________________
पमाण
अनिधानराजेन्द्रः।
पमाण
श्रथ फलस्य साध्यत्वं समर्थयन्ते
व्यापकत्वेन तन्नियामकतायामपर्याप्तत्वात् । तस्माद्भेदास्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलं तु सा- |
भेदैकान्तपक्षयोः प्रतिनियतक्रियावद्भावभङ्गप्रसङ्गः सु
व्यक्त इति कथञ्चिदविष्वग्भूतैव क्रिया क्रियावतः सकाशाध्यं प्रमाणनिष्पाद्यत्वात् ॥१६॥
दङ्गीकर्तुमुचिता ॥ २०॥ यत्प्रमाणनिष्पाद्यं,तत्माध्यम् ,यथोपादानबुद्ध्यादिकं,प्रमाण
कश्चिदाह-कल्पनाशिल्पिनिर्मिता सर्वाऽपि प्रमाणफलव्यवनिष्पाचंच प्रकृतं फलमिति । तन्न प्रमाणादेकान्तेन फलस्या
कृतिरिति विफल एवायं प्रमाणफलाऽऽलम्बनः स्याद्वादिनां भेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यव- |
भेदाभदप्रतिष्ठोपक्रम इति तन्मतमिदानीमपाकुर्वन्तिस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणम्, अधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति,अतिप्रसक्नेः । ननु
संकृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापाः, परप्रमाणस्यासारूप्यन्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्ति
मार्थतः स्वाभिमतसिद्धिविरोधात् ।। २१ ।। रधिगतिरिति व्यावृत्तिभेदादेकस्याऽपि प्रमाणफलव्यवस्थे- अयमर्थः-सांवृतप्रमाणफलव्यवहारवादिनाऽपि सांवृतत्वं ति चेत् । नैवम् । स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याप्य- प्रमाणफलयोः परमार्थवृत्या तावदेष्टव्यम् । तच्चाऽसौ नुपपत्तेः। कथं च प्रमाणस्याप्रमाणाफलव्यावृश्या प्रमाण- प्रमाणादभिमन्यते,अप्रमाणावा?,न तावदप्रमाणात् , तस्याफलव्यवस्थावत्प्रमाणान्तरफलान्तरव्यावृत्या प्रमाणत्वस्या- किञ्चित्करत्वात् । अथ प्रमाणात् । तन्न । यतः सांवृतत्वग्राउफलत्वस्य च व्यवस्था न स्यात् । इति ॥१६॥
हकं प्रमाणं सांवृतम् , असांवृतं वा स्यात् । यदि सांवृतम् । अथ प्रसङ्गतः कर्तुंरपि सकाशात्प्रस्तुतफलस्य कथं तस्मादपारमार्थिकात्पारमार्थिकस्य सकलप्रमाणव्यवहाभेदं समर्थयन्ते
रसांवृतत्वस्य सिद्धिः। तथा च पारमार्थिक एव समस्तोप्रमातुरपि स्वपरव्यवसितिक्रियायाः कश्चिद् भेदः ॥१७॥
ऽपि प्रमागफनव्यवहारः प्राप्तः । अथ प्रमाणफलसांव
तत्वग्राहक प्रमाणं स्वयमसांवृतमिष्यते, तर्हि क्षीणा सकर्तुरात्मनः किं पुनः प्रमाणादित्यपिशब्दार्थः॥ १७॥
कलप्रमाणफलव्यवहारसांवृतत्वप्रतिज्ञा, अनेनैव व्यभिचाअत्र हेतुमाहुः
रात् । तदेवं सांवृतसकलप्रमाणफलव्यवहारवादिनो व्यक्त कतक्रिययोः साध्यसाधकभावेनोपलम्भात् ॥ १८॥ ।
एव परमार्थतः स्वाभिमतसिद्धिविरोध इति ॥ २१॥
प्रस्तुतमेवार्थ निगमयन्तिये साध्यसाधकभावेनोपलभ्येते, ते भिम्ने, यथा देवदत्तदा
ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषारुच्छिदिक्रिये, साधसाधकभावेनोपलभ्यते च प्रमातृवपरव्यवसितिलक्षणक्रिये ॥ १८ ॥
र्थसिद्धिहेतुः स्वीकर्तव्यः ॥२२॥ रत्ना०६ परि० । स्या। । एतद्धत्वसिद्धतां प्रतिषेधन्ति
(१२) इदानीं ये प्रमाणादेकान्तेनाभिनं प्रमाणफलमाहुः, ये
च वाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुचते, तन्मतस्य कर्ता हि साधकः, स्वतन्त्रत्वात क्रिया तु साध्या, कर्तृ
विचार्यमाणत्वे विशरारुतामाहुःनिर्वय॑त्वात् ।। १६॥
न तुल्यकालः फलहेतुभावो, हेतौ विलीने न फलस्य भावः । स्वमात्मा तन्त्रं प्रधानमस्येति स्वतन्त्रस्तद्भावस्तत्वं तस्मा
न संविदद्वैतपथेऽर्थसंवि-द्विलूनशीणं सुगतेन्द्रजालम् ।।१६।। त् । यः क्रियायां स्वतन्त्रः स साधको, यथा दारुच्छिदायां व्रश्चनः, स्वतन्त्रश्च स्वपरव्यवसितिक्रियायां प्रमातेति । स्व
बौद्धाः किल प्रमाणात्तत्फलमेकान्तेनाऽभिन्नं मन्यन्ने । तथा सन्त्रत्वं कर्तुः कुतः सिद्धम् ? इति चेत् । क्रियासिद्धावपरा
च तत्सिद्धान्त:-"उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूयत्ततया प्राधान्येन विवक्षितत्वात् । स्वपरव्यवसितिलक्ष. पत्वात् ।” अस्य व्याख्या-( उभयत्रात) प्रत्यक्षेऽनुमाने च, णा क्रिया पुनः साध्या, कर्तृनिर्वय॑त्वात् , या कर्तृनिर्वा तदेव शानं प्रत्यक्षाऽनुमानलक्षणं फलं कार्यम् । कुतः१.अधिक्रिया, सा साध्येतिव्यवहारयोग्या, यथा सम्प्रतिपन्ना, गमरूपत्वादिति परिच्छेदरूपत्वात् । तथाहि-परिच्छेदरूतथा च स्वपरव्यवसितिक्रियेति । तदेवं कर्तक्रिययोः सा- पमेव शानमुत्पद्यते । न च परिच्छे दाहतेऽन्यत् शानकलम् . ध्यसाधकभावन प्रतीयमानत्वादुपपन्नः कथश्चिद्भेदः ॥१६॥ अभिन्नाऽधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां __ एनमेवार्थ द्रढयन्ति
भिन्नं फलमस्तीति । एतच न समीवीनम् । यते। यद्यस्मादे. न च क्रिया क्रियावतः सकाशादभित्रैव, भित्रैव वा,
कान्तेनाऽभिन्नं, तत्तेन सहैवोत्पद्यते, यथा घटेन घटत्वम्।।
तैश्च प्रमाणकलयोः कार्यकारणभावोऽभ्युपगम्यते-प्रमाणं प्रतिनियतक्रियाक्रियावजावभङ्गप्रसङ्गात् ॥ २० ॥ कारणं, फलं कार्यमिति । स चैकान्ताऽभेद न घटते । न हि
अभिनवेत्यनेन सौगतस्वीकृतमभेदैकान्तं, भिवेत्यनेन त युगपदुत्पद्यमानयोस्तयोः सव्येतरगविपाणयोरिव कार्यका. धैशेषिकाऽऽयभिमतं भेदैकान्तं प्रतिक्षिपन्ति-क्रियायाः कि- रणभावो युक्तः, नियतमाकालभावित्वात्कारणस्थ, नियतोत्त. यावत एकान्तेनाभेदे हि क्रियावन्मात्रमेव तात्विकं स्यात् ,न | रकालभावित्वात्कार्यस्य । एतदेवाह-"न तुल्यकालः फलतु द्वयम् , अभेदप्रतिशाविरोधात् । एकान्तभेदे तु क्रिया हेतुभावः" इति । फलं कार्य, हेतुः कारणम् , तयोर्भावः कियावतोर्विवक्षितपदार्थस्यैवेयं क्रियेति संयन्धावधारणं, स्वरूपं, कार्यकारणभावः स तुल्यकालः समानकालो न न स्यात् । भेडाविशेषादशेषवस्तूनामप्यसौ किं न भवेत् । | युज्यत इत्यर्थः । अथ क्षणान्तरितत्वानयोः क्रमभावित्वं न च समवायोऽत्र नियामकतया व युक्तः, तस्याऽपि भविष्यतीत्याशङ्कयाऽऽह-"हेती विलीने न फलस्य भावः"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org