________________
(४७२) भनिधानराजेन्धः।
पमाण
पमाण
से किं तं पएसणिप्फरणे | पएसणिप्फ एगसम- प्पमाणे पंचविहे परमत्ते । तं जहा-तित्तरसगुणप्पमाणे०जायहिईए, दुसमयहिईए, तिसमयट्टिईए• जाव दससमयटि- व महुररसगुणप्पमाणे । से तं रसगुणप्पमाणे । से कित ईए, असंखिज्जसमयहिईए । से तं पएसनिष्फले ॥१३६।। फासगुणप्पमाणे १ । फासगुणप्पमाणे अट्ठविहे परमत्ते । तं
नवरमिह प्रदेशाः कामस्य निर्विभागा भागाः, तैनिधनं - जहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमादेशनिष्पन्न, तत्रैकसमयस्थितिकः परमाणुः स्कन्धो बा एके- थे। से तं फासगुणप्पमाणे । से किं तं संठाणगुणप्पन कालप्रदेशेन निष्पनो, द्विसमयस्थितिकस्तु द्वाभ्यास, एवं
माणे । संठाणगुणप्पमाणे पंचविहे पसत्ते । तं जहा-पयावदसायेयसमयस्थितिकोऽलवधेयः कालम निवृत्तः, प. रस्स्बे केन रूपेण पुद्रलानां स्थितिरेव नास्ति, प्रमाणता चे.
रिमंडलसंठाणगुणप्पमाणे, बट्टसंठाणगुणप्पमाणे, तंस६ प्रदेशनिष्पन्नव्यप्रमाणबद्भाबनीया ॥ १३६ ॥
संठाणगुणप्पमाणे, चउरंससंठाणगुणप्पमाणे, आयसंठासे किं तं विभागनिष्फले । विभागणिप्फरमे-अणेगविहे
णगुणप्पमाणे । से तं संठाणगुणप्पमाणे । से तं अजीवपरमत्ते । तं जहा
गुणप्पमाणे। " समयावलिअमुहुत्ता, दिवसअहोरत्तपक्खमासा य । (परिमंडलेति) नवरं परिमएलसंस्णामं बनयाऽऽदिवत्, संवच्छरजुगपलिया, सागरोसप्पिपरिअट्टा" ॥१३७।।
वृत्तमयोगोलकवत, ध्यानं त्रिकोणं हाटकफलबत्, चतु विभागनिष्यन्नं तु समयाऽऽसि । तथा चाऽऽह-समयाssa.
रनं समचतुष्कोणम् , भायतं-दीमिति। लियगाहा ॥ १३ ॥ भनु ।
से किं तं जीवगुणप्पमाणे । जीवगुणप्पमाणे तिविहे परमनावप्रमाणम्
ते । तं जहा-णाणगुणप्पमाणे, दंसणगुणप्पमाणे, चरिसे किं तं भावप्पमाणे भावप्पमाणे तिविहे परमत्ते । ती त्तगुणप्पमाणे॥ जहा-गुणप्पमाणे, नयप्पमाणे, संखप्पमाणे ॥ १४६ ॥
जीवस्य गुणा ज्ञानाऽऽदयस्त प्रमाणं जीवगुणप्रमाणं, त. भवन भावो वस्तुनः परिणामो ज्ञानाऽऽविर्याऽऽदिश्च, प्र
च ज्ञानदर्शनचारित्रगुणभेदानिधा। मितिः प्रमीयते अनेन प्रमीयते स वा इति प्रमाणह, भाव
से किं तं णाणगुणप्पमाणे । णाणगुणप्पमाणे चउबिहे पव प्रमाणं भावप्रमाणम् । भावसाधनपके प्रमितिः वस्तु- पएणत्ते । तं जहा-पच्चक्खे, अणुमाणे, श्रोवम्मे,भागमे ।। परिच्छेदस्त तुत्वाद्भावस्य प्रमाणताऽवसेया । तच नावप्र.
तत्र ज्ञानरूपो यो गुणस्तद्रूपं प्रमाणं चतुर्विधम् । तद्यथा-प्र. माणं त्रिविधं प्राप्तम् । तद्यथा-'गुणप्रमाणभित्यादि।' गुणो
त्यक्कम, अनुमानम, उपमानम, प्रागमः । तत्र 'शू' व्याप्ती कानाऽऽदिः, स एव प्रमाणं गणप्रमाणं, प्रमीयते च गुणैः।
इत्यस्य धातोरश्नुते-कानाऽऽत्मना अान् व्यामोतीति मको व्यं, गुणाश्च गुणरूपतया प्रमीयन्तेऽत: प्रमाणता ॥ १४६ ॥
जीवः। अश' भोजने इत्यस्य वा मनाति-भुले पालयति मनु०। ( नयप्रमाणस्वरूपम् ' णय' शब्द चतुर्थभागे
वा सर्वार्थानित्यक्षो-जीव एव । प्रतिगतम्-प्राश्रितमकं प्रत्य१८७६ पृष्ठे उक्तम् ) संस्थान संख्या, सब प्रमाणं संख्यामा
कमिति, "प्रत्यादयः कान्ताऽद्यर्थे द्वितीयया।"(का०००४३०) णम् । अनु।
इति समासः । जीवस्यार्थसाक्षात्कारित्वेन यदशानं वर्तते से किं तं गुणप्पमाणे । गुणप्पमाणे दुविहे पसत्ते । ।
तरप्रत्यक्तमित्यर्थः, अन्ये स्वतमकं प्रति वर्तत इत्यव्ययीभा. जहा-जीवगुणप्पमाणे, अजीवगुणप्पमाणे य ।।
पसमासं विदधति, तच न युज्यते, अध्ययीभावस्य नपुं. तत्र गुणप्रमाणं विधा-जीवगुणप्रमाणं च , अजीवगुण- सकलिकत्वात् प्रत्यकशब्दस्य त्रिलिजता न स्यात् , रश्यप्रमाणं च।
ते चेयं, प्रत्यक्का बुद्धिः, प्रत्यको बोधः, प्रत्यकं ज्ञानमिति दशনাবিষকন্যা মামএ নাম্বার
नात् , ततो यथादर्शिनस्तत्पुरुष एवायम । अनु० । प्रत्य. से किं तं अजीवगुणप्पमाणे । अजीवगुणपमाणे पंचविहे क्षप्रमाणन 'पञ्चक्ख' शब्देऽस्मि शेव भागे विस्तरतो गतम)
( अनुमानगुणप्रमाणस्वरूपम् 'अणुमाण ' शब्दे प्रथमभागे परमत्ते । तं जहा-वएणगुणप्पमाणे,गंधगुणप्पमाणे, रसगु
४०३ पृष्ठे गतम्) अव (नप) मानप्रमाणस्वरूपनिरूपणम् णप्पमाणे, फासगुणप्पमाणे, संठाणगुणप्पमाणे । 'प्रोमाण 'शब्दे तृतीय नागे ९० पृष्ठे रीतम्)(आगमप्रमा ( से कितं अजीवगुणापमाणे 'इत्यादि) पतत्सर्वमपि णनिरूपणम् 'भागम' शब्दे द्वितीयभागे ५२ पृष्ठे कृतम् ) पाठसिद्धम्।
(दर्शनगुणप्रमाणम् 'दसणगुणप्रमाण' शब्दे चतुर्थभागे २४से कितं वस्मगुणप्पमाणे वएणगणपयाणे पंचवि- २८ पृष्ठे दर्शितम् ) (चरित्रगुणप्रमाणम् 'चरित गुणप्यमाण' हे पामते । तं जहा-कालवर गुणपमाणेजाव सुकिल्लवम
शब्दे तृतीयभागे ११४७ पृष्ठे दर्शितम् ) यथार्थहिंसाऽऽदिनिषे.
कमेव शासनम् । भ०५श०४ उ.। गुणप्पमाणे । से तं वएणगुणपमाणे । से कि तं गंध
(E) अनन्तरं यादा नक्लास्तेषां च मध्ये मुख्य वृष्या धर्मवाद गुणप्पयाये। गंवगुणप्पमाणे दुबिहे पण्णत्ते । तं जहा
एव विधेय इति तद्विपय मुण्पर्शयन्नाइसुरभिगंधगुणप्पयाणे, दुरभिगंधगुणपमाणे य । से तं गं- विषयो धर्मवादस्य, तत्तत्तन्त्रव्यपेक्षया । धगुणप्पणाये। से किं तं रसगुणप्पमाणे । रसगुण-' प्रस्तुतार्थोपयोग्येव, धमेसाधनलक्षणः॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org