________________
(४७४) अन्निधानगजेन्द्रः।
पमाग
पमागा
स्तलकणनिश्चयः किं तेनैव, उतान्धेन? यदि तेनैव तदा पूर्ववदि. तरेतराश्रयः। अथ प्रमाणान्तरेण तदा तदपि नि इन तलकणम्, अन्यथा वेत्यनवस्था । ठग्न निश्चितलकणमिति पकः । नाप्यनिश्चितलक्षणमिति वाच्यम् । यत आह-अलक्षितादनितिलक्षगात्प्रमाणलक्षणनिश्चायकात्प्रमाणात् कथं केन प्रकारेण,न कथञ्चिदित्यर्थः । युक्ता साता, न्यायतो नीत्याऽस्य प्रमाणलक्षणस्य,विनिश्चितिर्निीतिः। अयमभिप्राय:-निश्चितलक्ष. गन प्रमाणेन विनिश्चित्य प्रमाणलक्षणं वक्तव्यं भवतीति न्यायः । न च विकीर्पितं प्रमाणव्युत्पादकशास्त्रं विना प्रमाणलक्षणविनिश्वायकप्रमाणस्य लक्षण निश्चयः, ततश्चानिश्चित लक्षणमेव तदित्यलक्षितात् प्रमाणान्न युक्ता तलक्षणविनिश्चितिरिति ॥६॥ अथानिश्चितलक्षणादपि प्रमाणाप्रमाणलक्षणनिश्चिति
भविष्यतीत्यस्यामाशङ्कायामाहसत्यां चास्यां तदुक्त्या किं, तद्वद्विषयनिश्चिते । तत एवाविनिश्चित्य, तस्योतिान्ध्यमेव हि ॥ ७॥ सत्यां भवन्त्यां,चशम्दः पुनरर्थः । अस्यामनन्तरोकायाम् .अनिर्णीतलक्षणात्प्रमाणात्प्रमाणलक्षणनिश्चितौ तदुक्त्या प्रमा. णलक्षणप्रतिपादनेन किं? न किञ्चित्प्रयोजनमित्यर्थः। कुत इ. त्याह-तद्वत्प्रमाणलक्षणवद्विषयनिश्चिने प्रमेयपरिच्छेदात् । यथाहि-अनिर्णीतलक्षणेनापि प्रमाणे न प्रमाणलक्षणं निश्चीयते, एवं चिकीर्पितलक्षणेन प्रमाणेन प्रमेयस्याऽपि निश्चितिप्रसङ्गाद्यर्थ प्रमाणलक्षणप्रणयनमिति भावः । तदेवं प्रमाणन विनिश्चित्य तदुच्येतेति पजो निराकृतः। अथानिश्चित्येतिपक्षस्य दूषणायाऽऽह-तत एवेति, यत एवं प्रमाणेनविनिश्चित्य प्रमाण लक्षणप्रतिपादनमुकयुक्त्या मोहरूप वर्तते. नत एवाविनिश्चित्य प्रमाणेनाविनिय तदुक्तिः प्रमाणलक्षणप्र. तिपादनम् । किमित्याह-धिया बुद्धेरान्ध्यमन्धवं संमोहो ध्यान्ध्यं तदेव वर्तते. प्रमाणलक्षणप्रतिपादयितुर्मूढतैव, निइफलाऽऽयासनिबन्धनत्वात्तस्या इति भावना । हिशब्दो यस्मादर्थे । तस्याश्चोत्तरश्लोके तस्मादित्यनेन संबन्ध इति ॥७॥ एवं प्रमाणलक्षणविचारस्य निष्प्रयोजनतामनुपायतां चोपदोपसंहारतः प्रक्रान्तां धर्मवादस्यैव विधेयतां
दर्शयन्नाहतस्माद्यथोदितं वस्तु, विचार्य रागवर्जितैः। धर्माथिभिः प्रयत्नेन, तत इष्टार्थसिद्धितः ॥ ८ ॥ यस्मात्प्रमाणाऽऽदिलक्षणविचारः प्रयोजनाऽऽदिधिरहितस्तसाद्ध तोर्यथोदितं पूर्वोक्तवस्तुनोऽनतिवृत्तं क खल्वेतानि युज्यन्त इत्यादिरूपं, वस्तु धर्मशाधनस्ररूपमर्थजातं, विचार्य विवे बनीयं किंविधैः कारेत्याह-रागवर्जितः स्वदर्शनपक्षपातरहितः उपलक्षण वाच्चास्य परदर्शनपवितरित्यपि दृश्यम्। धार्थिभिर्धर्भप्रयोजनिभिः,तदन्यैस्तु वस्त्वन्तरमपि विचारणीयं स्यादिति विशेषणफलम् । कथम् ? प्रयलेनाऽऽदरंग । किभित्यवभिन्या ती धर्मसाधनविषयविधारात्, इ. टार्थसिद्धितो धर्भलक्षणवाञ्छितार्थप्राप्तः कारणादिति ॥८॥ हा०१३ अमृ०। (१०) प्रमाणसंख्या । एवं प्रमाणस्य स्वरूपं प्रतिपाद्य
संख्यांसमाख्यान्तितद् विभेदम्-प्रत्यक्ष परोक्षं, चेति ॥ १॥
रजा०२ पार० । (अस्य सूत्रस्य व्याख्या ' पच्चक्ख' शब्दे ऽस्मिन्नेव भागे गता)
से किं तं पमाणे / पमाणे चरविहे परमत्ते । तं जहा-पच्चकसे, अणुमाणे, अोवमे, आगमे जहा अणुयोगदारे तहा ण यवं पमाणं० जाव तेण परं णो अत्ताऽऽगमे, णो अणंतरागमे, परंपरागमे । भ० ५ श. ४ उ०। ननु कथमेतद् द्वैतमुपपद्यते ?,यावता प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकोऽवोचत् अपरेतु प्रत्यक्षानुमानाऽऽगमापमानार्थापच्यभावसं नवैति ह्यपातिमस्वभावान् भूयसो भेदान् प्रमाण स्य प्रोवुः, तत्कथमेतत् ?, इति चेत्। उच्यते-समर्थयिष्यमाणप्रमाण भावनानुमानेन तावञ्चार्वाकस्तिरस्करणीयः । अपरे तु सम्भवत्प्रमाणभावानामत्रैवान्तर्भावेन बोधनीयाः । तत्राऽनुमानागौ परोक्षप्रकारावेव व्याख्यास्येते, उपमानं तु नैयायिकमते तावत् कश्चित्प्रेष्यः प्रभुणा प्रेषयांवके गवयमानयेति । स गवयशब्दवाच्यार्थमजानानः कश्चन वनेचरं पुरुषमप्राक्षीत् कीदृग् गवय इति ? । स प्राऽऽह-यादग् गौस्तादृग् गवय इति । तत. स्तस्य प्रेष्यपरपस्यारण्याती प्राप्तस्याऽऽप्तातिदेशवाक्यार्थस्मरणलदारे गोसदृश गवयपिण्डज्ञानम् 'अयं स गवयशब्दवाच्याऽर्थः' इति प्रतिपत्ति फलरूपामुत्पादयत्प्रमाणमिति । मीमांसकमते तु यत् प्रतिपत्ता गौरुपलब्धो न गवयो, न वाऽतिदेशवाक्पं गौरिव गवयः ' इति श्रुतं, तस्य विकटाटवीपर्यटनलम्पटस्य गवयदर्शन प्रथमे समुत्पन्ने स. ति यत् परोक्षे गावे सादृश्य ज्ञानमुन्मजति-'अनेन सदृशः स गौः' इति, 'तस्थ गोरनेन सादृश्यम्' इति वा तदुपमानम्-"तस्माद्यत् स्मर्यते तत्स्था-सादृश्येन विशेपितम्। प्रमेयमुपमानस्य, सादृश्यं वा तदन्वितम् ॥ १॥” इति वचनादिति । तदुच्यते-एतञ्च परोक्षभेदरूपायां प्रत्यभिज्ञायामेवान्तर्भावयिष्यते अर्धापत्तिरपि-“प्रमाण पदकविज्ञातो, यत्रार्थोऽनन्यथाभवन् । अर, कल्लयदन्यं, साऽर्थापत्तिरुदाहृता ॥ १ ॥” इत्येवलक्षणाऽनुमानान्तर्गतैव । तथाहि-अर्यापरयुत्थापकोऽर्थोऽन्यथाऽनुपपद्यमानत्वेनानवगतः, अवगतो वा दृष्टार्थपरिकल्पनानिमेितं स्यात् ? ! न तावइनवातः, अतिप्रसङ्गात् । श्रथाबगतः, तीन्यथाऽनुपपद्यमानत्वावगमोऽथोपत्तेरेव.प्रमाणातराद्वा? प्राच्यप्रकारे परस्पराश्रयः। तथाहि-अन्यथाऽनुपपद्यमानत्वेन प्रतिपन्नादर्थादर्थापत्तिप्रवृत्तिः, तत्प्रवृत्तश्वास्यान्यथानुपपद्यमानत्वप्रतिपत्तिरिति । प्रमाणान्तरं तु भूयोदर्शनं, विपक्ष उनुपलम्भो बा ?। भूयोदर्शनमपि साध्यमिाण, दृष्टान्तभिणि वा ? । यदि साध्यधर्मिणि, तदा भूयोदर्शनेनैव साध्यस्याऽपि प्रतिपन्नत्वादर्थापत्य र्थ्यम् । अथ दृष्टान्तधमिाण, तर्हि तत्र प्रवृतं भूयोदर्शनं साध्यधर्मिण्यन्यथाऽनुपपद्यमानत्वं निश्चाययनि , तत्रैव वा?। तत्रोत्तरः पक्षोऽसन् , न खलु दृष्टान्तधर्मिणि निश्चितान्यथाऽनुपपद्यमानत्वोऽर्थः साध्यभिणि तथात्वेनानिश्चितः स्वसाध्यं गमयति, अतिप्रसङ्गात् । प्रथम पक्ष तु लिङ्गार्थापच्युन्थापकार्थयावाभावः । विपक्षेऽनुपलम्भात् तदवगम इति चेत् । नन्वसावनुपलम्भमात्ररूपोऽनिश्चितो, निश्चिती वा तदवगमयेत् । प्रथमपते, तत्पुत्रत्वाऽऽइरपि गमकत्वाऽऽपत्तिः । निश्चितश्चेत् तहहनुमानमेवार्थापजिरापना, निश्चितान्यथाs
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org