________________
(४६४) अन्निधानराजेन्द्रः।
पमागा
पमाण
भाविनो निमित्तम्, अथ प्रवृत्युत्तरकालभाविनीति विक
पराधीनेऽपि चैतस्मि-मानवस्था प्रसज्यते। ल्पद्वयम् ? । तत्र यदि पूर्वः पक्षः स न युक्तः । पूर्वकाला- प्रमाणाधीनमेतद्धि, स्वतस्तश्च प्रतिष्ठितम् ॥२॥ या बाधकानुपलब्धेः प्रवृत्युत्तरकालभावनिश्चयनिमित्तत्वा. प्रमाणं हि प्रमाणेन, यथा नान्येन साध्यने । सम्भवात् । न ह्यन्यकालानुपलब्धिरन्यकालमभावनिश्चयं न सिध्यत्यप्रमाणन्व-मप्रमाणात्तथैव हि।३।" इति स्यान्मतम्। विदधाति । अतिप्रसङ्गात् । नापि प्रवृत्युत्तरकालभाविनी यदप्यन्यानपेक्षामितिभावो बाधकप्रत्ययः, तथाऽन्यबाधबाधकानुपलब्धिस्तनिश्चयनिमित्तम् । प्राक् प्रवृत्तेरुत्तरका- कतया प्रतीत एवान्यस्याप्रमाणतामाधातुं क्षमो नान्यथेति। लं बाधकोपलब्धिन भविष्यतीत्यर्वाग्दर्शिना निश्चेतुमशक्य सोऽयमदोषः । यतःत्वेन, तम्या प्रसिद्धत्वात् । नापि प्रवृत्त्युत्तरकालभावि- "बाधकप्रत्ययस्ताव-दर्थान्यत्वावधारणम् । न्यनुपलब्धिस्तदैव निश्चीयमाना तत्कालभाविबाधकाभाव- सोनपेक्षप्रमाणत्वात् , पूर्वज्ञानमपोहते॥१॥ निश्चयस्य निमित्तं भविष्यतीति वक्तुं शक्यम् । तत्कालभा- तबाऽपि त्वपवादस्य, स्यादपेक्षा क्वचित्पुनः। विनो निश्चयस्याऽकिञ्चिकरत्वप्रतिपादनात् । किं च-बाध- जाताऽऽशकस्य पूर्वेण, साऽप्यन्येन निवर्तते ॥२॥ कानुपलब्धिः सर्वसंबन्धिनी किं तनिश्चयहतुः, उताऽऽत्मसं- बाधकान्तरमुत्पन्न, यद्यस्यान्विच्छतोऽपरम्। बन्धिनीति पुनरपि पक्षद्वयम् ? । यदि सर्वसंबन्धिनीति प- ततो मध्यमबाधेन, पूर्वस्यैव प्रमाणता ॥ ३॥ क्षः । स न युक्तः । तस्या असिद्धत्वात् । न हि सर्वे प्रमातारो अथान्यदप्रयत्नेम, सम्यगन्वेषणे कृते । बाधकं नोपलभन्त इति अग्दिर्शिना निश्वेतुं शक्यम् । अ- सूलाभावान विज्ञानं, भवेद् बाधकबाधनम् ॥ ४॥ थाऽऽत्मसंबन्धिनात्ययमभ्युपगमः।सोऽप्ययुक्तः । आत्मसंब. ततो निरपवादत्वा-त्तेनैवाऽऽधं बलीयसा। न्धिन्या अनुपलब्धेः परचेतोवृत्तिविशेषरनैकान्तिकत्वात्तन्न बाध्यते तेन तस्यैव, प्रमाणत्वमपोद्यते ॥५॥ बाधाभावनिश्चयेऽनुपलब्धिनिमित्तं, नापि संवादो निमित्त एवं परीक्षकशान-त्रितयं नातिवर्तते । म् । भवदभ्युपगमेनानवस्थाप्रसङ्गस्य प्रतिपादित-बात । न ततश्चाजातबाधेन, नाऽऽशक्यं वाधकं पुनः ॥६॥” इति । च याधाभावो विशेषः सम्यक्प्रत्ययस्य सम्भवतीति प्रा- तथाहि-पतेन सर्वेणापि ग्रन्थेन स्वतः प्रामाण्यव्यागेव प्रतिपादितम् । कारणदोषाभावेऽप्ययमेव म्यायो वक्तव्य हतिः परिहता, परीक्षकज्ञानत्रितयाधिकशानानपेक्षयानवइति नासावपि तस्य विशेषः। किं च-कारणदोषबाधका- स्था च । एतद् द्वितयमपि परपक्ष प्रदर्शितं प्राक्तनन्यायेन । भावयोर्भवदभ्युपगमेन कारणगुणसंवादकप्रत्ययरूषत्वस्य यच्चान्यत् पूर्वपते परतः प्रामाण्ये दूषणमभिहितम् तप्रतिपादनात् तनिश्चये तस्य विशेषेऽभ्युपगम्यमाने परतः चाऽनभ्युपगमेन निरस्तमिति न प्रतिपदमुच्चार्य दृष्यते । प्रामाण्यनिश्चयोऽभ्युपगत एव स्यात् । न च सोऽपि युक्तः। प्रेरणाबुद्धस्तु प्रामाण्यं न साधननिर्भासि प्रत्यक्षस्येव सं. अनवस्थादोषस्य भवदभिप्रायेण प्राक् प्रतिपादितत्वात् । य- वादात्तस्य तस्यामभावात् । नाप्यव्यभिचारिलिहनिश्चयबदप्युक्तम्-"एवं त्रिचतुरज्ञान" इत्यादि । तत्रैकस्य शान- लात्स्वसाध्यादुपजायमानत्वादनुमानस्येव । किंच-प्रेरणाप्रस्य प्रामाण्य, पुनरप्रामाण्यं, पुनः प्रामाण्यम्, इत्यवस्थात्रय- भवस्य चेतसः प्रामाण्यसिद्धयर्थ स्वतः प्रामाण्यप्रसाधनदर्शनाद्वाधके, तद्बाधकाऽऽदो वाऽवस्थात्रयमाशङ्कमानस्य प्रयासोऽयं भवताम् । चोदनाप्रभवस्य च ज्ञानस्य न केवकथं परीक्षकस्य नापरापेक्षा, येनानवस्था न स्यात् ?। यद- लं प्रामाण्यं न सिद्धयति, किं त्वप्रामाण्यनिश्चयोऽपि तव प्युक्तम्-'अपेक्षातः' इत्यादि । तदप्यसङ्गतम् । यतो नाऽयं न्यायेन संपद्यते । तथाहि-यद् दुष्टकारणजनितं शानं. न तछलव्यवहारः प्रस्तुतो, येन कतिपयप्रत्ययमात्रं निरूप्यते ।न प्रमाणम् यथा तिमिराऽऽापद्रवोपहतचक्षुरादिप्रभवं ज्ञानम, हि प्रमाणमन्तरेण बाधकाऽऽशङ्कानिवृत्तिः। न चाऽऽशङ्का- दोषवत्प्रेरणावाक्यजनितं च-"अाग्नहोत्रं जुहुयाद्" इत्या. च्यावर्तकं प्रमाणं भवदभिप्रायेण संभवतीत्युक्तम् । तथा कार. दिवाक्यप्रभवं ज्ञानमिति कारणविरुद्धोपलब्धिः। न चाणदोषशानेऽपि पूर्वेण जाताऽऽशङ्कस्य कारणदोषज्ञानान्तरा- सिद्धो हेतुः। भवदभिप्रायेण प्रेरणायां गुणवतो वक्तुरभावे, पेक्षायां कथमनवस्थानिवृत्तिः ? । कारणदोषज्ञानस्य तत्का- तद्गुणैरनिराकृतैर्दोषैर्जन्यमानत्वस्य प्रेरणाप्रभवे ज्ञाने सिरगदोषग्राहकज्ञानाभावमात्रतः प्रमाणत्वान्नात्राऽनवस्था । द्धत्वात् । अथ स्यादयं दोषो यदि वक्तगुणैरेव प्रामाण्यापयदाह-"यदा स्वतः प्रमाणत्वं, तदाऽन्यन्नैव मृग्यते । नि- वादकदोषाणां निराकरणमभ्युपगम्यते । यावता वक्तुरभावर्तते हि मिथ्यात्वं, दोषाशानादयत्नतः ॥१॥” इति । वेनाऽपि निराश्रयाणां दोषाणामसद्भावोऽभ्युपगम्यत एव । पतच्चानुद्धोष्यम् । प्रागेव विहितोत्तरत्वात् । न च दो. तदुक्तम्पाशानाहोषाभावः । सत्स्वपि दोषेषु तदज्ञानस्य संभवा
"शब्दे दोषोद्भवस्ताव, वक्त्रधीन इति स्थितम् । त् । सम्यग्ज्ञानोत्पादनशक्तिवपरीत्येन मिथ्याप्रत्ययोत्पा
तदभावः कचित्तावद् , गुणवद्वक्तृकत्वतः॥१॥ दनयोग्यं हि रूपं तिमिराऽऽदिनिमित्तमिन्द्रियदोषः। स चा
तद्गुणैरपकृष्टानां, शब्दे संक्रान्त्यसम्भवात् । तीन्द्रियत्वात्सन्नपि नोपलक्ष्यते । न च दोषा ज्ञानेन व्या
यद्वा वक्तरभावेन. न स्युर्दोषा निराश्रयाः॥२॥” इति । साः, येन तलिवृश्या निवत्तरन् । दोपाभावशाने तु सं. वादाऽऽद्यपेक्षायां सैवाग्नवस्था प्राक् प्रतिपादिता । एतेनैत-|
भवेदप्येवं, यद्यपौरुषेयत्वं कुतश्चित्प्रामाण्यात्सिद्धं स्यात् ।
तच्चन सिद्धम् । तत्प्रतिपादकप्रमाणस्य निषेत्स्यमानत्वात् । दपि निराकृतम् । यदुक्तं भट्टेन
अत एव चेदमप्यनुद्धोध्यम्-" तत्रापवादनिर्मुक्ति-वक्त्र"तस्मात्स्वतः प्रमाणत्वं, सर्वत्रौत्सर्गिकं स्थितम् । भावालधीयसी । बेदे तेनाप्रमाणत्वं, नाऽऽशङ्कामपि गच्छति बाधकारण दुष्टत्व-शानाभ्यां तदपोयते ॥१॥
॥१॥" तेन गुणवतो वक्लरनभ्युपगमाद्भवद्भिः, अपौरुषे.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org