________________
पमायट्ठाण
'
परिणम्मो मोटो जमुदिजर उदिए यस विवितजयपरो कहं श्रकजे ए वीडहिई ? ॥ १ ॥ " एवं च को दोष: ?, इत्याह-द यदि वा दीप्तं, नरमिति प्रक्रमः । ' चः पुनर, जातिविधता हुमेनं कामा विषयाः समभिद्रयन्ति अभिभवन्ति तथाविधस्य पायभिल पयत्वात्सुखाभिभवनीयत्वाचेति भावः कमि वक इवेत्याहपूर्ण यथेीपम्य स्वादुफलं मधुरफलान्वितं च इति भिन्नक्रमः । ततश्च (पक्खि त्ति ) पक्षिण इव । इह च दुमोपमः पुरुषाऽऽदिः, स्वादुफलतातुल्यं च दृप्तत्वं दीप्तत्वं वा पक्षिसदृशाश्च कामा इति । श्रनेन रसप्रकामभोजने दोष उक्तः ।
सम्प्रति सामान्येनैव प्रकामभोजने दोषमाहजहा दवगी परिव
समारू नोवसमं उबे ॥
एदिग्गी विपगामभोइणो,
न भयारिस्स हिवाय कस्सई ॥ ११ ॥
मारुतः
यथा दवाग्निः' दावानलः, प्रचुरेन्धने ' बने ' अरण्ये, एतदुपादानं ती कश्चिद्विष्यापको अप स्पादिति । स सवायुः मीस न उपशमं विध्यापनम् 'उपैनि' प्राप्नोति एवम्' इति दवाग्निवत् नोपशमभागू भ यति (गति) इन्द्रियजनितो राग ए योः, तस्यानयने वियमानत्वात्। सोऽग्निरिव धर्मवनदाह करवा इन्द्रियासि सोडारी प्रकामभीजिनः अतिमात्राऽऽहारस्य प्रकाममोजनस्य पवनप्रायत्वेनातीव तदुदीरकत्वाद्, अतश्चायं न ब्रह्मचारिणः ' हिताय ' हितनिमितं ब्रह्मचचियातकरन कस्यचिद् अतिसुस्थितस्थापि, तदनेन प्रकामभोजनस्य काका परिहार्यत्यमुक्रम्।
★
(४८५) अभिधानराजेन्द्रः ।
८
इत्थं रागमुद्धर्तुकामेन यत्परिहर्तव्यं तद-भिधाय यदतियनेन कर्त्तव्यं तदाहविवित्तसिञ्जाssसणजंतियाणं, श्रमासणाणं दमिइंदियाणं ॥ नरागसत्तु धरिसेइ चित्तं, पराइओ बाहिरिवोस देहिं ।। १२ ।।
Jain Education International
विविक्ता स्त्र्यादिविकला शय्या वसतिः, तस्यामासनम् अवस्थानम्, तेन यन्त्रिता नियन्त्रिता विविकशय्यासनयमित्रतास्तेषाम् अयमानानान्' म्यूनभोजनानाम | पठन्ति च - ( श्रमासणार त्ति ) अवमं न्यूनमशनम्-- (-- श्राहारो येषां तेऽमी श्रवमाशनास्तद्भावोऽवमाशनता - श्रवमौदर्यरूपा तथा दमितानि वशीकृतानि इन्द्रियाणि येस्ने तथा तेषां दमितेन्द्रियाणां पश्यते च " ओमासणाईदमिईदिवाणं ति । " श्रवममशनं यत्र तपसि तदवमाशनं त हादिभिस्तपेदिदमितानीन्द्रियाणि देने तथा तेषां न नैव रागः शत्रुरिवाभिभवहेतुत्यान्रागशत्रुः धर्षयति पराभवात, किं तत् ? -चित्तं किन्तु स एवेत्थं पराधृष्यत इति भावः । क इव :- पराजितः पराभूतः 'व्याधिविधेयादिभिर्देहमि अनेनापि विविक्रशय्याऽऽसनाऽऽदीनां काका विश्रयत्वमुक्तम् ।
,
१९२
"
पमायट्टाण
इदानीं तु विविकशयनाssसने यत्नाssधानाय विपर्यये दो
षमाह
जहा बिरालाssवसहस्स मूले,
न मुसमा बसही पसत्था । एमेव इत्थीनिलयस्य म
न मयारिस्म समो निवासां ।। १३ ।।
यथा विडाला माजीरास्ते प्रामावसथः श्राश्रयो विडालाssवसथस्तस्य 'मूले ' समीपे न मूषकाणां वसतिः 'प्रशस्ता' शोभना, श्रवश्यं तत्र तदपायसम्भवात् एवमेव स्त्रीणां युवतीनां पण्डकाऽऽयुपलक्षणमेतत् । निलयो- निवासः स्त्रीनिलयस्तस्य ' मध्ये ' अन्तर्न ब्रह्मचारिणः युक्तः, कोऽसौ ? - निवासः - वसतिः, तत्र ब्रह्मचर्ययाधास म्भवादिति भावः ।
क्षमः '
fotoशय्याऽवस्थितावपि कदाचित्स्त्रीसंपाते यत्कर्तव्यं
तदाह
न रूपलावणविलासहासं,
न जंपियं इंगिय पेहिये था।
इत्थी चित्तंसि निवेसइत्ता,
दडुं वचस्से समणे दवस्सी ।। १४ ।
"
'न नैव रूपं सुसंस्थानता, लावग नयनमनसामाहाद को गुणों, विलासा विशिएनेपथ्यरचनाऽऽदयो, हास:-रूपविकाशादिषां समाहारे विलासहान ज पितं मन्मथाऽऽदि (इंगिय त्ति) ि म् अङ्गमङ्गाऽऽदि यीक्षितं' कटाक्षािऽऽदिवास मुयये । स्त्रीणां सम्बन्धि ( चिलंसिसि) वित्ते मनसि ' निवेश्य ' - अहो ! सुन्दरमिदं चेति विकल्पतः स्थापयित्वा 'द्रष्टुम् 'इन्द्रियविषयतां नेतुं व्यवस्थेत् 'अ व्यवस्थेत अमणस्तपस्थीति प्राग्वत् बिते निवेश्येश्यनेन व रामाऽऽभिसन्धिविनेतदर्शनमपि न दोषायेति ख्याप्यते । उहि न सकं रूपमत्यादि निवेश्येति समा नकालत्वेऽपि क्त्वाप्रत्ययः । श्रक्षिणी निर्माल्य हसतीस्यादिचत् ।
किमित्येवमुपदिश्यते इत्याह
अस व अपत्य
अचिंत चेव अत्तिणं च । इत्थी जणस्सारिया जु
हियं सया बंभव रयाणं ।। १५ ।।
2
4
'अदर्शनम् इन्द्रियाविषयीकरणं यः समुच्चये. य अवधारणे अदर्शनमेव अप्रार्थनं व अनभिलप णम् ' श्रचिन्तनं चैव' रूपाऽऽय परिभावनम् श्रकीर्तनं त्र असंशब्दनं तथ नामतो गुण वा खीजनस्य ध्यानं धर्माऽऽदितस्य योग्यंचित माध्यानयोग्यं 'हितं' पथ्यं, 'सदा' सर्वकालं, ब्रह्मत्रते । पाठान्तरतो ब्रह्मचये र. तानाम्' श्रासक्लानाम् । ततः स्थितमेतत् स्त्रीणां रूपाऽऽदि मनसि निवेश्य व्यपेत्।
ननु " विकारहेती सति विक्रियन्ते येषां न चेतांसि त ए
For Private & Personal Use Only
6
www.jainelibrary.org