________________
पमायट्ठाण
'
'
यस्यैवकारार्थत्वात् "यथेय " येनैव प्रकारेण पतङ्गः शलभ, आलोक प्रतिस्निग्धदीपशिखाऽऽदिशेनं तस्मिन् लोलो लम्पट श्रलोकलोलः समुपेति मृत्युं प्राणत्यागं, तस्यापि गृद्धाऽऽलोकलोलत्वं राग एवेति भावः । जे यादि दो समुह नियं
सिक्ख से उब दुक्खं । दुइनदोसेसर जंतू
न किंचि रूवं अवरम्झई से ।। २५ ।।
6
समु
1
यश्व ' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते । " दोषं ' द्वेषं ( समुबेर ति ) वचनव्यत्ययात् पैति समुपगच्छति रूपेष्विति प्रक्रमः निरयं सदा, न तु कदाचित् स किमित्याह - तस्मिन्नपि 'क्षणे ' प्रस्तावे य स्मिन् द्वेष उत्पन्न: ' से ' इति सः 'तुः ' पूरणे उपैति 'दुःखं ' शारीराऽऽदि, द्विष्टशे हि किमिदमनिटं मया दृष्टमिति मनसा व्याकुलीभवति, परितप्यते च देहेन, न तु यथारा. गमुपगच्छंस्तत्काले मनोशविषयावलोकनजनितं सुखमनि मम्यते, उत्तरकालमेव तु दुःखमिति । पठन्ति च समुपैति सव्वं ति । " स्पष्टम् । यदि वा रूपदर्शनाद् द्वेषमुपगच्छन् दुःसमुपैति ततस्तथापिपरूपदोषेणैवास्य दुःखावाभिरिति प्रा समित्याशङ्कयाह-दुष्टं दमनं दुर्दान्तं तच्च प्रक्रमाच्चतु पस्तदेव दोषी दुर्दान्तदीपस्तेन, 'खकेन' आत्मनि जन्तुः प्राणी न किञ्चित् स्वयमपि रूपं प्रक्रमानो अप राध्यति दुष्यति (से) तस्य यदि हि रूपचापराध्यक्ष क स्यचिद् द्वेषाभावः स्यात्, तथा च मुक्त्यभावाऽऽदयो दोषा इति भावः ।
6
,
इत्थं रागद्वेषयोर्द्वयोरप्यनर्थहेतुत्वमुक्तमिदानीं तु द्वेषस्या पि रामहेतुकस्वार एवं महानर्थमूलमिति दर्शयस्तस्य विशेषतः परिहर्त्तव्यतां व्यापयितुमाह
एगंतरतो रूस रूबे,
तालिसे से कुपनं ।
•
(४८८)
अभिधान राजेन्द्रः |
1
दुक्खस्स संपीलमुवे वाले,
न लिप्यते तेन गुणी विरागे ।। २६ ।।
'कान्तर' यो न कथहिरागं वाति, 'रुविरे मनोरमे रूपे, किमित्याह - ( तालि ले त्ति) मागधदेशीभाषया अता'दशे' अन्यादशे । तथा च तल्लक्षणं-रशयोर्लसौ' मागधिकायां ( से इति ) स करोति 'प्रदोषं ' द्वेषं, सुन्दरीनन्द इव सुरसुन्दरीरागतः सुन्दा तथा च दुःखस्य संपीड संघातं या समिति पीडा दुःखकृता बाधा संपीडा, ताम्रपैति ' बालः ' अशः । उक्तमेवार्थे व्यतिरेकसुखेनाऽऽह-न लिप्यत लिप्यते यतइत्यर्थः तेन कृतदुःखेन मुनिः विरागः राधरहितः, तस्पेच तम्मूलत्वादिति भावः । सम्प्रति रागस्य पापकर्मापचयलक्षण महानयेदेतुतां पापवि हिंसाचापनिमित्ततां पुनरियद्वारेण दुःखजनक व सूत्रपाऽऽह रुवाणासागर य जीवे, चराचरे हिंसइगरूवे ।
9
Jain Education International
चित्तेहि ते परियावेइ बाले,
पीले अन्तगुरु किलिने ॥ २७ ॥
.
6
रूपं स्वामनुगच्छति रूपानुगा सा वासावाशा वरूपानुगाया रूपविषयोऽभिलाष इति योऽर्थ तदनुग तश्च जीवः । पठन्ति - " रुवायुवाया गए य जीवे " इति । तत्र रूपाणां मनोशानामुपायः- उपायुक् उपायानुगतः, स च प्राणी जीवान् 'चराचरान् ' तसस्थावरान् हिनस्ति विनाशयति अनेकरूपान् जात्पादिदतोऽनेकविधान, कांधि 'वि' अनेकप्रकारः स्वकायप रकाशस्त्राऽऽदिभिरुपधिरिति गम्यते यन्यवाद् यथासं भवं चित्तेषु वा । तानिति-चराचरजीवान्, परीति सर्वतस्तापयति दुःखयति परितापयति, बाल इच बालः-विवेकवि फलतयाऽपरांथ पीडयति एकदेशदुःखोत्पादनेनाऽऽरमार्थ गुरु: स्वप्रयोजननिष्ठः 'क्लिष्टः ' रागवाधितः ।
श्रन्यच्च
रुवाणुवारण परिग्गहेगा, उपाय रक्खणसंनियोगे । नए विओगे य क सुसे,
पमायद्वाण
संभोगकाले य अतित्तलाभ ? ॥ २८ ॥ रूपानुपात रूपविषयोऽनुपातः अनुगमनमनुराग इति यावत्। तसिति 'परिग्रहेण' मूत्मकेन हेतुना उत्पादनेउपाने, रक्षणं च अपायविनिवार रानियांगश्च खपरप्रयोजनेषु सम्यग् व्यापारणं, रक्षणसन्नियोगं. तस्मिन् ( वर ति) व्यये विनाशे 'वियांगे' विरहे सतोऽप्य नेककारणजनिते. सर्वत्र रूपस्येति प्रक्रमः । क्क सुखं १, न क्वचित् किं तु सर्वत्र दु खमेवेति भावः । ( से इति ) तस्य जन्तोः । इयमत्र भावना - रूपमूर्हिछतो हि रूपवत्करितुरङ्गमकलचादीनामुत्पादनरक्षणार्थे तेषु तेषु केशदेपायेषु ज तुः प्रवर्त्तते तथा नियोज्याऽपि तथाविधप्रयोजनोत्पत्ती overseerssदि तदपायशङ्कया पुनः पुनः परितप्यत एवेति सिद्धमेवास्पोत्पादनक्षयसंनियोगेषु दुःखम् एवं व्यययियोगयोरपि भावनीयम् अन्ये तु पति रूपाराण प रिग्ग' इति तत्र रूपा देतुना या परिग्रहस्तेन
"
For Private & Personal Use Only
"
शेवं प्राग्वत् । स्थादेतत् मा भूदुत्पादनाऽऽदिषु रूपस्य सुखं, सम्भोगकाले तु भविष्यतीत्याशङ्कयाऽऽह-'सम्भोगकाले ' उपभोगप्रस्ताव (अतितलाने सि) तर्पणं नृपं तिरिति यावत् । तस्य लाभः प्राप्तिस्तृप्तलाभो न तथा तृप्तलाभः । किमुक्कं भवति बहुधाऽपि दर्शने मिसन प्रस्त रप्युक्तम्--" न जातु कामः कामानामुपभोगेन शाम्यति । ह विषा कृष्णवत्मव, भूय एवाभिवर्द्धते ॥ १॥" तथा 'यथाऽभ्यासं चिव, विषयाः कानि इन्द्रियाइति नि सति सुखमिति सम्यकः उत्तरेषा हि परितप्यत एव जन्तुरिति । पठन्ति च (प्रतित्तिला त्ति) तृतिप्राप्यभावे । एवं परिग्रहाद् दुःखमनुभवतस्तात निष् निर्दोषान्तरागारम्भ या किमस्य सम्भवतीत्य
रूवेति परिग्गहम्म, सत्तोवसत्तो न उवे तुहिं ॥
www.jainelibrary.org