________________
(४७१) अभिधानराजेन्सः ।
पमाण
पमाण
जहा-नामप्पमाणे,ठवणप्पमाणे,दब्बप्पमाणे,भावप्पमाणे । ( पमाणे चचविहे इत्यादि ) प्रमीयते परिच्छिद्यते बस्तु निश्चीयतेऽनेनेति प्रमाणम् । नाम-स्थापना-व्य-भावस्व. रूपं चतुर्विधम् । अनु० । (नामप्रमाणव्याख्या 'णामप्प. माण' शब्दे चतुर्थभागे २००१ पृष्ठे गता ) ( स्थापनाप्रमाणव्याख्या । ग्वणप्पमाण, शब्दे चतुर्थभागे १६७६ पृष्ठे समुक्ता)
से किं तं दव्वप्पमाणे ?। दवप्पमाणे छबिहे परमत्ते । तं जहा-धम्मत्थिकाए० जाव अद्धासमए । से तं दबप्पमाणे । भयमत्र भावार्थ:-धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि अव्यमेव प्रमाणं तेन निष्पन्ना. नि दव्यप्रमाणनामानि, धर्मास्तिकायाऽऽदिव्यं विहाय न क. दाचिदन्यत्र वर्तन्त इति ततुकान्युच्यन्त इति तात्पर्यम् । अनादिसिकान्तनामत्वेनैवैतानि प्रागुक्तानीति चेत्, उच्यतां, को दोषः ?, अनन्तधर्माऽऽत्मके वस्तुनि तत्तद्धीपक्कयाऽनेकव्यपदेशनाया अपुष्टत्वात्, पबमन्यत्रापि यथासम्भवं वा. च्यामिति । अनु। (धर्मास्तिकायव्याख्या तदेकार्थिकानि च 'धम्मस्थिकाय' शब्दे चतुर्थनागे २७१८ पृष्ठे व्याख्यातानि) (अधर्मास्तिकायब्याख्या 'अधम्मस्थिकाय 'शब्दे प्रथमभागे ५६७ पृष्ठे गता)।(अद्धासमयव्याख्या 'श्रद्धासमय' शब्दे प्रथमभाग ५६५ पृष्ठे गता) से किं तं पमाणे । पमाणे चउबिहे पालते। तं जहा-दब्बप्पमाणे,खेत्तप्पमाणे,कालप्पमाणे,भावप्पमाणे ॥२३शाअनु। तत्र प्रमितिः प्रमीयते वा परिच्छिद्यते येनार्थस्तत्प्रमाण, तत्र द्रव्यमेव प्रमाण दएमाऽदिव्येण वा धनुरादिना शरीराऽऽदेईव्यैर्वा दएमहस्ताङ्क लाऽदिनिद्रव्यस्य वा. जीवाऽऽदेव्याणां वा, जीवधर्माधर्मादीनां, अव्ये वा परमाएवादी पर्यायाणां 5. व्येषु वा तेष्वेव तेषामेव प्रमाणं अव्यप्रमाणम् । एवं यथायोग सर्वत्र विग्रहः कार्यः । तत्र अव्यप्रमाणं द्वेधा-प्रदेशनिष्पन्न, विभागनिष्पन्नं च । तत्राऽऽद्यं परमाणवाद्यनन्तप्रदेशिकान्तं वि. भागनिष्पन्नं पञ्चधा मानाऽऽदि। तत्र मानं धान्यमानं सेतिकाssदि। रनमान कर्षाऽदि १. उन्मानं तुनाकर्षाऽऽदि २, अवमानं हस्ताऽऽदि ३, गणितमेकाऽऽदि ४, प्रतिमानं गुञ्जाबलाऽऽदी. ति ५। केत्रमाकाशं तस्य प्रमाणं किंधा प्रदेशनिष्पन्नाऽऽदि । तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढाऽऽदि असंख्येयप्रदेशावगाढा. स्तम् । विजागनिष्पन्नमगुनाऽऽदि, काल: समयस्तन्मानं द्विधा-प्रदेशनिष्पन्नमेकसमयस्थित्यादि असंख्येयममयस्थित्यन्त. म्। विभागनिष्पन्न समयावत्रिकेत्यादि । केत्रकालयोङव्यत्वे सत्यपि भेदनिर्देशो जीवाऽऽनिद्रव्यविशेषकत्वेनानयास्तपर्या. यताऽपीति ब्याद्विशिष्टताख्यापनाय:। जाव एव भावानां वा प्रमाण भावप्रमाणं गुणनयसंख्याभेदभिन्नं, तत्र गुणा जीवस्य ज्ञानदर्शनचारित्राणि । तत्र ज्ञानं प्रत्यक्वानुमानोपमानाऽऽगमरूपं प्रमाणमिति नया नैगमाऽऽदयः, संख्या एकाऽऽदिकेति । स्था० ४०१ उ०। आव०।दश।
निचसूत्रः । भा० म० । ध्य० । विशे० । उत्त । ('से किं तं पमाणे' इत्यादि) प्रमीय- ते-परिच्छियते धान्याच्याऽऽद्यनेनेति प्रमाणम्-असतिप्रसृत्या-
दि, अथवा चेदं च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येक प्रमीयते-परिच्छिद्यते यत्तत्प्रमाणं-यधोक्तमेव, यदि वा धान्याच्याऽऽदेरेव प्रमितिः-परिच्छेदः स्वरूपाबगमः प्रमाणम, अत्र पके ऽसतिप्रसृत्यादेस्तद्धेतुत्वात् प्रमाणता, तश्च प्रमाण द्रव्याऽऽदेिप्रमेयवशाच्चतुर्विधम् । तद्यथा-व्यविषयं प्रमाणं द्रव्यप्रमाणम् । अनु०। से किं तं दबप्पमाणे । दबप्पमाणे दुविहे पसत्ते । तं जहापएसनिष्फम्मे अ,विभागनिष्फमे असे किं तं पएसनिष्फमे?। पएसनिष्फले अणेगविहे पलत्ते । तं जहा-परमाणुपोग्गले दुपएसिएन्जाव दसपएसिए संखिजपएसिए असंखिजपएसिए अणंतपएसिए । से तं पएसनिप्फरमे । से किं तं विभागनिष्फले ? । विभागनिप्फरमे पंचविहे पामत्ते । तं जहामाणे, उम्माणे, अवमाणे, गणिमे, पडिमाणे ।। तत्र व्यप्रमाण विविधम्-प्रदेशनिष्पन्न विभागनिष्पन्नं च । तत्र प्रदेशा-एकछिपाधणवस्तनिष्पन्न प्रदेशनिष्पन्नं, तत्रैकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिकः, प्रदेश. त्रयघटितस्त्रिप्रदेशिका, एवं यावदनन्तैः प्रदेशः सम्पन्नोऽनमतप्रदेशिकः । नन्विदं परमाएवादिकमनन्तप्रदेशिकस्कन्धपर्यन्तं द्रव्यमेव, ततस्तस्य प्रमेयत्वात् प्रमाणता न युक्तेति चेत्, नैवम्, प्रमेयस्यापि व्याऽऽदेः प्रमाणतया रूढत्वात् । तथाहि प्रस्थकाऽऽदिप्रमाणेन मिना पुञ्जीकृतं धान्याऽऽदि जयमालोक्य लोके वक्तारो भवन्ति-प्रस्थकाऽऽदिरयं पुञ्जीकृतस्तिष्ठतीति, त. तश्चैकद्विव्यादिप्रदेशनिष्पन्नत्वलकणेन स्वस्वरूपेणैव प्रमीयमा. णत्वात्परमाण्वादिषव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यता. ऽदुव, करणसाधनपने स्वेकद्विव्यादिप्रदेशनिष्पन्नत्वलकणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते, व्यं तु तत्स्वरूपयोगादु. पवारता, भावसाधनतायां तु प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं क. मसाधनपके परमारबादि व्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्कयोस्तूपचारत इत्यदोषः । इदं च यथोत्तरमा न्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशनिष्पन्नत्वात् प्रदेशनिष्पन्न. मुक, हितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो जाडो विकल्प प्रकार इति यावत्तेन निष्पत्र विभागनिष्पन्नम्। तथाहि-न धान्यमानाऽऽदेः स्वगत प्रदेशाऽऽश्रयणन स्वरूप निरूपयिष्यते । अपि तु-"दो अाई यो पसई". त्यादिको यो विशिष्टः प्रकारस्तेनेति । तच्च पञ्चविध, तद्यथामानम् , उन्मानम् , अवमानं, गणि मं, प्रतिमानम् । अनु० । (परमाणुपद्रलव्याख्या ' परमाणुपोग्गल ' शब्दे वक्ष्यते) (मानस्वरूपम् 'माण' शब्दे वक्ष्यते) उन्मानव्याख्या' उ. म्माण 'शब्दे द्वितीयभागे ८४७ पृष्ठे गता) (अवमानव्याख्या 'ओमाण ' शब्दे तृतीयजागे ८० पृष्ठे गता) (गणिमव्याख्या 'गणिम' शब्दे तृतीयत्नागे ८२४ पृष्ठे प्रतिपादिता) (प्रतिमानव्याक्या 'परिमाण' शब्देऽस्मिन्नेव भागे ३३५ पृष्ठे गता) (क्षप्रमाणव्याख्या 'खेत्तपमाण' शब्द तृतीय नागे ७७० पृष्ठे गता) से किं तं कालप्पमाणे ?। कालप्पमाणे दुविहे पसत्ते । तं जहा-पएसणिप्फम्मे, विभागाणिप्फ अ॥१३॥ गतार्थमेव । १३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org