________________
(४८६) पमायट्ठाण अभिधानराजेन्दः।
पमायट्ठागा व धीराः।" तत्किभिति रागमुद्ध कामेन विविक्तशयनाऽऽ. योगत इति भावः । (अवि गंगासमानेति) गङ्गा किल मसनता विधेयेत्युच्यते ?. इत्याशङ्कयाऽऽह
हानदी, तत्समानाऽपि-तत्सदृशाऽपि, श्रास्तामितरा-क्षुद्रकामं तु देवीहि वि भूसियाहि ,
नदीत्यपिशब्दार्थः। न चाइया खोभइडं तिगुत्ता ।
यदुक्तम्-"विवित्तसेज्जाऽऽसणतियाणं" इत्यत्र विविक्ता
वसथमर्थतो व्याख्याय " ओमासणाणं दमिइंदियाणं" इतहा वि एगंतहियं ति नच्चा,
स्यत्रावमाशनत्वमनन्तरमेव प्रकामभोजननिषेधेन समर्थितं, विवित्तवासो मुणिणं पसत्थो ॥ १६ ॥
दमितेन्द्रियत्वं तूत्तरत्र वक्ष्यत इत्युभयमुपेक्ष्य " न रागस( कामं तु त्ति) अनुमतमेवैतद् यदुत (देवीहि वित्ति) तू धरिसेह चित्तं" इत्यत्र किमिति रागपराजयं प्रत्येवमुप'देवीभिरपि' अप्सरोभिरप्यास्तां मानुषीभिरस्यपिशब्दा- दिश्यते ?, इत्याशङ्कय रागस्य दुःखहेतुत्वं दर्शयितुमाहर्थः। 'भूषिताभिः' अलङ्कृताभिः (न) नैव (चाइय त्ति)
कामाणुगिद्धिप्पभवं खु दुक्खं, शक्ताः क्षोभयितुं' चालयितुं, संयमादिति गम्यते । 'ति
सबस्स लोगस्स सदेवगस्स। सृभिः' मनोगुप्त्यादिगृप्तिभिगुप्ताः, अर्थान्मुनयः. 'तथाऽपि' यदप्येवंविधाश्चालयितुं न शक्यन्ते तदप्येकान्तहित
जंकाइयं माणसियं च किंचि, मेतदिति ज्ञात्वा । किमुक्तं भवति ?-सम्भवन्ति हि केचिद- तस्संतयं गच्छइ वीयरागो ॥ १६ ॥ भ्यस्तयोगिनोऽपि ये तत्सङ्गतः क्षुभ्यन्ति, येऽपि न तुभ्यन्ति, ___ कामाः-विषयास्तेष्वनुगृद्धिः-सतताभिकाङ्का, अनुभावानुतेऽपि स्त्रीसंसक्लवसतिवासे “साहु तवोवणवासो" इत्याद्य- बन्ध इत्यादिष्वनोः सातत्येऽपि दर्शनात् । तस्याः प्रभवो वर्णाऽऽदिदोषभाजो भवेयुरिति परिभाव्य 'विविक्तवासो यस्य तत्कामानुगृद्धिप्रभवम् (खुत्ति) खुशब्दस्यावधारणाविविक्तशय्याऽऽसनात्मको मुनीनां प्रशस्त इत्यन्तर्भावित र्थत्वात्कामानुगृद्धिप्रभवमेव, किं नत् ?-'दुःखम् ' असातं, एयर्थतया 'प्रशंसितः' गणधराऽऽदिभिः श्लाधित इत्यर्थः सर्वस्य लोकस्य -प्राणिगणस्य, कदाचिद्देवानां विशिष्टानअतः स एवाऽऽश्रयणीय इतिभावः।
भाववत्तयैवं न स्यादत आह-'सदेवकस्य ' देवैः समन्विएतत्समर्थनार्थमेव स्त्रीणां दुरतिक्रमरबमाह
तस्य, कतरत्तद् दुःखमित्याह-यत् काायकं 'रोगाऽऽदि, . मुएक्खाभिकंखिस्स वि माणक्स्स,
'मानसिकंच' इष्टवियोगाऽदिजन्यं किञ्चित् ' स्वल्पमपि, संसारभीरुस्स ठियस्स धम्मे ।
कदाविदेतदभावेऽन्येतत्स्याद् अत श्राह-तस्य द्विविधस्यानेयारिसं दुत्तरमत्थि लोए,
ऽपि दुःखम्यान्तमेव अन्तक-पर्यन्तं गच्छति वीतरागः'
विगतकामानुगृद्धिरित्यर्थः । जहाहियो बालमणोहराओ ।। १७॥
ननु कामाः सुखरूपतयैवानुभूयन्ते तत्कथं कामानुगृद्धि'मोक्षाभिकानिणोऽपि" मुक्त्पभिलाषिणोऽपि मानवस्य
प्रभवमेव दुःखम् ?, उच्यतेसंसारात्-चतुर्गतिरूपाद्भयनशीलो भीरुः संसारीरुः, अ.
जहा य किंपागफला मणोरमा, पेरिहापि सम्बन्धनात्तस्थाऽपि-तथा स्थितस्थाऽपि 'धर्म' श्रुतधर्माऽऽदौ (न ) नैव ' एतादृशम् ' ईदृशम् , दुस्तरं-दुर- रसेण वरमेण य भुजमाणा। तिक्रमम् , ' अस्ति' घिद्यते, 'लोफे ' जगति यथा स्त्रि
ते खुदए जीविएँ पञ्चमाणा, यः' युवतयः 'बालमनोहराः 'निर्विवैकचित्ताऽऽक्षेपिरयो
एओवमा कामगुणा विवागे ॥ ३०॥ दुस्तराः । दुस्तरत्वे च बालमनोहरत्वं हेतुः, अतश्चातिद्
। यथा च ' इति यथैव, किम्पाको-वृक्षविशेषस्तत्फसतरत्वादासां परिहार्यत्वेन विविक्तशय्या 55सनमेव श्रेय इति लानि, अपेर्गम्यमानत्वात् ' मनोरमारायपि ' हृदयङ्गमा. भावः।
न्यपि, रसेन' आस्वादेन, 'वर्णेन च ' रुधिररकाऽऽदिना, नन्वेवं स्त्रीसङ्गातिकमार्थमयमुपाय उपदिष्टस्तथा शेषस- चशब्दाद् गन्धाऽऽदिना च, 'भुज्यमानानि' उपभुज्यमा. हातिमार्थमपि किं न कश्वनोपाय उपदिश्यते । इत्याह- नानि (ते) इति 'तानि' लोकप्रतीतानि, क्षोदयितुम् अध्य. यदि वा स्त्रीसङ्गातिकमे गुणमाह
बसानाऽऽदिभिरूपक्रमकारणैर्विनाशयितुं शक्यत इति क्षुद्रं, एए य संगा समइकमित्ता,
तदेवानुकम्प्यतया सुद्रकं. सोपक्रममित्यर्थः, तस्मिन् , जीसुहुत्तरा चेव हवंति सेसा।
विते-आयुषि पच्यमानानि-विपाकाऽवस्थाप्राप्तानि । मरणा
न्तदुःखदायीनीति शेषः । प्राग्वच्च लिङ्गव्यत्ययः। पठ्यते चजहा महासागरप्नुत्तरिता,
'ते जीवियं खुंदति पञ्चमाणे" ति । तानि किम्पाकफलानई भवे अवि गंगासमाणा ॥१८॥
नि, जीवितम् श्रायुः, 'खुन्दति ' आर्षत्वात् 'क्षादयन्ति' पतांश्च 'सङ्गान् 'सम्बन्धान , प्रक्रमात् स्त्रीविषयान् , 'स- विनाशयन्ति, विपच्यमानानि 'एतदुपसाः 'किम्पाकफलतमतिक्रम्य ' उल्लङ्घय 'सुखोत्तराश्चैव' अकृच्छोलबध्याश्चैव ल्पाः, कामगुणाः 'विपाके' फल प्रदानकाले । किमुक्तं भवभवन्ति 'शेपाः' द्रव्याऽऽदिसङ्गाः, सर्वसङ्गानां रागरूपत्वे ति?-यथा किम्पाकफलान्युपभुज्यमानानि मनोरमाणि, वि. समानेऽपि स्खीसगानामेवैतेषु प्रधानत्वादिति भावः। दृ. पाकावस्थायांतु सोपक्रमाऽऽयुषां मरणहेतुतयाऽतिदारुणानि, प्रान्तमाह-यथा 'महासागरं' स्वयम्भरमणमुत्तीर्य 'नदी' एवं कामगुणा अपि उपभुज्यमाना मनोरमाः, विपाकावस्थासरिन् ‘भवेत् ' स्यात्सुखोत्तरेवेति प्रक्रमः । बीर्यानिशय. यांतुनरका दिदुर्गतिदुःखदायितयाऽत्यन्तदारुणा एव, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org