________________
(४७७) पमागा अभिधानराजेन्द्रः ।
पमाणकाल इति । हेतौ कारणे प्रमाणलक्षणे दिलीने क्षणिकत्वादुत्व- अथवा पूर्वाईमिदमन्यथा व्याख्येयम्-सौगताः किलेत्थं स्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न प्रमाणयन्ति-सर्व सत् क्षाण कं, यतः सर्व तावत् घटाऽऽदिकं भावः सत्ता, निर्मूलत्वात् । विद्यमाने हि फलहेतावस्येदं वस्तु मुद्राऽऽदिसानिधी नाशं गच्छद् दृश्यते । तत्र येन स्वफलमिति प्रतीयते, नान्यथा,अतिप्रसङ्गात् । किं च-हेतुफल- रूपेणाऽन्त्यावस्थायां घटाऽऽदिकं विनश्यति तश्चेत् स्वरूप. भावः संबन्धः, स च द्विष्ठ एव स्यात् । न चाऽनयो क्षणक्ष- मुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टयैकदीक्षितों भवान् संबन्धं क्षमते । ततः कथमयं हेतार- व्यमिति व्यक्तमस्य क्षणिकत्वम् । स्या० । सम्म। स्था० । दं फल मिति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्य- समस्तन यविषयी कृतानेकान्तवस्तुप्राहकत्वेन प्रकृष्टं मान स्याग्रहणे तदसम्भवात् ?, " द्विष्ठसंबन्धसंवित्ति-नैकरूपन
प्रमाणम् । इतरांशलव्यपेक्षम्बांशप्राहिणि नये, सम्म. १ वेदनात् । द्वयोः स्वरूपग्रहणे, सति संबन्धधेदनम् ॥ १॥" काण्ड । भक्तपानाभ्यवहारोपध्यादेर्नियोजने, स०१२ अङ्ग। इति वचनात् । यद्यपि धर्मोत्तरेण -" अर्थसारूप्यमस्य प्र. मानमततिक्रम्यत्यर्थे, ध०३ अधि० । पं० प० । पश्चा० । माणं तद्वशादर्थप्रतीतिसिद्धेः" इति न्यायबिन्दुसूत्रं वि- " पमाणाइरिते चउलहूं।" पं. व. १ द्वार। पुरुवस्यावृण्वता भणितम्-" नीलनिर्भासं हि विज्ञानं, यतः तस्मा
टोत्तरशताइन्गुलोच्छूये. "माणुम्माणपमाणपत्ते ।" विपा. नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो ज्ञान- १ श्रु० २ अ । नि०। जं०नं० । रा० । कल्प० । शा०। मुत्पद्यते, न तद्वशात् तत् शानं नीलस्य संवेदनं शक्यतेऽ. प्रव० । और भ० । युक्ती, सूत्र० २ श्रु० २ ० । प्रवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमव- कृष्ट मानं प्रमाणम् । सूचनमाने, भ०५ श. उ० । तीस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधन र्थकृत्सम्मतं सर्वेषां प्रमाणम् । व्य० ३ उ० । " परमरहभावो, येनैकस्मिन् वस्तुनि विरोधः स्यात् , अपि तु व्यव- स्समिसणं, सम्मत्तगणिपिडगभरियसाराणं । परिणामियं स्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रू. पमाणं. णिच्छयमवलंबमाणाणं ॥१॥" भ० ६ श० ८ उ० । पं प्रमाणं किश्चित्प्रमाणफलं न विरुध्यते, व्यवस्थापनहे. प्रमत्तषष्ठगुणस्थानकवर्तिसाधूनां "मजं विसयकसाया" इति तुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरू. गाथोक्तः पञ्चविधःप्रमादः कथं संभवतीति प्रश्ने,उत्तरम्-प्रपम्" इत्यादि । तदप्यसारम्, एकस्य निरंशस्य ज्ञानलक्ष मत्तषष्ठगुणस्थानकवर्तिसाधूनां " मजं बिसयकसाया" इरणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात । त्यादिगाथोक्तः पञ्चविधः प्रमादो मद्यस्य सदैवाभक्ष्यत्वेनाकव्यवस्थाप्यव्यवस्थापकभावस्याऽपि च संबन्धत्वेन द्वि- व्यत्वाद् संभवतीति । १३३ । प्र० । सेन०४ उल्ला । प्ठत्वादेकस्मिन्न सम्भवात् । किं च-अर्थसारूप्यमर्थाss
विषयसूचीकारता । तच्च निश्चयरूपमनिश्चयरूपं वा ? । निश्चयरूपं चे
(1) अथ प्रमाणस्याऽऽदी लक्षणं व्याचक्षते । तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चे
(२) श्रथात्रैव ज्ञानमिति विशेषणं समर्थयन्ते । त्, स्वयमव्यवस्थितं कथं नीलाऽऽदिसंवेदनव्यवस्थापने स. मर्थम् । अपि च केयमर्थाऽऽकारता ?,किमर्थग्रहणपरिणामः,
(३) सन्निकर्वोपरि विचारः । श्राहोखिदर्थाऽऽकारधारित्वम्? नाऽऽद्यः,सिद्धसाधनात् । द्वि
(४)नायनरश्मिविचारः। तीयस्तु शानस्य प्रमेयाऽऽकारानुकरणात् जडत्वोपपयादिदो
(५) निर्विकल्पकानप्रामाण्यवादिनः प्रतिपादनम् । अथ पाऽऽप्रातः । तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् ।
व्यवसायीति विशेषणसमर्थनम् । सर्वथा तादात्म्ये हि प्रमाणफलयोन व्यवस्था, तद्भाववि
(६) ज्ञानस्य प्रामाण्यं स्वतः, परतश्चाप्रामाण्यम् । अर्थात्परोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति
ती स्यनिश्चये च ज्ञानानां स्वत एव प्रामाण्यम,अप्रा. सर्वथा तादात्म्ये सिद्धयति, अतिप्रसङ्गात् । ननु प्रमाण
मारपं तु परत एव यजैमिनीया जगुः तन्निराकरणम् । स्यासारूप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिग
(७) विशषता मीमांसकमतनिराकरणम् । तिरिति व्यावृत्तिभेदादेकस्याऽपि प्रमाणफलव्यवस्थेति चेत् ।।
(८) द्रव्यादि चतुर्विधं प्रमाणम् । नैवम्। स्वभावभेदमन्तरेणाऽन्यव्यावृत्तिभदस्याप्यनुपपत्तेः। क
(६) अनन्तरं वादा उक्तास्तेषां च मध्ये मुख्यवृत्या धर्भथं च प्रमाणस्य फलस्य चाऽप्रमाणाकलब्यावृष्याप्रमाण
वाद पर विधेयः। फलव्यवस्थावत् प्रमाणान्तरफलान्तरव्यावृष्याऽप्यप्रमाण
(१०) प्रमाणनंख्या । एवं प्रमाणस्य स्वरूपं प्रतिपाद्य संत्वस्या ऽफलत्यस्य च व्यवस्था न स्यात् , विजातीयादिव
ख्यां समाथ्यान्ति । सजातीयादपि व्यावृत्तत्वादस्तुनः ?। तस्मात्प्रमाणात्
(११)प्रमाणफलम् । फलं कथञ्चिीनमधष्टव्यं, साध्यसाधनभाषेन प्रतीयमान
(१२)प्रमाणादिकान्तेनाभिन्नं प्रमाणफलमाहुस्तन्मतनिरा. स्वान् । ये हिसाध्यसाधनभावन प्रतीयते ते परस्परं भि
करणम् । यत, यथा-कुठागच्छिदिक्रिये इति । एवं योगाभिनेतः
पमाणंगुल-प्रमाणागल-न० । सहमगुणितादुत्सेधाङ्गल. प्रमाणारफलस्यकान्तभेदोऽपि निगकर्तव्यः, तस्यैकग्रमातृ
प्रमाणाजानं प्रमाणाइगुलम् । अथवा-परमप्रकर्षरूपं प्रमाणं तादात्म्येन प्रमाणात् कश्चिद भेदव्यवस्थितः, प्रमाणतया
प्राप्तम गुलं प्रमाणागुलम् । अङ्गलप्रमाणभेदे अनु०। ("अं. परिणतस्यैवाऽऽत्मनः फल नया परिणतिप्रतीतेः,यः प्रमिनीने
गुल" शब्दे प्रथमभागे ४४ पृष्ट स्वरूपमुकम्) स एवापादत्ते, परित्यजत्युपेक्षते चेति सर्यव्यवहारिभिरस्खलितमनुभवात् . इसरथा स्वपरयोः प्रमाणफलव्यवस्था- पमाणकाल-प्रमाणकाल-पुं० । प्रमीयते पारच्छिद्यते येन विप्लवः प्रसज्यते इत्यलम् ।
वर्षशताऽऽदि तत्प्रमाणम् । स चासी कालश्चेति प्रमाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org