदर्थ, परिग्रहस्तस्मिन्निति योगः। चस्य भिन्नक्रमत्याद्, अतृप्तस्य च ‘णं' इति वाक्याल कारे, 'दुःखं' कृच्छमात्मन इति ग. तत्राऽसन्तुष्टस्य. मायाप्रधानं ( मोसं ति) मृषालीकभाषणं म्यते । उपभोगार्थ हि जन्तुः क्लिश्यति, तत्र सुख स्यादिमायामृषा, 'वर्द्धते' वृद्धिं याति कुतः पुनरिदमित्थमि- ति, यदा च तदपि दुःखं तदा कुतोऽन्यदा सुखसम्भव न्याह-लोभदोवात् ' लोभापराधात् , लुब्धो हि परस्वमा- इति भावः । दत्त, श्रादाय च तद्गोपनपरो मायामृषा वशि, तदनेन लोभ | इत्थं रागस्यानर्थहतुतामभिधाय द्वेषस्याऽपि तामतिदे. एच सर्वाऽऽध्रवाणामपि मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमे
टुमाहऽपि सर्वत्र लोभाऽभिधानं रागेऽपि लोमांशस्यैवातिदुष्टता
एमेव रूवम्मि गो पोस, अावेदनार्थम् । तत्राऽपि को दोषः ?, इत्याह-तत्रापि ' मृषाभापणेऽपि 'दुःखात् असातात् 'न विमुच्यते ' न विमु
उबेइ दुक्खोहपरंपराओ। किमानाति सः, किंतु दुःखभाजनमेव भवतीति भावार्थः॥
पद्दचिलो अचिणाइ कर्म. दुःखाविमुक्तिमेव भावयति
जं से पुणो होइ दुहं विवागे ।। ३३ ।। मोसस्स पच्छा य पुरत्थो य,
' एवमंत्र' यथाऽनुरक्तस्तथैव रूपे गतः प्रदोष-द्वेषम,
• उपनि 'प्राप्नोनि. इहैवेति शेवः । 'दुःस्वाधपरम्पराः ' उ. पोगकाले य दुही दुरते ॥
तगत्तरदुःखसमूहरूपाः, तथा प्रदुष्ट प्रकरण विष्ट चित्रं एवं अदत्ताणि समायअंतो,
यस्य स तथाविधः, चस्य भिग्नक्रमवान् 'चिनोति च' ब. रूवे अतिनो दुहिओ अणिस्से ।। ३१ ।। ध्नाति कर्म, तत् शुभमाप सम्भवत्यत पाह-यन् (म। (मोसस्त त्ति ) मृषा, कोऽर्थ.?-अनृतभाषणस्य पश्चाश्च
नभ्य पुनर्भवात 'दास' दुःखहेतुः विपाक ' अनुभवकापुरस्ताच्च, 'प्रयोगकाले च तदापण स्नान, द ग्बी
ल, इद परत्र चमि भावः । पुनर्ग्रहामहिकावापेक्षम् , अ. मन् . तत्र--पश्चादिमिदं च न मया समस्थापितसमनि शुभकमापत्रयश्च हिमाऽऽद्याश्रयाविनामाचीति तडतृत्वमनपश्चात्तापनः, पुरस्ताच्च कथमयं मया वचनीय इति चिन्ना
नाऽऽक्षिप्यते। व्याकुलत्वेन. प्रयोगकाल च-नाला ममालीकभाषितां
इन्धं रागंदापयाम्द्धरणाई तां ख्यापयितुं तव नुद्धरण लक्षाध्यतीति क्षाभतः, तथा दुष्टोऽस्ता:-पर्यवसामा
दायमाभधाय नदुद्धरणे गुणमाहमन्यनकविडम्बनाना विनाशेन, अन्यजन्मनि च नाका
रूले विरत्तो मणुप्रो विसोगो, दिप्राण्या यस्याऽमी दुरन्ती भवनि. अन्तरिति गम्यते । पण दुकलोहपरंपरेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org