________________
(४८३) पमायहाग प्रनिधानराजेन्द्रः ।
पमायट्ठागा ज्ञानस्य आभिनिवोधिका देः,सर्वस्य निरवशेषस्य, पाठान्त
णीयम् , अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, श्रादानभोजने रतः 'सत्यस्य वा, अवितथस्य, 'प्रकाशनया' इति । प्रभास
तु दूरोत्सारिते एव, अनेवंविधस्य एवंविधाहार एव ह्यनन्तनया,निर्मलीकरणेनेत्यर्थः । अनेन ज्ञानात्मको मोक्षहेतुरुक्तः।
रोक्नं गुरुवृद्धसेवाऽऽदि ज्ञानाऽऽदिकारणमाराधयितुं क्षमः । तथा अज्ञानं-मत्यज्ञानाऽऽदि, मोहो-दर्शनमोहनीयम् । अनयोः
तथा-'सहायं' सहचरमिच्छेन्द्च्छान्तर्वर्ती सन्निति गम्यते, समाहारे ऽज्ञानमोहं तस्य विवर्जना परिहारो, मिथ्याश्रुतश्रव
निपुणा-कुशला, अर्थेषु-जीवाऽऽदिषु बुद्धिः मतिरस्येति निणकुदृष्टिसङ्गपरित्यागाऽऽदिना तया,अनेन स एव सम्यग्दर्श
पुणार्थवुद्धिस्तम् । पठ्यते च-(णि उणेहबुद्धि ) तव निपुणानाऽऽत्मकोऽभिहितः। तथा 'रागस्य द्वेषस्य च' उक्तरूपस्य,
सुनिरूपिता, ईहा-चेष्टा बुद्धिश्च यम्य स तथा अनीरशो हि 'संक्षयण ' विनाशेन, एतेन तस्यैव चारित्रात्मकस्याभि
सहायः स्वाच्छन्द्योपदेशाऽऽदिना ज्ञानाऽदिकारणगुरुवृद्धसेधानम् ; रागद्वेषयोरेव कषायरूपत्वेन तदुपघातकत्वाभिधा
वाऽऽदिभ्रंशमेव कुर्यादिति । तथा-'निकेतम् श्राश्रयमिच्छेद् नात् । ततश्चायमर्थः-सम्यग्दर्शनशानचारित्रैः 'एकान्तसौण्यं'
विवेकः पृथग्भावः,ख्यादिसंसर्गाभाव इति यावत्। तसै योग्यदुःखलेशाकलङ्कितसुखं, समुपैति 'मोक्षम् ' अपवर्गम् । अ
म् उचितं तदापाताऽऽद्यसम्भवेन विवेकयोग्यम् । अविविक्तायं च दुःखप्रमोक्षाविनाभावीत्यतः स एवापलक्षित इति
ऽश्रिये हि रुयादिसंसर्गाञ्चित्तविप्लवोत्पत्ती कुतो गुरुवृद्धसेवासूत्रार्थः।
ऽऽदिज्ञानादिकारणं सम्भवेत् । समाधि कामयते-अभिल
षति समाधिकामः,अत्र च समाधिव्यभावभेदाद् द्विभेदः,तनन्वस्तु शानाऽऽदिभिर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहे
त्र द्रव्यसमाधिः क्षीरशर्कराऽदिद्रव्याणं परस्परमविरोधना___ तुः ?, उच्यते
वस्थानम् । भावसमाधिस्तु ज्ञानाऽऽदीनां परस्परमबाधयान्वतस्सेस मग्गो गुरुविद्धसेवा,
स्थानं तदनन्यत्वाच्च ज्ञानाऽऽदीनाम् अयमेवेह गृह्यते। तथा च विवजणा बालजणस्स दूरा ।
शानाऽऽद्यवाप्तुकाम इत्युक्तं भवति, श्रमणस्तपस्वीति प्रासज्झायएगंतनिवेसणा य,
ग्वदिति सूत्रार्थः । सुत्तत्थसंचितणया धिई य ॥ ३ ॥
कालाऽऽदिदोषत एवंविधसहायाप्राप्तौ यत्कृत्यं तदाह
न वा लभिजा निउणं सहायं, तस्येति योऽयमनन्तरमोक्षोपाय उक्तः एषः' अनन्तर. वषमाणः 'मार्गः' पन्थाः प्राप्तिहेतुः, यदुत गुरवो-यथाव.
गुणाहियं वा गुणो समं वा । च्छाखाभिधायकाः, वृद्धाश्च श्रुतपर्यायाऽऽदिवृद्धाः, तेषां से. एक्को वि पावा विवजयंतो, वा पर्युपासना गुरुवृद्धसेवा, इयं च गुरुकुलवासोपलक्षणं, विहरेज कामेसु असन्जमाणो ॥ ५॥ तत्र च सुप्रापान्येव शानाऽऽदीनि । यदक्कम्-"णाणस्स होइ
'न' निषेधे, वाशब्दश्चेदर्थे, ततश्च न चेत् ‘लभेत् ' प्रा. भागी.थिरयरा दसणे चरित्ते य । धन्ना श्रावकहाए, गुरुकु- प्नुयात् 'निपुणम् ' इति निपुणबुद्धिं ' सहायं ' गुण: लवासं न मुंचंति ॥१॥” इति । सत्यपि च गुरुकुलवासे
शानाऽऽदिभिरधिकम् अर्गलं गुणाधिकं वा 'गुणत ' इति कुसंसर्गतोन स्यादेव तत्प्राप्तिरित्याह--'विवर्जना' विशेषण
शानाऽऽदिगुणानाश्रित्य 'समं वा' तुल्यमुभयवाऽऽत्मन इति परिहारः 'वालजनस्य' पावस्थाऽदेः 'दरात 'दरेण, त.
गम्यते ।' वेति' विकल्प। ततः किमित्याह-' एकोऽपि' सङ्गस्याल्पीयसोऽपि महादोषनिबन्धनत्वेनाभिहितत्वात्।
असहायोऽपि 'पापानि' पापहेतुभूतान्यनुष्ठानानि, 'वितत्परिहारेऽपि च न खाध्यायतत्परतां विना ज्ञानाऽऽद्यवा
वर्जयन् ' विशेषेण परिहरन् । पठश्यते च-" अणायरंतो प्तिरित्याह-स्वाध्याये--उक्तरूपे, एकान्तेन--इतरव्यासङ्गपरिहा
त्ति।" अनाचरन् । 'विहरेत् ' संयमाध्वनि यायात् , 'कारामकेन,निवेशना-स्थापना स्वाध्यायकान्तनिवेशना । सा
मेषु' विषयेषु असज्जन् ' प्रतिबन्धमकुर्वन् , तथाविच मनोवाक्कायानामिति गम्यते। पठन्ति च-"सज्झायएगंत
धगीतार्थयतिविषयं चैतत् , अन्यथैकाकिविहारस्याऽऽगमे मिसेवणा य' इति । स्वाध्यायस्यैकान्तनिषेवणा-निश्चयेनानु
निषिद्धत्वात् । एतदभिधाने च-" मध्यग्रहणे आद्यन्तयोरटानं स्वाध्यायकान्तनिषेवणा, सा च तत्रापि 'वृथा श्रुत
पि ग्रहणं भवति" इति न्यायादाहारवसतिविषयोऽप्यपमचिन्तितम्' इति कृत्वा अप्रेक्षैव प्रधानेत्यभिप्रायेणाऽऽहंसूत्रस्यार्थ:-अभिधेयः सूत्रार्थस्तस्य (संचिंतणय त्ति)सूत्रत्वा
वाद उक्त एव भवतीति मन्तव्यम् । इत्थं सप्रसङ्गं ज्ञानात् संचिन्तना सूत्रार्थसंचिन्तना, अस्वामपि न चित्तस्वास्थ्य
ऽऽदीनां दुःखप्रमोक्षोपायत्वमुक्तम्। विना ज्ञानाऽऽदिलाभ इत्याह--'धृतिश्च' चित्तस्वास्थ्यमनु
इदानीं तेषामपि मोहाऽऽदिक्षयनिवन्धनत्वात्तत्क्षयस्यैव प्राद्विग्नत्वमित्यर्थ इति सूत्रार्थः।
धान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थम् ,यथा तेषां संभवी यथा
दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथायतश्चैवंविधो शानाऽऽदिमार्गस्तत एतान्यभिलषता प्राक्
ऽभिधातुमाहकिंविधेयमित्याह
जहा य अंडप्पभवा बलागा, आहारमिच्छे मियमेसणिजं,
अंडं बलागप्पभवं जहा य । सहायमिच्छे निउपत्थबुद्धिं ।
एमेव मोहाऽऽयतणं खु तएहं, निकेयमिच्छिा विवेगजोगं,
मोहं च तण्हाऽऽयतणं वयंति ॥ ६॥ समाहिकामे समणे तवस्ती ॥४॥
यथा चेति येनैव प्रकारेण, अण्डं-प्रतीतं, ततः प्रभव उत्प'आहारम्' अशनाऽऽदिकम् 'इच्छेत् ' अभिलपेत,मितमेष- तिर्यस्याः साउण्डप्रभवा, 'बलाका' पक्षिविशेषः, अण्डं ब.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org