________________
पमाण
कचिदनिश्चयाद्विपर्ययदर्शनाथ तस्माजन्मापेक्षया गुणवच चुरादिकारणमभयं प्रामारावं परतः सिद्धमिति " अथ चतु रादिज्ञानकारण " इत्याधकतया स्थितम् । अपौरुषेयवि धिवाक्यप्रभवायास्तु बुद्धेः स्वतः प्रामाण्योत्पत्यभ्युपगमो न युक्तः । अपौरुषेयत्वम्य प्रतिपादयिष्यमाणतग्राहकप्रमाणाविषयत्वेनासरवात्। सग्वेऽपि भवन्नीत्या तस्यैव गुणत्वा त्। तथाभूतप्रेरणाप्रभवाया बुद्धेः कथं न परतः प्रामाण्यम् ? किं प्रेरणायचसो, गुणवत्पुरुषग्रीनलीकायेषु तत्वेन निश्चितप्रामाण्यं गुवा35 अयपुरुषप्रणीतत्वव्यावृत्या तत्तत्र न स्यात् । तथा च
" प्रेरणाजनिता बुद्धिः प्रमाणं दोषवज्जितः । काररौर्जन्यमानत्वा-लिङ्गाऽऽतोक्काक्ष बुद्धिवत् ॥ १॥ " इति । अयं श्लोक एवं पठितव्य:
3
" प्रेरणाजनिता बुद्धि--रप्रमा गुणवर्जितैः । कारण जन्यमानत्वा दलिङ्गाऽऽशोबुद्धिवत् ॥ १ ॥ " अथ प्रेरणांवाक्यस्यापीरुपेयत्वे पुरुषप्रणीत्या या यथा गुणा व्यावृत्तास्तथा तदाश्रिता दोषा श्रपि । ततश्च तद्वयावृत्ताचप्रामाख्यस्यापि प्रेरणाया व्यावृत्तत्वात्स्वतः सिद्धमु त्पत्ती प्रामाण्यम् ॥ नन्येषं खति गुणदोषावरुपी व्यावृत्तौ प्रेरणायां प्रामाण्याप्रामाण्ययोर्व्यावृत्तत्वात्प्रेरणाजनिता बुद्धिः प्रामाण्याप्रामाण्यरहिता प्राप्नोति । ततश्च
" प्रेरणाजनिता बुद्धिर्न प्रमाणं न चाप्रमा । गुणदोषविनिमुक्त कारयेभ्यः समुङ्गात् १० इत्येवमपि प्राक्तनः श्लोकः पठितव्यः श्रत एव यथा
66
( ४६० )
अभिधानराजेन्क |
" दोषाः सन्ति न सन्तीति पौरुषेयेषु चिन्त्यते ।
3
ये करावा, दोषाऽऽशब नास्ति नः ॥ १ ॥ " इत्यर्य लोक पर्व पठितः तथैवमपि पठनीयः
Jain Education International
37
गुणाः सन्ति न सन्तीति, पौरुषेयेषु चिन्त्यते । वेदे कर्तुरभावात्त, गुणाऽऽशङ्कव नास्ति नः ॥ १ ॥ न च यत्रापि गुणाः प्रामाण्यहेतुत्वेनाऽशक्यन्ते तत्रापि गुणेभ्यो दोषाभाव इत्यादि वक्तव्यम् । विहितोत्तरत्वात् । अ. पिच अपौरुषेयत्वेपि प्रेरणाया न स्वतः स्वविषयप्रतीतिजनकव्यापारः । सदा सन्निहितत्वेन ततोऽनवरतप्रतीतिप्रसङ्गात् । किं तु पुरुषाभिव्यक्कार्थप्रतिपादक समयाऽऽविर्भूतविशिष्टसंस्कारसव्यपेक्षायाः। ते च पुरुषाः सर्वे रागादिदोषानिभूता एव भवताऽभ्युपगताः । तत्कृतश्च संस्कारो न यथार्थः । श्र न्यथा पौरुषेपमा बचो यथार्थ स्यात् । अतोऽपीरुषेयत्या भ्युपगमेऽपि समय कर्तृपुरुषदोषकृताऽप्रामाण्यसद्भावात् प्रेरणायामपौरुषेयत्वाभ्युपगमी गजस्नानमनुकरोति । तदुक्तः
"असंस्कार्यतया पुंभिः सर्वेषां स्वाधिरर्धता। संस्कारी गगमे व्यक्तं गजस्नानमिदं भवेत् ॥ १ ॥ " यदप्यभाषि- 'तथा. अनुमानबुद्धिरपि गृहीताविनाभाचानन्यपिता" इत्यादि । तदप्यवार अविनाभाविनिश्वयस्यैव गुणत्वात् तदनिश्वयस्य विपरीतनिश्वयस्य च दोषत्वात् । तदेवमुत्पत्ती प्रामा एवं गुणत्वात् इति स्थितम्। यदम्-"नापि का मानं प्रमाणं निमितान्तरावेशय ।" इति। तप्यसङ्ग तम् । यतो यदि कार्योत्पादनसामग्रीव्यतिरिक्त निमित्तानपेक्षं प्रमाणमित्युच्यते तदसिद्ध अथ साम
?
पमाण
क्षणं प्रमाणं निमित्तान्तरानपेक्षम् । तदप्यचारु । एकस्य जनकत्वासंभवात "नजनक सामग्री व जनिका इति न्यायस्यान्यत्र व्यवस्थापितत्वात्। किं चनार्थपरिच्छेदमात्रं प्रमाण कार्यम् । अप्रमाणे ऽपि तस्य भावात् । किं तहिं । अर्थत धात्वपरिच्छेदः । स च ज्ञानस्वरूपकार्यों भ्रान्तज्ञानेऽपि स्वरूपस्य भावात्, तत्रापि सम्यगर्थपरिच्छेदः स्यात् । श्रथ स्वरूपविशेषकार्यो यथाऽवस्थितार्थपरिच्छेद इति नातिप्रसः । तर्हि स स्वरूपविशेषो वलव्यः किमपर्यार्थविज्ञानत्वम् उत निश्चितत्वम्, श्रहोस्विद् बाधारहितत्वम्, उतस्विद्दुष्टकारणाऽऽरब्धत्वम् किं वा संचादित्वमिति । त त्र यद्यपूर्वार्थविज्ञानत्वं विशेषः । स न युक्तः । तैमिरिकज्ञानेऽपि तस्य भावात् । श्रथ निश्चितत्वम् । सोऽप्ययुकः । परोक्षज्ञानवादिनो भवतोऽभिप्रायेणासम्भवात् । श्रथ बाधारहितत्वं विशेषः । सोऽपि न युक्तः । यतो बाधाविविरहस्तत्कालभावी विशेषः, उत्तरकालभावी वा ? । न ताव तत्कालभाषी मिथ्याज्ञानेऽपि तत्कालभाविनो वाधाविरहस्य भावात् । अथोत्तरकालभावी । तत्त्राऽपि वक्तव्यम्-किं ज्ञातः स विशेष राज्ञातः ? । तत्र नाशातः । श्रज्ञातस्य तस्वेनाप्यसिद्धत्वात् । श्रथ ज्ञातोऽसौ विशेषः । तत्रापि वक्तव्यम्उत्तरकालभावी बाधाविरहः किं पूर्वज्ञाने न ज्ञायते श्रा होस्त्रिदुत्तरकालभाविना । तत्र न तावत्पूर्वज्ञानेोत्तरकालभावी बापाविरोशानुं शक्यः । तद्धि स्वसमानकालं सनिहितं नीलाऽऽदिकमवभासवतु न पुनरुत्तरकालमध्य बाधकप्रत्ययो न प्रवर्त्तिष्यत इत्ययगमयितुं शक्नोति पूर्वमनुत्पन्नबाधकानामप्युत्तरकालबाध्यत्वदर्शनात् । श्रथोत्त रज्ञानेन ज्ञायते । शायताम, कि तूतरकालभावी याविर हः कथं पूर्वज्ञानस्य विनटस्य विशेषः। भिशकालस्य विनष्टं प्रति विशेषत्वायोगात् । किच- हायमानत्वेऽपि केशोराकाऽऽसत्यत्यदर्शनाद्, बाधाभावस्य शायमानत्वेऽपि कथं सत्यन्वम् ? । तज्ज्ञानस्य सत्यत्वादिति चेत्तस्य कुतः सत्यत्वम् ? । तत्प्रमेयसत्यत्वाद्, इतरेतराऽऽनयदोषप्रसङ्गात् । अपरबाधाभावज्ञानादिति चेत्, तत्राप्यपरबाधाभावज्ञानादित्यनवस्था अथ संवादादुत्तरकालभावी बाधाविरहः स यत्वेन ज्ञायते तर्हि संवादस्पाप्यपरसंवादानात्सत्यस्वसिद्धि वस्यापरसंवादशानादित्यनय था। कि च यदि संवादप्रत्ययादुत्तरकालभावी बाधाभावो शायमानो वि शेषः पूर्वज्ञानस्याभ्युपगम्यते, तर्हि ज्ञायमानस्वविशेषापेक्षं प्रमाणं स्वकायै यथाऽवस्थितार्थपरिच्छेदलक्षणे प्रय र्त्तत इति कथमनपेक्षत्वात्तत्र स्वतः प्रामाण्यम् ? । अपि चबाधाविरहस्य भवदभ्युपगमेन पर्युदासवृष्या संवादरूपत्वम् । वाधावर्जितं च ज्ञानं स्वकार्ये प्रन्यानपेक्षं प्रवर्त त इति यता संवादापेक्षं तत्र प्रवर्त्तत इत्युक्तं भवति । किं च कि विज्ञानस्य स्वरूपं वाध्यते, आत्म् ताऽर्थक्रियेति विकल्पवयम् । तत्र यदि विज्ञानस्य वरूपं बाध्यत इति पक्षः, स न युक्तः, विकल्पद्वयानतिवृत्तेः । तथाहि - विज्ञानं बाध्यमानं किं स्वसत्ताकाले बाध्यते, उत उत्तरकालम् ? । तत्र यदि स्वसत्ताकाले बाध्यत इति पक्षः । सन युक्तः । तदा विज्ञानस्य परिस्फुटरूपेण प्रतिभासनात्। न य विज्ञानस्य परिस्फुटप्रतिभासिनो ऽभावस्तदेवेति च शक्यम् । सत्याभिमतविज्ञानस्याप्यभावप्रसङ्गात् । अथोत्तर
*
For Private & Personal Use Only
,
www.jainelibrary.org