________________
(४८७) अभिधानराजेन्द्रः ।
पमायट्ठाण
पमायट्ठाण
सुखरूपतया प्रतिभासनं सुखहेतुत्बनकान्तिकमेव किम्पा- 'वीतराग' इति । तथाविधरागभावतो वीतरागस्तदवि. कफलानां मनोरमत्वेन सुखप्रतिभासेऽप्यन्यथाभावादिति ।। नाभावित्वाद् द्वेषस्य, तथैव वीतद्वेषश्च । इदमाकूतम्-यस्यैव इत्थं बहूत्तरगुणस्थानानुयायित्वेन रागस्य प्राधान्यात्केव--
रागद्वेषौ स्तस्तस्यैव तदुदीरकत्वेनानयोस्तजनकत्वमुच्यते, लस्यैवोद्धरणोपायमभिघाय सम्प्रति तस्यैव द्वेषसहितस्य
न तु यः सम एव, तथा च न तावश्चक्षुस्तयोः प्रवर्तयेत् । नमीभधित्सुमितेन्द्रियत्वं च सिंहावलोकितन्यायाऽऽधय
कथञ्चित् प्रवर्त्तने वा समतामेवाऽऽलम्बेतेत्युक्तं भवति । णेन व्याचिख्यासुरिदमाह
ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणार्थिनस्तद्ग
तैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्तयदित्येवं तु न युक्तैव चक्षुजे इंदियाणं विसया मणुराणा,
पश्चिन्ता, इत्याशझ्याऽऽहन तेसु भावं निसिरे कयाइ।
रूवस्स चक्खू गहणं वयंति, न यामणुन्नेसु मणं पि कुज्जा,
चक्खुस्स रूवं गहणं वयंति ॥ समाहिकामे समणे तवस्सी ॥ २१ ॥
रागस्स हेउं समणुन्नमाहु, ये ' इन्द्रियाणां ' चक्षुरादीनां 'विषयाः' रूपाऽऽदयः 'मनो
दोसस्स हेउं श्रमणुनमाहु ॥ २३ ॥ शा'मनोरमाः न तेषु विषयेषु 'भावम् ' अभिसन्धिम् अर्ग- रूपस्य चक्षुः गृह्णातीति ग्रहणं, बहुलवचनात्कत्तार ल्युद, म्यमानत्वाद्भावमपि.प्रस्तावादिन्द्रियाणि प्रवर्त्तयित्तुं, किं पुन- तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति प्राग्वल्ल्युटि ग्रहणं स्तत्प्रवर्तनमित्यपिशब्दार्थः, ' निसृजेत् ' कुर्यात् 'कदा- ग्राह्यं तद्वदन्ति, अनेन रूपचक्षुगेाह्य ग्राहकभाव उक्तः तथा चित् ' कमिश्चित्काले, 'नच 'नव 'अमनोशेषु' अमनो- चन ग्राहकं विना ग्राह्यत्वं नापि ग्राह्यं विना ग्राहकत्वरमेषु ' मनोऽपि' वित्तमाप, अत्राचीन्द्रियाणि प्रवर्तयितुम् मित्यनयोः परस्परमुपकार्योपकारकभाव उक्लो भवति। एतेन अपिशब्दार्थश्च प्राग्वत् ।' कुर्यात्' विध्यात् , अनेन वा
त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते । तथा च क्यद्वयेनापीन्द्रियदम उक्तः, समाधिः चित्तैकाग्यं, स च रा- यथा रूपं रागद्वेषकारणं तथा चक्षुरपि,अत एवाऽऽह-रागस्य गद्वेषाभाव एवेति, स एवाननोपलक्ष्यते, ततस्तत्कामो राग- हेतु-कारणं, प्रक्रमाच्चक्षुः सह मनोशेन ग्राह्येण रूपेण वर्तते द्वेषोद्धरणाभिलाषी, श्रमणस्तपस्वीति च प्राग्वत् । नम्वेवमुभ
इति समनाझं, मनोज्ञरूपविषयमित्युकं भवति । ' पाहुः' योद्धरण हेतुत्वेनेन्द्रियदमस्य किमिति रागोद्धरणहेतुष्वभि- ब्रुवते. यत्र तु " हेउं तमण्णुराणं” इति पाठः । तत्र (तं ति) धानम् ?, उच्यते, हेतुप्रक्रमात्। न चोभयोद्धरणहेतुतयकोद्ध- तच्चक्षुर्मनीशं मनाशरूपविषयत्वेन ततो दोषो द्वेषः । उक्तं रण हेतुता विरुध्यते, यदि वा-तत्रापि रागस्य,द्वेषीपलक्षण
हि--" ईर्ष्या रोपी द्वेषः " इत्यादि । तस्य हेतुममनोस्वादुभयोद्धरणोपायेनैव विवक्षिता,किंतु तत्र विविक्तशय्या- शम् अमनोज्ञरूपम् । पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, सामान्येनैकान्तशय्या गृह्यते, नदवस्थानस्य च प्रतीतैव त
उभयप्रक्रमेऽपि चक्षुष एवं विशेष्यत्वेनोपदर्शनं रूपस्य पू. दुद्धरणोपायता, एवं प्रकामभोजिन एव दर्पतो द्वेषसम्भवा
र्वसूत्रणव । एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकदवमाशनत्वस्याप्यसौ भावनीयेत्यलं प्रसङ्गेनेति सूत्रार्थः । इ- त्वाद् युक्तमुक्तं तावुद्ध कामो रूपे चक्षुर्न प्रवर्तयेत् , यदा तु स्थं रागद्ववाद्धरणैषिणो विषयेभ्यो निवर्तनमिन्द्रियाणामु
पाश्चात्यपादत्रयं पूर्ववत् पठ्यते तदा पूर्वसूत्रे चतगो रू. पदिष्टम् ।
पग्रहणं-ग्राह्यमिति व्याख्येयम् । ततश्चेहापि ग्राह्यग्राहक
भाव उक्तः, तत्र चोक्न एवाभिप्रायः, तथा यदि चक्षू रा. अधुना स्वेतेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोषस्तं
गद्वेषकारणं न कश्चिद्वीतरागः स्यादत आह-समश्चेत्यादि, प्रत्ये कमिन्द्रियाणि तत्प्रसङ्गतोमनश्वाऽऽश्रित्य दर्शयितुमाह
शेष सुगमम् । चक्खुस्स रूवं गहणं वयंति,
श्राह-असत्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को तं रागहेउं तु मणुन्नमाहु ।
दोषः, ? येन तदुद्धरणार्थमित्यमुपदिश्यत इत्याह-- तं दोसहेउं अमणुन्नमाहु,
रूवेसु जो गिद्धिमुवेइ तिवं, समो उ जो तेसु स वीयरागो ।। २२ ॥
अकालियं पावइ सो विणासं । चक्षुपः - चतुरिन्द्रियस्य , रूप्यत इति रूपं वर्णः,
रागाऽऽउरे से जह वा पयंगे, संस्थानं वा, गृह्यतेऽनेनेति ग्रहणं, कोऽर्थः-श्राक्षेपकं,
आलोअलोले समुवेइ मच्चु ॥ २४ ॥ विशिष्टेन हि रूपेण चक्षुराक्षिप्यते । तद् वदन्ति । रूपेषु यो ' गृद्धि' गायें, रागमित्यर्थः। उक्तं हि वाच. अभिदधति, तीर्थकदादय इति गम्यते । ततः किमित्याह- कैः-" इच्छा मूछी कामः, स्नेहो गायं ममत्वमभिनन्दः । 'न' इति रूपं, रागः-अभिष्वास्तहेतुः-तदुत्पादक 'तुः' अभिलाप' इत्यनेका-नि रागपर्यायवचनानि ॥१॥"' उपूरणे, मनानमाहुः। तथा-' तद्' इति रूपमेव दोपो द्वेष- पैति' गच्छति तीवाम् ' उत्कटां गृद्धर्विशेषणं, स किमत तुममनोशमाहुः । ततस्तयोश्चतुःप्रवर्त्तने रागद्वेषसम्भ- मित्याह--अकाले भवम् आकालिक-यथास्थित्या गुरूपक्रमावात्तदुद्धरणाशक्तिलक्षणो दोष इति भावः । श्राह-एवं दर्वागव प्राप्नोति सविनाशं' घातं, पाठान्तरतः 'क्लेशं - काश्च सति रूपे धीतरागः स्यादत आह- वा' मरणान्तयाधात्मकं,रागेणा तुरो-विह्वलो रागाऽऽतुरः परतदिएतया तुल्यः पुनर्थः 'तयोः' मनोतररूपयोः सः, सन् (से) इति स लोकप्रतीतः, 'यथा वा' इति वाश.
उपमम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org