________________
पमागा
अनिधानराजेन्द्रः ।
पमाण
यमप्ययुक्तः । सर्वसंवन्धिनोऽनुपलम्भस्याऽसिद्धत्वात् । अथ | न्यथा तत्र व्यापकवृत्त्यनिश्वये राश्यन्तरे क्षणिकाक्षणिदृश्यानुपलम्भस्तनिश्वायक इति पक्षः । सोऽप्यसङ्गतः। | करूपे तस्याऽऽशङ्कद्यमानत्वेन तद्व्याप्यस्याऽपि नैकान्तयतो दृश्यानुपलम्भश्चतुर्द्धा व्यवस्थितः-स्वभावानुपल- तः क्षणिकनियतत्वनिश्चयः। न च प्रकृतसाध्येऽयं न्यायः । म्भः, कारणानुपलम्भो, व्यापकानुपलम्भो, विरुद्धविधिश्चे- तस्यात्यन्तपरोक्षत्वेन हेतुब्यापकभावान्तराधिकरणन्यासिति । तत्र यदि स्वभावानुपलम्भस्तनिश्चायकत्वेनाभिमतः। द्धेः । तन्न व्यापकानुपलम्भनिमित्तोऽपि विपक्षे साधसन युक्ता स्वभावानुपलम्भस्यैवंविधे विषये व्यापारासम्भ- नामावनिश्वयः । नाऽपि विरुद्धोपलब्धिनिमित्तः । प्रकृतवात्। तथाहि-एकज्ञानसंसर्गिणस्तुल्ययोग्यतास्वरूपस्य भा- साध्यस्यात्यन्तपरोक्षत्वेन तदप्रतिपत्ती तदभावनियतविपान्तरस्याभावव्यवहारसाधकत्वेन पर्युदासवृत्त्या तदन्य- पक्षस्याप्यप्रतिपत्तितस्तेन सहार्थप्रकाशनलक्षस्य हेतोः सज्ञानस्वभावोऽसावभ्युपगम्यते । न च प्रकृतस्य साध्यस्य हानवस्थानलक्षणविरोधाऽसिद्धेः । परम्परपरिहारस्थितकेनचित्सहकज्ञानसंसर्गित्वं सम्भवतीति नाऽत्र स्वभावानुप- लक्षणस्तु विरोधोऽन्योन्यव्यवच्छेदरूपयोरर्थप्रकाशनाप्रलम्भस्य व्यापारः । नाऽपि कारणानुपलम्भः प्रकृतसा- काशनयोः सम्भवति, न पुनरर्थप्रकाशनशातृव्यापारयोः श्रध्याभावनिश्चायकः । यतः-सिद्ध कार्यकारणभावे कारणा- न्योऽन्यव्यवच्छेदरूपत्वाभावात् । नापि मातृव्यापारनियनुपलम्मः कार्याभावनिश्चायकत्वेन प्रवर्तते । न च प्रकृतस्य तत्वादर्थप्रकाशनस्य साध्यविपक्षेण विरोध इति शक्यमभिसाध्यस्य केनचित्सह कार्यत्वं निश्चितम् । तस्याऽदृश्यत्वेन धातुम् । अन्योन्याश्रयदोषप्रसक्ने। तथाहि-सिद्धे तन्नियतप्रागेव प्रतिपादनात् । प्रत्यक्षानुपलम्भनिबन्धनश्च कार्यका- त्वे तद्विपक्षविरोधसिद्धिः,तत्सिद्धेश्च तन्नियतत्वसिद्धिरिति रणभाव इति कारणानुपलम्भोऽपि न तन्निश्चायकः। व्या- स्पष्ट एवेतरेतराऽऽश्रयो दोषः। तन्न विरुद्धोपलब्धिनिमित्तोऽपि पकानुपलम्भस्तु सिद्धे व्याप्यव्यापकभावे व्याप्याभावसाध. विपक्षे साधनाभावनिश्चयः। अथादर्शनशब्देनाभावाऽऽख्य कोऽभ्युपगम्यते। न च प्रकृतसाध्यव्यापकत्वेन कश्चित्पदार्थो प्रमाणं व्यतिरेकनिश्चयनिमित्तमामिधीयते । तदप्यनुपपन्नम्। निश्चेतुं शक्यः । प्रकृतसाध्यस्यादृश्यत्वप्रतिपादनात् । तन्न तस्य तन्निमित्तत्वासंभवात् । तथाहि-निषेध्यविषयप्रमाणपव्यापकानुपलम्भोऽपि तन्निश्चायकः। विरुद्धोपलब्धिरप्यत्र ञ्चकस्वरूपतयाऽऽत्मनोऽपरिणामरूपं वा तदभ्युपगम्येत,तदविषये न प्रवर्तते । तथाहि-एको विरोधोऽविकलकारणस्य | यवस्तुविषयज्ञानरूपं वा। गत्यन्तराभावात् । तदुक्तम्-'प्रत्यभवतोऽन्यभावेऽभावात्सहानवस्थानलक्षणो निश्वीयते,शी- क्षाऽऽदेरनुत्पत्तिः,प्रमाणाभाव उच्यते।साऽऽत्मनोऽपरिणामो तोष्णयोरिव । विशिष्टात् प्रत्यक्षात् । न च प्रकृतं साध्यमवि- वा,विज्ञानं वाम्यवस्तुनि॥१॥"तत्र यदि निषेध्यविषयप्रमाणपकलकारणं कस्यचिद्भावे निवर्तमानमुपलभ्यते । तस्यादृश्य- श्वकरूपत्वेनात्मनोऽपरिणामलक्षणमभावाऽऽख्यप्रमाणं सात्वादेव । द्वितीयस्तु परस्परपरिहारस्थितिलक्षणः । सोऽपि धनाभावनियतसाध्याभावस्वरूपव्यतिरेकनिश्चयनिमित्तमिलक्षणस्य स्वरूपव्यवस्थापकधर्मरूपस्य दृश्यत्वाभ्युपगमनि त्यभ्युपगमः। स न युक्तः। तस्य समुद्रोदकपलपरिमाणेनानैकाष्ठो, दृश्यत्वाभ्युपगमनिमित्तप्रमाणनिबन्धनो न प्रकृतसाध्य- न्तिकत्वात् । श्रथान्यवस्तुविषयविज्ञानस्वरूपमभावाऽख्यं प्रविषये संभवति ! टन्न ततोऽपि प्रस्तुतसिद्धिः । तन्न साध्य- माणं व्यतिरेकनिश्चयानाम जमिति पक्षः । सोऽपि न युक्तः । स्याभावमिश्चयोऽनुपलम्भनिबन्धनः। साधनाभावनिश्चयोऽ- विकल्पैरनुपपत्तेः । तथाहि-किं तत्साध्यनियतसाधनखपि नादृश्यानुपलम्भनिमित्तः। उक्नदोषत्वात् । दृश्यानुपलम्भ- रूपादन्यद्वस्तु, यद्विषयं ज्ञानं तदन्यज्ञानमित्युच्यते ?। यदि निमित्तत्वेऽपि, न स्वभावानुपलम्भस्तन्निमित्तम् । उद्दिष्ट- यथोक्तसाधनस्वरूपव्यतिरिक्त पदार्थान्तरं, तदा वक्तव्यम्विषयाभावव्यवहारसाधकत्वेन तस्य व्यापाराभ्युपगमात् । तदेकज्ञानसंसर्गि, साधनेन सह, उतान्यथेति । यदि यथोक्तअनुहिएविषयत्वेऽपि, यत्र यत्र साध्याभावस्तत्र तत्र साध- साधनेनैकशानसंसर्गि तदा तद्विषयशानासिध्यति, यथोक्तनाभाव इति, एवं न ततः साधनाभावनिश्चयः । तनिश्च- साधनस्याभावनिश्चयः प्रतिनियतविषयः । किं तु यत्र यत्र यश्च नियमनिश्वयहेतुरिति न स्वभावानुपलम्भोऽपि त. साध्याभावस्तत्र तत्रावश्यंतया साधनस्याप्यभाव इत्येवनियमहेतुः । नापि कारणानुपलम्भः । यतः कारणं शात- म्भूतो व्यतिरेकनिश्चयो न ततः सिद्धयति । सर्वोपसंहारेण व्यापार एवार्थप्रकटतालक्षणस्य हेतोर्भवताऽभ्युपगम्यते । साधनाभावनियतसाध्याभावनिश्चयस्य हेतोः साध्यनियन चाम्सौ प्रत्यज्ञसमधिगम्य इति कुतस्तस्य सम्प्रति का. तत्वलक्षणनियमो निश्चायक इति नैकज्ञानसंसर्गिपदार्थान्तरणत्वावगम इति न कारणानुपलम्भोऽपि तदभावनिश्च- रोपलम्भादभावाऽऽख्यात्प्रमाणाद्यतिरेकनिश्चयः । अथ तदयहेतुः । व्यापकानुपलम्भेऽप्ययमेव न्यायः । यतो व्याप- संसर्गि पदार्थान्तरोपलम्भस्वरूपमभावाऽऽख्यं प्रमाण,साध्याकत्वमपि पूर्वोक्तहेतुं प्रति ज्ञातृव्यापारस्यैवाभ्युपगन्तव्य- भाव साधनाभावनिश्चयनिमित्तम् । तदप्यसंबद्धम् । अतिम् । अन्यथाऽम्यस्य व्यापकत्वे साध्यविपक्षाद् व्यापकनिवृ. प्रसङ्गात् । न हि पदार्थान्तरोपलम्भमात्रादन्यस्य तदतुल्यसिद्वारेण निवर्तमानमपि साधनं न साध्यनियतं स्यात् । श्र. योग्यतारूपस्य तेन सहैकज्ञानासंसर्गिणः पदार्थान्तरस्याथ यथा सवलक्षणो हेतुः क्षणिकत्वलक्षणसाध्यव्यतिरिक्त- भावनिश्चयः। अन्यथा सह्योपलम्भाद्विन्ध्याभावनिश्चयः स्यात्। क्रमयोगपद्यस्वरूपपदार्थान्तरव्यापकानवृत्तिद्वारेण, अक्षाण- श्रथ तथाभूतसाधनादन्यस्तभावः, तद्विषयं ज्ञानं तदन्यकलक्षणाद्विपक्षाद्यावर्त्तमानः स्वसाध्यनियतः, तथा प्रक ज्ञानं, तद्विपक्षे साधनाभावनिश्चयनिमित्तम् । ननु तदपि तोऽपि हेतुर्भविष्यति । असम्यगेतत् । यतस्तत्रापि यद्य- ज्ञानं किं यत्र यत्र साध्याभावस्तत्र तत्र साधनाभाव इत्येवं र्थक्रियालक्षण सत्वव्यापके क्रमयोगपद्ये कुतश्वित्प्रमाणा- प्रवर्तते, उत कचिदेव साध्याभावे साधनाभाव इत्येवम् । रक्षणिके सिद्धे भवतस्तदा तन्निवृत्तिद्वारेण विपक्षात् व्या- तत्र यद्याद्यः कल्पः । स न युक्तः । यथोक्नसाधनविविक्त्रसर्ववर्तमानोऽपि सवलक्षणो हेतुः स्वसाध्यनियतः स्यात् । अ.। प्रदेशकालप्रत्यक्षीकरणमन्तरेण एवम्भूतज्ञानोत्पत्यसंभवात्।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org