________________
पमाया अभिधानराजेन्डः।
पमाण कालं बाध्यत इति पक्षः। सोऽपि न युक्तः । उत्तरकालं तस्य नम् । तदपि परसमयानभिज्ञतां भवतः ख्यापयति । कारस्वत एव नाशाभ्युपगमान्न तत्र बाधकव्यापारः सफलः, णगुणग्रहणापेक्षं प्रमाणं स्वकार्ये प्रवर्तत इति परदैवरक्ता हि किंशुकाः । अथ प्रमेयं बाध्यते इत्यभ्युपगमः । स्यानभ्युपगमात् । यश्चोक्तम्-" उपजायमानं प्रमाणसोऽप्ययुक्तः । यतः प्रमेयं बाध्यमानं किं प्रतिभासमानेन मर्थपरिच्छेदशक्तियुक्तम्,” इति । तत्राविसंवादित्वमेव रूपेण बाध्यते, उताऽप्रतिभासमानरूपसहचारिणा स्पर्शा- अर्थतथात्वपरिच्छेदशक्तिः, तच्च परतो ज्ञायते, तद
दिलक्षणेनेति विकल्पनाद्वयम् ?। तत्र यदि प्रतिभासमानेन पेक्षेप्रमाणं स्वकार्ये प्रवर्तत इति तत्तत्र परतः स्थितस् । रूपेण बाध्यते इति मतम् । तदयुक्तम् । प्रतिभासमानस्य "नापि प्रामाण्यं स्वनिश्चयेऽम्यापेक्षम् ।" इत्युक्तं यत् । तदरूपस्यासवासंभवात् । अन्यथा सम्यग्ज्ञानावभासिनोऽप्य- प्यसत् । यतो निश्चयस्तत्र भवन् किं निर्निमित्तः, उत सनिसत्यप्रसङ्गः । श्रथाप्रतिभासमानेन रूपेण बाध्यते इति म- मित्त इति कल्पनाद्वयम् । तत्र न तावानिमित्तः । प्रतितम् । तदप्ययुक्तम् । अप्रतिभासमानस्य रूपस्य प्रतिभास- नियतदेशकाल स्वभावाभावप्रसङ्गात् । सनिमित्तत्वेऽपि किं मानरूपादन्यत्वात् । न चान्यस्याभावेऽन्यस्याभावः । अति- स्वनिमित्तः,उत स्वव्यतिरिक्लनिमित्तः। न तावत्स्वनिमित्तः। प्रसङ्गात्। अथार्थक्रिया बाध्यते । ननु साऽपि किमुत्पन्ना स्वसंविदितप्रमाणानभ्युपगमात् मीमांसकस्य । अथ स्वयाध्यते. उतानुत्पन्ना ?। यद्युत्पन्ना, न तर्हि बाध्यते तस्याः व्यतिरिक्लनिमित्तः । तत्रापि वक्तव्यस्-तनिमित्तं किं प्र. सत्वात् । अथानुत्पन्ना। साऽपि न बाध्या।श्रनुत्पन्नत्वादेव। किं त्यक्षम्, उतानुमानम् । अन्यस्य तनिश्चायकस्यासम्भवात्। च-अर्थक्रियाऽपि पदार्थादन्या। ततश्च तस्या अभावे कथम तत्र यदि प्रत्यक्षम् । तदयुक्तस् । प्रत्यक्षस्य तत्र व्यापारायो. न्यस्यासवम्?। अतिप्रसङ्गादेव । व्यवच्छेद्यासम्भवे च बाधा- गात् । तद्धीन्द्रियसंयुक्त विषये तव्यापारादुदयमासादयत्प्र. वर्जितमिति विशेषणस्याप्ययुक्तत्वात् । न बाधाविरहोऽपि त्यक्षव्यपदेशं लभते । न चेन्द्रियाणामापरोक्षतालक्षणेविज्ञानस्य विशेषः । अथादुष्टकारणाऽऽरब्धत्वं विशेषः। सो- न फलेन तत्सेवदनरूपेण वा संप्रयोगः, येन तयोर्यथाऽपि न युक्तः । यतस्तस्याप्यज्ञातस्य विशेषत्वमसिद्धम् । शा- र्थत्वस्वभावं प्रामाण्यमिन्द्रियव्यापारजनितेन प्रत्यक्षेण नितत्वे वा कुतोऽदुष्टकारणाऽऽरब्धत्वं ज्ञायते । अभ्यस्माददुष्टका- श्चीयते । नाऽपि मनोव्यापारजेन प्रत्यक्षेण । एवंविधस्याररणाऽऽरब्धाद्विज्ञानादिति चेत् अनवस्था।संवादादिति चेत् । भवस्याभावात् । नापि तयोरुत्पादकस्य ज्ञातृव्यापाराऽऽख्यननु संवादप्रत्ययस्याप्यदुष्टकारणारब्धत्वं विशेषोऽन्यस्माद- स्य यथार्थत्वनिश्चायकत्वं प्रामाण्यं बाह्येन्द्रियजन्येन मनो. दुष्टकारणारब्धात् संवादप्रत्ययाद्विशायत इति सैवानवस्था जन्येन वा प्रत्यक्षेण निश्चीयते । तेन सहेन्द्रियाणां संबभवतः संपद्यत इति । किं च-शानसव्यपेक्षमदुष्टकरणारब्ध न्धाभावात् । न चेन्द्रियासंबद्ध विषये ज्ञानमुपजायमानं स्वविशवमपेक्ष्य स्वकार्ये शानं प्रवर्त्तमानं कथं न तत्र परतः प्रवृ. प्रत्यक्षव्यपदेशमासादयतीत्युक्तम् । नाऽप्यनुमानतः प्रामातं भवति तथा कारणदोषाभावः पर्युदासवृत्या भवदभिप्रा. एयनिश्चयः । पूर्वोक्तस्य फलद्वयस्य यथावस्थितार्थत्वलक्ष. येण गुणः। ततश्चाऽदुष्टकारणाऽऽरब्धमिति वदता गुणवत्का- णप्रामाण्यानिश्चये लिहाभावात् । ज्ञातृव्यापारस्य तु पूर्वोरणारब्धमित्युक्तं भवति । कारणगुणाश्च प्रमाणेन स्वकार्ये क्लफलद्वयस्वभावस्वकार्यलिङ्गसम्भवेऽपि न यथार्थनिश्चायप्रवर्तमानेनापेक्ष्यमाणनिश्चायकप्रमाणापेक्षा अपेक्ष्यन्ते, तद- कत्वलकणप्रामाण्यनिश्चायकत्वस् । यतस्तल्लिङ्गं संवेदनाssपि प्रमाणं स्वकारणगुणनिश्चायकं स्वकारणगुणनिश्चयापेक्षं ख्यं, यथार्थत्वविशि, तनिश्चये व्याप्रियेत, निर्विशेषणं वा । स्वकार्ये प्रवर्त्तत इत्यनवस्थादूषणं “जातेऽपि यदि विज्ञाने, प्रथमपक्षे तस्य यथार्थत्वविशेषणग्रहणे प्रमाणं वक्तव्यम्, तावन्नार्थोऽवधार्यते।" इत्यादिना ग्रन्थेन परपक्षे आसम्ज्य- तच्च न संभवतीति प्रतिपादितस् । निर्विशेषणस्प फलस्य मानं स्ववधाय कृत्योत्थापनं भवतः प्रसक्तम् । अथादुटका- प्रामाण्यप्रतिपादकत्वे, मिथ्याशाने फलमपि प्रामाण्यनिश्चा. रणजनितत्वनिश्चयमन्तरेणाऽपि झानं स्वार्थनिश्चये स्वकार्ये यकं स्यादित्यतिप्रसङ्गः । तत्रैतत्स्यात् पूर्वोक्तं फलद्वयमप्रवर्तिप्यते । तदसत् । संशयाऽऽदिविषयीकृतस्य प्रमाणस्य र्थसंवेदनार्थप्रकटतालक्षणस्, अनुभवान्निश्चीयते यथा तस्वार्थनिश्वायकत्वासंभावात् । अन्यथाऽप्रमाणस्यापि स्वार्थनि स्य स्वतः पूर्वोक्लस्वरूपनिश्चयः, तथा यथार्थत्वस्याऽपि । श्वायकत्वं स्यात्। तन्नादुटकारणाऽऽरब्धत्वमपि विशेषो भव- यथा हि तत्संवेद्यमानं नील संवेदनतया संवेद्यते, तथा यनीत्या संभवति । अथ संवादित्वं विशेषः । सोऽभ्युपगम्यत थार्थत्वविशिष्टस्यैव तस्य संवित्तिः । न हि नीलसंवेदना. एव । किं तु संवादप्रत्ययोत्पत्तिनिश्चयमन्तरेण स न शातुं दन्या यथार्थत्वसंवित्तिः । यद्येवस् शुक्तिकायां रजतक्षानेऽपि शक्यत इति प्रतिपादयिष्यमाणत्वात् , तदपेक्षं प्रमाणं अर्थसंवेदनस्वभावत्वाद्यथार्थत्वप्रसक्तिः । स्मृतिप्रमोषाऽऽदयस्वकार्ये प्रवर्तत इति तत्तत्र परतः स्यात् । अत एव निर- स्तु निवेत्स्यन्ते इति नानुमानादपि तत्प्रामारपनिश्चयः। किश्चपक्षत्वस्यासिद्धत्वात्पूर्वोकन्यायेन " ये प्रतीक्षितप्रत्ययान्त- प्रत्यक्षानुमानयोः प्रामाण्यनिश्चयनिमित्तत्वेऽभ्युपगम्यमाने, रोदयाः" इति प्रयोगेनासिद्धो हेतुः । एतेनैव यदुक्तम्- स्वतः प्रामाण्यनिश्चयव्याहतिप्रसङ्गः, तत्रान्यनिमित्तोडाप । "तत्रापूर्वार्थविज्ञानं,निश्चितं बाधवर्जितम् । अदुष्टकारणाss- प्रामाण्यनिश्वयः । यदुकम्-" नापि प्रामाण्यं स्वानेश्वये. रब्ध, प्रमाणं लोकसम्मतम् ॥ १॥” इति । तदपि निरस्तम् ऽन्यापक्ष, तद्धयपेक्षमाणं किं कारणगुणानपेक्षते" इत्यादि। यथोक्तम्-यदि संवादापेक्षं प्रमाणं स्वकार्ये प्रवर्तते तदा- तदनभ्युपगमोपालम्भमात्रस् । न खस्मदभ्युपगमः, यदुत चक्रकप्रसङ्गः । तदसङ्गतम् । यथावस्थितपरिच्छेदस्वभाव- खकारणगुणज्ञानात् प्रामाण्यं विज्ञायते कारण गुणानां संचामेतत्प्रमाणमित्येवंनिश्चयलक्षणे स्वकार्ये यथा संवादापेक्षं दप्रत्ययमन्तरेण झातुमशक्यत्वात् संवादप्रत्ययात्तु कारणगुप्रमाण प्रवत्तेते, न च चक्रकदोषः, तथा प्रतिपादयिष्यमा- सपरिवानाभ्यपगमे. तत एव प्रामाण्यनिश्चयस्याऽपि सिद्धएत्वात् । यदपि "श्रथ गृहीताः कारणगुणाः" इत्याद्यभिषा- त्वात व्यर्थ गुणनिश्चयपरिकल्पनस् । प्रामाण्यानश्चयात्तरकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org