________________
पमायट्ठाण
लाकातः प्रभवतीति बलाकाप्रभवम्, यथा च किमुक्तं भवति ?यथाऽनयोः परस्परमुत्पत्तिस्थानता ' एवमेव ' अनेनैव प्र कारण, मोहयति-- मूढतां नयत्यात्मानमिति मोहः- अज्ञानम् । तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते । उक्कं हि--" जह दुम्ययणमययणं" इत्यादि श्रापतनम् उत्पत्तिस्थानं यस्याः सा मोहाssयतना. तां. ' खुः ' श्रवधारणे। ततो मोहाऽऽयतनामेव ( तरहं ति ) तृष्णां वदन्तीति सम्बन्धः । यथोमोहाभावे वश्यम्भावी तृष्णाक्षय इति । मोहं च तृमणाऽऽपतने यस्यासी तृष्णायतनस्तं वदन्ति । तृष्णा हि सती मूर्छा सा चात्यन्तदुस्त्यजा रामप्रधाना, ततस्तया, राग उपलक्षिते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयेाऽऽक्षिप्यते । ततस्तृष्णाग्रसेन रामपायी एतयोधानान्तानुबन्धिरूपापरूपयोः सत्तायाअवश्यम्भावी मिथ्यात्वादयः, अत एवोपशान्तकपायचीतरागस्यापि मिथ्यात्वगमनम् । तत्र च सिद्ध एवाज्ञानरूपो मोहः एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तम् ॥ ६ ॥
"
सम्प्रति यथैतेषां दुखहेतुत्वं तथा वक्कुमाहरागो य दोसो वि य कम्मवीयं, कम्पं च मोहप्यभवं वर्यति ।
,
कम्पं च जाईमरणस्स मूलं दुःखं च जामरणं वयंति ॥ ७ ॥
Jain Education International
( ४८४ ) अभिधानराजेन्द्रः |
'रागश्च' मायालोभाऽऽत्मकः 'द्वेषोऽपि च क्रोधमानाऽऽत्मकः कर्म ज्ञानावरणादि तस्य बीजं फारसं कर्मबीजम. फर्म, वस्य भिनत्वान्भवतीति मोहप्रभच-मोहफारणं वदन्ति । ' चः ' सर्वत्र समुच्चये । 'कर्म च ' इति क र्म पुनः जातयश्च मरणानि च जीतिमरणं. तस्य मूलं 'कारणम् 'दुःखं' संसारम् असातपक्षे तु दुःखयतीति दुःखं, कोअर्थ ? चस्य पुनरर्थस्य मिश्रक्रमत्वात् जातिम पुनर्वन्ति तीर्थकराऽऽदय इति गम्यते । जातिमरणस्यै धातिशय दुःखीत्पाकश्वात्। उक्के हि" मरमाणस्स जं दुः खं जायमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरति जातिमप्पणी ॥ १ ॥ " ॥ ७ ॥
यतश्चैवमतः किं स्थितमित्याह-दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ वराहा।
तराहा हया जस्त न होइ लाभो. लोभो हो जस्स न किंचाई ॥ ८ ॥
'दुःखम् ' उक्तरूपं, हतमिव हतं, केनेत्याह- यस्य 'न भ वति न विद्यते कोसी-मोह तन्मूलकारणस्वात्। तती हि कर्म कर्मणश्व दुःखमित्यनन्तरमेवो, हलमिव हतमिति च व्याख्यातं, तत्क्षयेऽपि नारकाऽऽदिगतौ स्वतवभावनापरस्यापि कियतोऽपि दुःखस्य सम्भवात्, यदि दुःखहनने मोहाभावात् असावपि कुत इत्याह-मोहो तो यस्य न भवति तृष्णा । कोऽर्थः ?-तृष्णाया श्रभाबान्मोहाभावः, तदायतनत्वेन तस्या श्रभिधानात् । तृष्णाया अपि कुतो हननमित्याह तृष्णा हता यस्य न भवति
पमायद्वागा
लोभः । किमु भवति सीभाभावानृष्णाभावः तृष्णाग्रनोनी रागद्वेषयोरावासवोध लोभसवा भावात्, अत एव प्राधान्याल्लोभस्य रागान्तर्गतत्वेऽपि पृथगुपादानम् । दृश्यते हि प्रधानस्य सामान्योक्तावपि विशेपतोऽभिधानं यथा ब्राह्मणा श्रयाताः वसिष्ठोऽप्यायात इति । स ता केन हत इत्याह-लोभो हतो यस्य न किञ्श्चनानि द्रव्याणि सन्तीति गम्यते । सत्सु हि तेषु संभवत्यभिकाङ्क्षा. तद्रूप एव च लोभः । यत्तु तत्सद्भावेऽपि लोभइन भरताऽऽदीनां तरकादाचित्कमित्यविवक्षितमेव पपते च यस्य न किञ्चनास्ति न किञ्चिद्विद्यते, द्रव्याऽऽदिकमिति गम्यत इति सूत्रार्थः ॥ ८ ॥
सर्व खस्य मोहा 55दयो देतो. हननोपापास्तेषां कि मयमेव, उतान्योऽप्यस्ति ?, इत्याशङ्कय सविस्तरं तदुन्मूलनोपायं विवदिषुः प्रस्तावमारचयतिरागं च दोर्स च तहेव मोहं, उद्धत्तुकामेण समूलजालं । जे जे बाया पडिवजियच्या, ते किस्सामि हारपुत्रि ॥ ६ ॥
स्पष्टम् । नवरं यदिह रागस्य प्रथममुपादानं पूर्व तु मोहस्य, तत् मोहस्य रागद्वेषयोश्च परस्पराश्रयत्तत्वेन पूर्वापरभावस्थानियमात् । तथा कामेन इति उन्मूलयितुमि
ता. सह मूलानामिय मूलानां ताम्रपादपादन मो प्रकृतीनां जालेन समूहेन वर्त्तत इति समूलजालस्तम् एतच्च रागाऽऽदीनां प्रत्येकं विशेषणम्, 'उपायाः' तदुद्धरणहेतयः प्रतिपत्तव्याः अङ्गीकर्त्तव्याः कर्तुमिति गम्यते । पठ्यते च " अपाया परिवजियव्वा " इति श्रपायाः ' त परिवर्जयितव्याः ' दुद्धरप्रवृत्तानां विष्वकारिणोऽथ परिहर्तव्या इति सुजावयचार्थः ।
6
4
·
यथाप्रतिज्ञातमेषाऽऽह रसा पगामं न हु सेवियन्त्रा, पायं रसा दित्तिकरा नराणं ।
दित्तं च कामा समभिद्दवंति,
दुर्म जहा साबुफलं च पकखी ॥ १० ॥
9
6 रसाः
क्षीराऽऽदिविकृतयः प्रकामम् श्रत्यर्थ
6
न निषेवितव्याः ' नोपभोक्तव्याः प्रकामग्रहणं तु वाताऽऽदितोभनिवारणाय रसा श्रपि निषेवितव्या एव निकारनिवेयस्य तु निषेध इति ख्यापनार्थम् उच "अच्चाहारी न सहर, अतिनिद्वेण विसया उदिज्जति । जायामायाहारो, तंपि पगामं ण भुंजामि ॥ १ ॥ " किमित्ये वमुपदिश्यते ? इत्याह- 'प्रायः' बाहुल्येन रसाः, निषेव्यमाणा इतिकस्तरकरणशीला किरा करा वा पाठान्तरतः। इह च भावे क्तप्रत्यय इति दर्प उच्च ते। एवं हि तां प्रतिदि या दीर्घदीपनं मोहानश्वलनमित्यर्थः सरकरणशीला पीतकराः केषाम् ? - नराणाम् । उपलक्षणत्वात् ख्यादीनां च, उदीयन्ति हि उपास्तेषां माहानलमिति । उक्तं हि विग
For Private & Personal Use Only
"
,
3
www.jainelibrary.org