________________
(४७३) एमागा अभिधानराजेन्डः।
पमाण विषयो गोचरो, धर्मसाधनलकण इति योगः। कस्य ?-धर्मबा
नित्यानित्यत्वादिका व्यवस्था तत्तन्प्रनीतिः,तथैव न तु शास्त्राबस्योक्तलक्षणस्य, कथमित्याह-तस्य तस्येति बीप्सायां विर्व- न्तरनीत्या, एकशास्त्रोक्तप्रकाराणां हिंसाकीनामन्य शाखन्या. चनम् । तन्त्रश्य शास्त्रस्य पष्टितन्नाऽऽदेविशिष्टापेक्का निश्रा येनायुज्यमानताया। स्फुटमेव प्रतीयमानत्वादिति । किमित्याहतत्तसन्त्रव्यपेक्का, तया यघदर्शन प्रतिवादी समाश्रितस्तत्तदः हिशब्दस्य व कारार्थत्वात् अद एव, पतदेवानन्तपेतं वि. पेक्तयेत्यर्थः । किं यावांस्तदभ्युपगतदर्शनार्थोऽनिधीयते ताब. चार्य विचारणी, तस्वतः परमार्थेन, वस्त्वन्तरविचारणे धर्मः हपेको उसी धर्मवादविषयः ?, मैयमित्याह प्रस्तुतार्थो मुमुक्षूणां
बादाभाचप्रसङ्गात् । कैर्विवामित्याह-धर्माधिनिर्धार्मिकः । मोक्ता एप,नोपयोगः प्रयोजनभायो यस्याऽस्तिप्रस्तुता- नक्तविपर्ययमाद-प्रमाणस्य प्रत्यक्षाऽऽदः, श्रादिशब्दात्प्रमेयस्य थोपयोगी, स एव नान्योऽपि धर्मवादविषयः। कश्चामावित्या- प्रात्माऽऽदेल वगं तदस्यव्यवच्छेदक स्वरूपम । यथा-'स्वपगह-धर्मस्य कर्मानुपादाननिर्जरण लकणस्य साधनानि हेतयो- घभासि ज्ञान प्रमागाम।' इत्यादि तुशब्दः पुनरर्थःन नैव, गुक्ति हिसाऽऽदीनि, तानि लकणं स्वभायो यस्य स तथेति ॥१॥ मत् उपपच्यपेतं. विचार्यमाणमिति शेषः। केन हेतनेत्याह-प्र. धर्मसाधनान्येवाऽऽ४
योजनं फलं तदादियस्योपायाऽऽदेः प्रयोजनाऽऽदिस्तस्यापञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् ।
ऽभावोऽसत्ता प्रयोजनाऽऽद्यभायस्तेन, प्रमाणलवणविचार.
णस्य प्रयोजनाऽऽधनावेन हेतुनेत्यर्थः प्रयोगवावम-प्रमाणा. अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम् ॥२॥
दिलक्णविचारणं न युक्तिमत्-प्रयोजनाऽऽद्यभावात्,यद्याप्र. पञ्चेति संख्या, एतानि वक्ष्यमाणानि पवित्राणि पावनानि. स. योजनाऽऽदिरहितं तत्तनविचारणकमम, प्रयोजनादिरहित वसंमतत्वातेषाम् । सक समस्तानां जैनसास्यबीरूपैशेषि- च प्रमाणादिलकणविचारणमिति तन्न युक्तिमदिति । न चायमकादीनां धर्मचारिणां धार्मिकाणाम् । कानि तानीत्याह-अ. सिद्धो हेतुः, सिद्धसेनरिवचनप्रतिष्ठित्रत्वादश्य । एतदेवाहहिंसा-माणबधिरतिः । सत्यम्-मनम्। अस्तेयम्--प्रचौर्यम् । तथा चाऽऽह महामतिः-तथा च तेनैव प्रकारेण निष्प्रयोजनम्वेन, त्यागः--सर्वसंगत्यजनम् । भैयुनवर्जनम् ब्रह्मविरतिरिति । 'आह' व्रते, ह तत्कालापेक्को वर्तमाननिहेशः। कोऽसावित्याहसवसमतत्वं चैषा मेव. जैनस्तावईतानि महावतान्यनिधी. महामतिः-अतिशयवत्प्रज्ञःसिरू सेनाऽऽचार्य इत्यर्थः ॥ ३ ॥४॥ यस्ते, सांयासमतानुसारिभिश्च यमाः । यस्ते माहुः-“ पञ्च
एतदेवाहयमाः,पच नियमा" तत्र यमा:."अहिंसा सत्यमस्तेयं ब्रह्मव. प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः । यमन्यवहारधेति" नियमास्तु-"अक्रोधो गुरुशुश्रूषा, शौचमा
प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ॥ ५॥ हारलाघवम् । अप्रमादधेति । "पाशुपतैस्तु धर्मशब्दनाक्तानि ।
प्रतिकानि सोके स्वत एव रूढानि तु प्रमागाल क्षणप्रमानयतस्ते दश धर्मानाहुः। तद्यथा
बचनप्रसाधनीयानि,प्रमाणानि प्रत्यक्काऽऽदीनि । तथा-व्यवह"अहिंसा सत्यवचन-भस्तैन्यं चाप्यकल्पना ।
रणं व्यवहार: स्नानपानदानदहनपाचनादिका क्रिया। चश. ब्रह्मचर्य तथाऽक्रोधो, ह्या जैव शौचभेव च ॥ १ ॥
छड़ः प्रसिम्त्वसमुपयार्थः । तत्कृतः प्रमाणमसाध्या, प्रमाणसंतोषो गुरुशुश्रूषा, इत्येते दश कीर्तिताः।"
सक्षणप्रवीणानामपि गोपाल बालाऽऽदीनां तथाव्यबहारदर्शभागवतैस्तु व्रतशयेनोच्यन्ते-यदाहुस्वे-"पञ्च व्रतानि पञ्चो.
नात् । तताच सति प्रमाणलकणस्य विसंबानिशानं प्रमाणमिपवनानि ।" तत्र प्रतानि-यमाः । उपत्रतानि तु-नियमाः। बारः
स्यादि नक्तौ प्रतिपादने. ज्ञायते नपलच्यते. (न) नेय, प्रयोजन पुनरेतानि कुशलधर्मा उक्ताः। यदाहुस्ते"-दश कुशलानि" था
फलस, पलम्भाई सत् यन्नोपलभ्यते तम्नास्तीत्यभिप्रायः । AR"हिंसा स्तन्योऽन्यथाकाम, पैशुन्य पुरुपानृतं ।
हच नास्तीति मुख्यवृत्या वक्तव्ये सत्यपि यत् ज्ञायते नेत्यु. मंजिनालापं व्यापाद मभिध्यां दृम्बिपर्ययम् ॥१॥
क्लमाचार्येण तदति वचनपारुष्पपरिहारार्थमिति ॥ ५॥ पापं कति दशधा, कायवाख्यान सेस्त्यजेत् ।"
एवं तावत् प्रमाणल कपप्रतिपादने प्रयोजनाभाव उक्तोऽथ अत्र व "अचान्यथाकाम" पारदार्यम. संजिन्नाऽऽलापोऽसंब
तत्रैवोपायानावप्रतिपादनायाभाषण, व्यागदः परपीमाचिन्तनम्, अन्निध्या धनादिवस.
प्रमाणेन विनिश्चित्य, तदुच्येत न वा ननु । म्तोषः, परिग्रह इति तात्पर्यम् । इम्बिपर्थयो मिथ्याभिनिवेशः, एतद्विपर्य याश्च दश कुशनधर्मा जयन्तीति । वैदिकैस्तु ब्रह्मश
अलक्षितात् कथं युक्ता, न्यायतोऽस्य विनिश्चितिः॥६॥ म्देनैतान्यभिहितानीति ॥२॥
नन्विति प्रमाणलकणप्रग्गायकमनाशकायाम्, ततश्वाऽऽहययेनानि पवित्राणि ततः किमित्याह
प्रमाण अक्षणम. प्रमाणतः प्रमाणेन प्रत्यवादिना विनिश्चित्य नि. क खल्वेतानि युज्यन्ते, मुख्यवृत्त्या क वा न हि ।
गीय,नत् प्रमाण वाकणमुच्येताभिधीयेत त्वया न वेति अभ्यथा
वातत्र यद्याद्यः पकस्तदा यत्त प्रमाणप्रकरणनिश्चायकं प्रमा. तन्त्रे तत्तन्त्रनीत्यैव, विचार्य तत्वतो ह्यदः ॥३॥
ण तल्लवगतो निश्चितमनिश्चितं वा स्यात? यदि निश्चितंतधार्थिभिः प्रमाणाऽऽदे-लेक्षणं न तु युक्तिपत् । त्तदाकि तेनैवाधिकृतप्रमाणेन,प्रमाणान्तरेण या तत्र यदि तेनैव प्रयोजनाऽऽद्यभावेन, तथा चाऽऽह महामतिः॥४॥ तदेतरेतराऽऽश्रयः। तथाहि-प्रमाणासलकणनिश्चयः,तल्लक्षणककस्मितन्त्रे इति योगः । खलुचाक्याल कारे । पसान्यनन्त
निश्चये चनामा एमिति यावत् रलकणं न नितिं न तावत् गोदितान्यहिसाऽऽदीनि, युज्यन्ते घटन्ते,मुख्य वृल्याउनुपन्चारण, प्रमाणस्य प्रमाणब,यावश्च न प्रमाणम्य प्रामाण्यं न ताल्लिक्षकवा कस्सिन्या तम्ने (नहि) नेब यूज्यन्ते इत्यनुवर्तते। तन्ने निश्चय इति । नावि प्रमाणान्तरेण तव कणनिश्चयः,अनवस्थाबौद्धादिमिहाते.कधंयज्यन्ते कथं वा न यज्यात त्याह-नस्व पत्तःनयाहि-यजन्मागाान्तरं तनिश्चितताणमा अन्यथा बोहाइस्तम्भस्य शाम्भस्य नीतिमादि पदार्यानां मन्यासक-या। अन्यथा वक्ष्यमाणदोषापरोनापि निश्चितक्षक्षण,यत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org