________________
( ४६५ )
अभिधानराजेन्द्रः |
पमाण
यत्वस्य वासम्भवात् अनिराकृतेर्जन्यमानत्वं हेतुः प्रेरणाप्रभवस्य चेतसः सिद्धः दोषजन्यत्वात्रा मारावयोरविनामावस्यापि मिथ्याज्ञानेऽन्यत्न निश्चितत्वात् तद्विरुद्धत्वानैकान्तिकत्वयोरप्यभाव इति भवत्यतो देती भ
,
9
ज्ञाने प्रामाण्वाभावसिद्धिः किं च प्रामात्रे वि सति, कि, तत् प्रामाख्यं स्वतः परतो वेति चिन्ता युक्तिमती । भवदभ्युपगमेन तु तदेव न संभवति । तथाहि शातृव्यापारः प्रमाणं भवताऽभ्युपगम्यतेन वाऽसौ युक्तः । तमाहकप्रमाणाभावात्। तथादि- प्रत्यक्षं वा तड्राहकम्, अनुमानम् श्रन्यद्वा प्रमाशान्तरम् ? । तत्र यदि प्रत्यक्षं तद्राहकमभ्युपगम्येत, तदाऽत्रापि वक्तव्यम्-स - स्वसंवेदनं, नं, बाह्येन्द्रियजं, मनःप्रभयं वा ? । न तावत्स्वसंवेदनं तद्राहकम्। भवता तद्ग्राह्यत्वानभ्युपगमात्तस्य । नाऽपि वाद्येन्द्रियम् इन्द्रियाणां स्वजन कत्वाभ्युपगमात् । न च ज्ञातृव्यापारेण सह तेषां संबन्धः । प्रतिनियतरूपाऽऽदिविषयत्वात् नापि मनोजन्यं प्रत्यक्षं शातृव्यापारलक्षणप्रमाण प्रादकम्। तथाप्रतीत्यभावात् अन भ्युपगमाच्च । श्रथानुमानं तद्माहमभ्युपगम्यते । तदप्ययुक्तम् । यतोऽनुमानमपि ज्ञातसंबन्धस्यैकदेशदर्शनादसनि बुद्धिरित्येयं लक्षमभ्युपगम्यते। संचा न्यसंबन्धव्युदासेन नियमलक्षणोऽभ्युपगम्यते । यत उक्लब"संबन्धो हि न तादात्म्यलक्षण गम्यगमकभावनिबन्धनम्।" ययोर्हि तादात्म्यं न तयोः गम्यगमकभावः तस्य भेदनिबधनत्वात् । श्रभेदेवा, साधनप्रतिपत्तिकाल एव साध्यस्याऽपि प्रतिपन्नत्वात् कथं गम्यगमकभावः ? । श्रप्रतिपत्तौ वा, यस्मिन् प्रतीयमाने यन प्रतीयते तत्ततो भिनं, यथा घटे प्रतीयमानेऽप्रतीयमानः पटः । न प्रतीयते चेत्साधनप्रतीतिकाले साध्यं तदा तत्ततो भिन्नमिति कथं तयोस्तादा रम्यम् । किं च यदि तादात्म्यङ्गम्यगमकभावोऽभ्युपगम्यते, तदा तादायाविशेषायथा प्रयज्ञानन्तरीयकत्वमनित्यत्वस्य गमकम्, तथाऽनित्यत्वमपि प्रयत्नानन्तरीयकत्वस्य गम कं स्यात् । श्रथ प्रयत्नानन्तरीयकत्वमेव श्रनित्यत्वनियतत्वेन निश्चितं नाऽनित्यत्वं तनियतत्वेनः निश्चयापेक्षश्च गम्यगकभाव इति, तर्हि - " यस्मिन्निश्चीयमाने यन निश्चीयते । इत्यादि पूर्वोक्रमेव दूषणं पुनरापतति । अपि च प्रवनन्द रीयकत्वमेव, अनित्यत्वनियतत्वेन निश्चितमिति वदता स यवास्मद्भ्युपगतो नियमः संबन्धोऽभ्युपगतो भवति । नापि तदुत्पत्तिः संबन्धी गम्यगमकभावनिबन्धनम् । तथाऽभ्युपगमे वक्तृत्वाऽऽदेरप्य सर्वशत्वं प्रति गमकत्वं स्यात् । श्रथ सर्वशत्वे, वक्तृत्वाऽऽदेर्वाधकप्रमाणाभावात्सर्वशत्वादिभ्यो देव्यवृत्तिः संदिग्वेति संदिग्धविपक्षव्यावृ किराचार्य गमक तर्हि धूमस्याप्यननी वाचकप्रमाणाभा वात्ततो व्यावृत्तिः संदिग्धेति संदिग्धविपक्षव्यावृत्तिकत्वाद प्रति गमकत्वं न स्यात् । श्रथ" कार्ये धूमो हुतभुजः, कार्यधर्मानुवृतिः स तदभावेऽपि भवन् कार्यमेव न स्यात् । " इत्यनग्नी धूमस्य सद्भाववाचकं प्रमाणं विद्यत इति नाऽसी संदिग्धविपक्ष व्यावृतिकः तचैतत् प्रकृतेऽपि व क्त्वाऽऽदी समानमिति तस्याऽप्य सर्वशत्वं प्रति गमकत्वं स्यात् । किं च कार्यत्वे सत्यपि वक्तृत्वाऽऽदेः, संदिग्धवि पक्ष व्यावृतिकत्वेना सर्वशत्वं प्रत्यनियतत्वात् वयगमक त िस एवाभ्युपगतो नियमलक्षणः संबन्धोऽभ्युपग
११७
Jain Education International
पमाण
तो भवति । श्रपि च तादात्म्यतदुत्पत्तिलक्षण संबन्धाभावेऽपि नियमलक्षण संवन्धप्रसादात्, कृत्तिकोंदयचन्द्रोद्गमनाद्यतनसहित एडपिपीलिकोत्सर्पगी कानफलोपलभ्य मानमधुररसस्वरूपाणां हेतूनां यथाक्रमं भाविशकटोदयस मानसमयसमुद्रवृद्धिश्वस्तनभानुदयभाविवृष्टितत्समानकाससिन्दूरारुणरूपस्वभावेषु साध्येषु गमकत्वं सुप्रसिद्धम् । संयोगाऽऽदिलक्षणस्तु संघग्यो भवतेव साध्यप्रतिपादनागत्वेन निरस्त इति तं प्रति न प्रयस्यते ।
"
" एवं परोकसंवन्ध-प्रत्याख्याने कृते सति । नियमो नाम संबन्धः, स्वमतेनोच्यते ऽधुना ॥ १ ॥ कार्यकारणभावाऽऽदि संबन्धानां द्वयी गतिः । नियमनियमाभ्यां स्यादनियमादवद्वता ॥ २ ॥ सर्वेऽप्यनियम होते, नानुमत्पत्तिकारणम्। नियमात्केवलादेव न किश्चिन्नानुमीयते ॥ ३ ॥ " इत्यादि । स च संबन्धः किमन्वयनिश्वयद्वारेण प्रतीयते, उत व्य. तिरेकनिश्वयद्वारेणेति विकल्पइयम् । तत्र यदि प्रथमो विकल्पोऽभ्युपगम्यते तत्रापि पव्यम् किं प्रत्यान्यपनिश्वयः, उतानुमानेनेति । न तावत्प्रत्यक्षेणान्वयनिश्च यः । अन्वयस्य हि रूपं तद्भावे एव भावः । न च शातृव्यापारस्य प्रमाणत्वेनाभ्युपगतस्य प्रत्यक्षेण सद्भावः शक्यते ग्रहीतुम् । तज्राहकत्वेन प्रत्यक्षस्य पूर्वमेव निषेद्धत्वात् त्वयाऽनभ्युपगमाच्च । नाऽपि ज्ञातृव्यापारसद्भावे एवार्थप्रकाशनलक्षणस्य हेतोः सद्भावः प्रत्यक्षेण ज्ञातुं श। तस्यापीन्द्रियव्यापारजे प्रत्यक्षेण प्रतिपरा है।। तदशक्रिश्य, अक्षाणां तेन सह संबन्धाभावात् । नाऽपि स्वसंवेदनलक्षणेन प्रत्यदोग पूर्वोकस्य हेतोः सद्भायः शक्यो निश्चेतुम् | भवदभिप्रायेण तत्र तस्याव्यापारात् । तच प्रत्यक्षेण साध्यसद्भावे एव हेतुसद्भावलक्षणोऽन्वयो निश्वेतुं शक्यः । नाप्यनुमानेन तनिश्चयः । अनुमानस्य निश्चितान्वयहेतुप्रभवत्वाभ्युपगमात् । न च तस्याऽन्वयः प्रत्यक्षल मधिगम्यः । पूर्वोक्तदोषप्रसङ्गात् । श्रनुमानात्तनिश्वये ऽनवस्थेतरेतराऽऽश्नयदोषावनुषज्येते इति प्रागेव प्रतिपादितम् । न च प्रत्यक्षानुमानम्यतिरिकं प्रमाणान्तरं सम्भवति । तन अन्वयनिश्धपद्वारे शाब्यापारे साध्ये पूर्वोकय देवोनिय मलक्षणः संबन्धो निश्चेतुं शक्यः । नाऽपि व्यतिरेकनिश्चयद्वारेण । यतो व्यतिरेकः साध्याभावे हेतोरभाव एवेत्येवंस्वरूपः । न च प्रकृतस्य साध्यस्याभावः प्रत्यक्षेण समधिगम्यः । तस्याऽभावविषयत्वविरोधादनभ्युपगमात् श्रभाषप्रमाण वैयर्थ्याप्रसङ्गाव्य नानुमानादिसद्भावग्राहकप्रमाणनिश्वेयः । अत एव दोषात् । अथादर्शननश्यति पक्षः सोऽपि न युक्तः यतो दर्शनं किमनुपलम्भरूपम् श्राहोस्विदभावप्रमाणस्वरूपमिति वक्तव्यम् ? । तत्र यद्याद्यः पक्षः। सन युक्तः यतोऽत्रापि वक्तव्यम् । श्रनुपलम्भः किं दृश्यानुपलम्भीऽभिप्रेतः, आहोस्विदश्यानुपलम्भ इति । तत्र पथदृश्यानुपलम्भः प्रकृतसाध्याभावनिश्चायकोऽभिप्रेतः। तदाब्राऽपि कल्पनाद्वयम् कि स्वसंवन्ध्यनुपलम्भस्तरियायकः, उत सर्वसंबन्धी ? | यद्यात्मसंबन्धी तनिश्चायकः । स न युक्तः । परचेतोवृत्तिविशेषैस्तस्याऽनैकान्तिकत्वात् । अथ सर्वसंधी अनुपलम्भस्तभिश्वापक इत्यभ्युपगमः। अ
For Private & Personal Use Only
www.jainelibrary.org