________________
(४७८) पमाणकाल प्रनिधानराजेन्मः।
पमाणदोस कालः । प्रमाणं वा परिच्छेदनं । वर्षाऽऽदिस्तत्प्रधानं । दिवसा य, राईओ य समा चेव भवंति ? । सुदंनदों या कालः प्रमाणकालः । कालभेदे, भ०।
सणा ! चित्तासोयपुमिमासु णं दिवसा य राईश्रो तत्स्वरूपम्
। य समा चेव भवंति, पम्मरसमुहुत्ते दिवसे पतारससे किं तं पमाणकाले ?। पमाणकाले दुविहे पप्मत्ते । तं मुहुत्ता राई भवइ, चउभागमुहुत्तभागृणा चउमुहुजहा-दिवसप्पमाणकाले य,रत्तिप्पमाणकाले य । चउपो- त्ता दिवसस्स वा राईए वा पोरिसी भवइ । से तं रिसीए दिवसे, चउपोरिसीए राई भवइ । उक्कोसिया अ- पमाणकाले ।
पंचममुहुत्ता दिवसस्स वा, राईए वा पोरिसी भवइ । अनन्तरं चतुःपौरुषीको दिवसश्चतुःपौरुषीका च रा. जहम्पिया तिमहत्ता दिवसस्स वा राईए वा पोरिसी भवइ ।
विर्भवतीत्युक्तम् । अथ पौरुषीमेव प्ररूपयन्नाह-( उक्कोजया णं भंते ! उक्कोसिया अपंचममुहुत्ता दिवसस्स वा
सियेत्यादि ) ( अद्धपंचममुहुस त्ति ) अष्टादशमुहूर्त
स्य दिवसस्य रात्रेर्वा, चतुर्थो भागो यस्मादीपञ्चमराईए वा पोरिसी भवइ, तया णं कइभागमुहुसभागेणं
मुहूर्ता, नवघटिका इत्यर्थः । ततोऽर्द्धपश्चमा मुहर्ता यपरिहायमाणी परिहायमणी जहमिया तिमुहुत्ता दिवसस्स स्याः सा तथा । (तिमुहुत्त त्ति) द्वादशमुहूर्तस्य दिवसाssवा राईए वा पोरिसी भवइ । जया णं जहमिया तिमुहुत्ता
देश्चतुर्थो भागस्त्रिमुहूर्तों भवति । अतस्त्रयो मुहर्ताः षट्
घटिका यस्यां सा तथा । (कहभागमुहुत्तभागेणं ति) दिवसस्स वा राईए वा पोरिसी भवइ, तदा णं कइभाग
कतिभागः कतिथभागस्तद्रूपो मुहूर्तभागः कतिभागमुहूमुहुत्तभागेणं परिवड्डमाणी परिवड्डमाणी उक्कोसिया अद्ध- तभागस्तेन कतिथेन मुहूर्ताशेनेत्यर्थः । (वावीससयभापंचममुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ । सुदंस- गमुहुत्तभागेणं ति ) इह अर्द्धपञ्चमानां बयाणां च मुहूर्तानां गा ! जदाण उक्कोसिया अपंचममुहुत्ता दिवसस्स था
विशेषः सार्दो मुहूर्तः। स च त्र्यशीत्यधिकेन दिवसशराईए वा पोरसी भवइ, तदा णं वावीससयभागमुहुत्तभा
तेन बर्खते हीयते च, स च साऽद्धों मुहर्तः त्र्यशीत्यधिक
शतभागतया व्यवस्थाप्यते, तत्र च मुहूर्त द्वाविंशन्यधिकं मेणं परिहायमाणी परिहायमाणी जहमिया तिमुहत्ता दि
भागशतं भवत्यतोऽभिधीयते-( वावीसं इत्यादि) द्वाविवसस्स वा राईए वा पोरिसी भवइ । जया णं जहम्मिया शत्यधिकशततमभागरूपेण मुहूर्तभागेनेत्यर्थः । ( प्रासातिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ, तदा णं
ढपुम्मिमाए इत्यादि ) इहाऽऽषाढपौर्णमास्यामिति यदुक्तं वावीससयभागमुहुत्तभागेणं परिवड्डमाणी परिवड्डमाणी
तत्पश्चसांवत्सरिकयुगस्यान्तिमवर्षापेक्षयाऽवसेयं, यतस्तत्रै
वाऽऽषाढपौर्णमास्यामष्टादशमुहूतौ दिवसो भवत्यर्द्धपश्चउक्कोसिया अद्धपंचमगुहुत्ता दिवसस्स वा राईए वा पोरि- ममुहूर्ता च तत्पौरुषी भवति, वर्षान्तरे तु यत्र दिवसे कर्कसी भवइ । कया णं भंते ! उक्कोसिया अद्धपंचममुहुत्ता दि- संक्रान्तिर्जायते तत्रैवाऽसौ भवतीति समवसेयमिति । बसस्स वा राईए वा पोरिसी भवइ, कदा णं जहालिया एवं पौषपौर्णमास्यामप्यौचित्येन वाच्यमिति । अनन्तरं रातिमुहुत्ता दिवसस्स वा राईए वा पोरिसी भवइ ?। सुदंस- |
त्रिदिवसयोर्वेषम्यमभिहितमथ तयोरेव समतां दर्शयन्नाह
( अन्थि णमित्यादि ) रह च-( चेत्तासोयपुसिमासुणणा ! जया णं उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवइ ज
मित्यादि) यदुच्यते तद्यवहारनयापेक्षं, निश्चयतस्तु कर्कहस्मिया दुवालसमुहुत्ता राई भवइ, तया णं उक्कोसिया मकरसंक्रान्तिदिनादारभ्य यद् द्विनवतितममहोरात्रं तस्याअद्धपंचममुहुत्ता दिवसस्स वा पोरिसी भवइ, जहमिया | ढे समा दिनराविप्रमाणतेति । तत्र च पश्चदशमुहूर्ते दिने तिमुहुत्ता राईए पेरिसी भवइ । जया वा उक्कोसिया अट्ठा
रात्री वा, पौरुषीप्रमाणं त्रयो मुहर्तात्रयश्च मुहूर्तचतुर्भागा ग्समुहुत्ता राई भवइ, जहम्मए दुवालसमुहुत्ते दिवसे भवइ,
भवन्ति,दिनचतुर्भागरूपयात्तस्याः। एतदेवाह-(चउभागे
त्यादि ) चतुर्भागरूपो यो मुहर्तभागस्तेनोना चतुर्भागमुहतया णं उक्कोसिया अपंचममुहुत्ता राईए पोरिसी भवइ,
तभागोना चत्वारो मुहर्ता यस्यां पौरुष्यां सा तथेति । जहप्पिया तिमुहुत्ता दिवसस्स पोरिसी भवइ । कया ण भ०११ श० ११ उ० । श्रा० चू० । प्रा० म० । विशे० । भंते ! उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहम्मिया पमाणजुत्त-प्रमाणयुक्त-त्रि० । स्वप्रमाणोपेते, और। दुवालसमुहुत्ता राई भवइ, कया वा उक्कोसिया अट्ठारस- पमाणणयतन-प्रमाणनयतत्त्व-न। प्रकर्षेण संशया द्यभावमुहुत्ता राई भवइ, जहामए दुवालसमुहुत्ते दिवसे भवइ । स्वभावेन मीयते परिच्छिद्यते वस्तु येन तत्प्रमाणम् । नीमुंदसणा ! आसाढपुम्मिमाए णं उक्कोसए अट्ठारसमुहुत्ते यते गम्यते श्रुतप्रमाणपरिच्छिन्नार्थकदशोऽनेननि नयः । दिवसे भवइ, जहमिया दुवालसमुहुत्ता राई भवइ । पोसपु
ततो योरपि द्वन्द्वे वचत्वाप प्रमाणस्याभ्यर्हितत्वन
"लक्षणहत्वोः-" इत्यादिवदल्पाचतरादपि नयशदात्प्रागुपिमाए णं उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहएणए
पादानम् । ततः प्रमाणनययोस्तच्चम् । प्रमाणनययोरसाधादवालसमुदत्ते दिवसे भवइ । अस्थि णं भंते ! दिवसा य
। मत दिवसा य रणस्वरूप, रत्ना०१ परि० । गडयो यसमा चत्र भवंति ?। हंता अन्थि । कया णं भंते! पमाणटोस-प्रमाणदोष-पुं० । द्वात्रिंशकवलप्रमाणातिरिक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org